Arayatārā Sragdhārā Stotram of Sarvajñamitra

 

Aryatara

 

Sragdhārā stōtra is a Buddhist hymn composed by Sarvajñamitra in praise of Bhagavatī Tārā. Jinarakṣita, whose ṭīkā on the stotra is popular, describes Sarva~jnamitra as a devout Bauddha bhikṣu who, having given away everything he possessed, wandered as a mendicant. Once, while he was on his way to the kingdom of Vajramukuṭa, he met on the way a poor old brāhmaṇa who was in a very pressing need for money for the marriage of his daughter. The brāhmaṇa, who was going to Sarvajñamitra for help, having learned that the latter had nothing except the begging bowl and a robe, fell into great despair. Sarvajñamitra however consoled the brāhmaṇa and promised him to grant his wish. Meanwhile, the King of Vajramukuṭa was told by a certain tāntrika, Bhairava Paṇḍita, that all his desires would be fulfilled if he could wash himself sitting on a hundred freshly severed skulls. The King, who had already secured ninety-nine persons, completed the number hundred by purchasing Sarvajñamitra, who sold his person for its weight in gold, which was given to the poor brāhmaṇa. A hundred victims were led to the executioner’s tank by the King’s soldiers. Finding no other means of escape, Sarvajñamitra composed the hymn in sragdhārā meter in praise of āryatārā, whereupon all the victims were miraculously saved and taken to their respective homes. Heaps of gold equal to the weight of the victims remained deposited on the edge of the tank.

By examining Rājataraṁgiṇī, it becomes known that Sarvajñamitra resided in Kashmir around 8th century A.D. Vajramukuṭa, who later became a disciple of the monk, has been identified by scholars as Vajrāditya, son of Lalitāditya, King of Kashmir in the 8th century A.D.

This hymn is recited devoutly by Buddhists to invoke the instant grace of Tārā. Miraculous instances of assistance by the Goddess have been reported by Buddhist enthusiasts. A Buddhist acquaintance, who is a well-known master of Buddhist Tantra and an ordained monk, mentioned that he makes it a point to recite the stava before undertaking rituals for wrathful deities such as Vajrakīlaya or Mahākāla to invoke the protection of the great Tāriṇī.

बालार्कालोकताम्रप्रवरसुरशिरश्चारुचूडामणिश्री-
सम्पत्संपर्करागानतिचिररचितालक्तकव्यक्तभक्ती |
भक्त्या पादौ तवार्ये करपुटमुकुटाटोपभुग्नोत्तमङ्ग-
स्तारिण्यापच्छरण्ये नवनुतिकुसुमस्रग्भिरभ्यर्चयामि || १ ||

दुर्लङ्घे दुःखवह्नौ विनिपतिततनुर्दुर्भगः कांदिशीकः
किं किं मूढः करोमीत्यसकृदपि कृतारम्भवैयर्थ्यखिन्नः |
श्रुत्वा भूयः परेभ्यः क्षतनयन इव व्योम्नि चन्द्रार्कलक्ष्मी-
मालोकाशानिबद्धः परगतिगमनस्त्वां श्रये पापहन्त्रीम् || २ ||

सर्वस्मिन् सत्त्वमार्गे ननु तव करुणा निर्विशेषं प्रवृत्ता
तन्मध्ये तद्ग्रहेण ग्रहणमुपगतं मादृशस्याप्यवश्यम् |
सामर्थ्यं चाद्वितीयं सकलजगदघध्वान्ततिग्मांशुबिम्बं
दुःख्येवाहं तथापि प्रतिपदि धिगहो दुष्कृतं दुर्विदग्धम् || ३ ||

धिग्धिग् मां मन्दभाग्यं दिवसकररुचाप्यप्रणुत्तान्धकारं
तृष्यन्तं कूलकच्छे हिमशकलशिलाशीतले हैमवत्याः |
रत्नद्वीपप्रतोल्या विपुलमणिगुहागेहगर्भे दरिद्रं
नाथीकृत्याप्यनाथं भगवति भवतीं सर्वलोकैकधात्रीम् || ४ ||

मातापि स्तन्यहेतोर्विरुवति बहुशः खेदमायाति पुत्रे
क्रोधं धत्ते पितापि प्रतिदिवसमसत्प्रार्थनासु प्रयुक्तः |
त्वं तु त्रैलोक्यवाञ्छाविपुलफलमहाकल्पवृक्षाग्रवल्ली
सर्वेभ्योऽभ्यर्थितार्थान् विसृजसि न च ते विक्रिया जातु काचित् || ५ ||

यो यः क्लेशौघवह्निज्वलिततनुरहं तारिणी तस्य तस्ये-
त्यात्मोपज्ञं प्रतिज्ञां कुरु मयि सफलां दुःखपातालमग्ने |
वर्धन्ते यावदन्ते पुरुषपरिभवाः प्राणीनां दुःखवेगाः
सम्यक्संबुद्धयाने प्रणिधिधृतधियां तावदेवानुकम्पा || ६ ||

इत्युच्चैरूर्ध्वबाहौ नदति नुतिपदव्याजमाक्रन्दनादं
नार्हत्यन्योप्युपेक्षां जननि जनयितुं किं पुनर्यादृशी त्वम् |
त्वत्तः पश्यन् परेषामभिमतविभवप्रार्थनां प्राप्तुकामो
दह्येऽसह्येन भूयस्तरमरतिभुवा सन्ततान्तर्ज्वरेण || ७ ||

पापी यद्यस्मि कस्मात्त्वयि मम महती वर्धते भक्तिरेषा
श्रुत्या स्मृत्या च नाम्नाप्यपहरसि हठात्पापमेका त्वमेव |
त्यक्तव्यापारभारा तदसि मयि कथं कथ्यतां तथ्यकथ्ये
पथ्यं ग्लाने मरिष्यत्यपि विपुलकृपः किं भिषग् रोरुधीति || ८ ||

मायामात्सर्यमानप्रभृतिभिरधमैस्तुल्यकालं क्रमाच्च
स्वैर्दोषैर्वाह्यमानो मठकरभ इवानेकसाधारणांशः |
युष्मत्पादाब्जपूजां क्षणमपि न लभे यत्तदर्थं विशेषा-
देषा कार्पण्यदीनाक्षरपदरचना स्यान्ममाबन्ध्यकामा || ९ ||

कल्पान्तोद्भ्रान्तवातभ्रमितजलचलल्लोलकल्लोलहेला-
संक्षोभात् क्षिप्तवेलातटविकटचटत्स्फोटमोट्टाट्टाहासात् |
मज्जद्भिर्भिन्ननौकैः सकरुणरुदिताक्रन्दनिस्पन्दमन्दैः
स्वच्छन्दं देवि सद्यस्त्वदभिनुतिपरैस्थीरमुत्तीर्यतेऽब्धेः || 10 ||

धूमभ्रान्ताभ्रगर्भोद्भवगमनगृहोत्सङ्गलिङ्गत्स्फुलिङ्ग-
स्फूर्जज्ज्वालाकरालज्वलनजवविशद्वेश्मविश्रान्तशय्याः |
त्वय्याबद्धप्रणामाञ्जलिपुटमुकुटा गद्गदोद्गीतयाञ्चाः
प्रोद्यद्विद्युद्विलासोज्ज्वलजलदजवैराव्रियन्ते क्षणेन || ११ ||

दानाम्भः पूर्यमाणो भयकटकटकालम्बिलोलम्बमाला-
हूङ्काराहूयमानप्रतिगजजनितद्वेषवह्नेर्द्विपस्य |
दन्तान्तोत्तुङ्गडोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्युं
प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरः कोटिकोट्टोपविष्टः || १२ ||

प्रौढप्रासप्रहारप्रहतनरशिरःशूलवल्ल्युत्सवायां
शून्याटव्यां कराग्रग्रहविलसदसिस्फोटकस्फीतदर्पान् |
दस्यून् दास्ये नियुङ्क्ते सभृकुटिकुटिलभ्रूकटाक्षेक्षिताक्षां-
श्चिन्तालेखन्यखिन्नस्फुटलिखितपदं नाम धाम श्रियां ते || १३ ||

वज्रक्रूरप्रहारप्रखरनखमुखोत्खातमत्तेभकुम्भ-
श्चोतत्सान्द्रास्नधौतस्फुटविकटसटा सङ्कटस्कन्धसन्धिः |
क्रुध्यन्नापित्सुरारादुपरिमृगरिपुस्तीक्ष्णदंष्ट्रोत्कटास्य-
स्त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः || १४ ||

धूमावर्तान्धकाराकृतिविकृतफणिस्फारफूत्कारपूर-
व्यापारव्यात्तवक्त्रस्फुरदुरुरसनारज्जुकीनाशपाशैः |
पापात्सम्भूय भूयस्तवगुणगणनातत्परस्त्वत्परात्मा
धत्ते मत्तालिमालाबलवकुवलयस्रग्विभूषां विभूतिम् || १५ ||

भर्तृभ्रूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्टकेश-
श्चञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः |
क्षुतृट्क्षामोष्टकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां
यो यायादार्यताराचरणशरणतां स्निग्धबन्धूज्झितोऽपि || १६ ||

मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिथ्या-
रूपारम्भानुरूपप्रहरणकिरणाडम्बरोद्दामराणि |
त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्यावहन्त्यप्रधृष्यां
प्रेतप्रोतान्त्रतन्त्रीनिचयविरचितस्रञ्चि रक्षांसि रक्षाम् || १७ ||

गर्जज्जीमूतमूर्तित्रिमदमदनदीबद्धधारान्धकारे
विद्युद्योतायमानप्रहरणकिरणे निष्पतद्बाणवर्षे |
रुद्धः सङ्ग्रामकाले प्रबलभुजबलैर्विद्विषद्भिर्द्विषद्भि-
स्त्वद्दत्तोत्साहपुष्टिः प्रसभमरिमहीमेकवीरः पिनष्टि || १८ ||

पापाचारानुबन्धोद्धतगदविगलत्पूतिपूयास्रविस्र-
त्वङ्मांसासक्तनाडीमुखकुहरचलज्जन्तुजग्धक्षताङ्गाः |
युष्मत्पादोपसेवागदवरगुटिकाभ्यासभक्तिप्रसक्ता
जायन्ते जातरूपप्रतिनिधिवपुषः पुण्डरीका यताक्षाः || १९ ||

विश्रान्तं श्रोतपात्रे गुरुभिरुपहृतं यस्य नाम्नायभैक्ष्यं
विद्वद्गोष्ठीषु यश्च श्रुतधनविरहान्मूकतामभ्युपैति |
सर्वालङ्कारभूषाविभवसमुदितं प्राप्य वागीश्वरत्वं
सोऽपि त्वद्भक्ति शक्त्या हरति नृपसभे वादिसिंहासनानि || २० ||

भूशय्याधूलिधूम्रः स्फुटितकटितटीकर्पटोद्घाटिताङ्गो
यूकायुषि प्रपिञ्छन् परपुटपुरतः कर्परे तर्पणार्थी |
त्वामाराध्याध्यवस्यन् वरयुवतिवहच्चामरस्मेरचार्वी-
मुर्विं धत्ते मदान्धद्विपदशनघनामुद्धतैकातपत्राम् || २१ ||

सेवाकर्मान्तशिल्पप्रणयविनिमयोपायमर्यायखिन्नाः
प्राग्जन्मोपात्तपुण्योपचितशुभफलं वित्तमप्राप्नुवन्तः |
दैवातिक्रामणीं त्वां कृपणजनजनन्यर्थमभ्यर्थ्य भूमे-
र्भूयो निर्वान्तचामीकरनिकरनिधीन् निर्धनाः प्राप्नुवन्ति || २२ ||

वृत्तिच्छेदे विलक्षः क्षतनिवसनया भार्यया भर्त्स्यमानो
दूरादात्मम्भरित्वात् स्वजनसुतसुहृद्बन्धुभिर्वर्ज्यमानः |
त्वय्यावेद स्वदुःखं तुरगखुरमुखोत्खातसीम्नां गृहाणा-
मीष्टे स्वान्तःपुरस्त्रीवलयरुणरुणाजातनिद्राप्रबोधः || २३ ||

चक्रं दिक्चक्रचुम्बिस्फुरदुरुकिरणा लक्षणालङ्कृता स्त्री-
षट्दन्तो दन्तिमुख्यः शिखिगलकरुचिश्यामरोमा वराश्वः |
भास्वद् भास्वन्मयूखो मणिरमलगुणः कोषभृत् पूर्णकोषः
सेनानीर्वीरसैन्यो भवति भगवति त्वत्प्रसादांशलेशात् || २४ ||

स्वच्छन्दं चन्दनाम्भः सुरभिमणिशिलादत्तसङ्केतकान्तः
कान्ताक्रीडानुरागादभिनवरचिताऽऽतिथ्यतथ्योपचारः |
त्वद्विद्यालब्धसिद्धिर्मलयमधुवनं याति विद्याधरेन्द्रः
खड्गांशुश्यामपीनोन्नतभुजपरिघप्रोल्लसत्पारिहार्यः || २५ ||

bālārkālokatāmrapravarasuraśiraścārucūḍāmaṇiśrī-
sampatsaṃparkarāgānaticiraracitālaktakavyaktabhaktī |
bhaktyā pādau tavārye karapuṭamukuṭāṭopabhugnottamaṅga-
stāriṇyāpaccharaṇye navanutikusumasragbhirabhyarcayāmi || 1 ||

durlaṅghe duḥkhavahnau vinipatitatanurdurbhagaḥ kāṃdiśīkaḥ
kiṃ kiṃ mūḍhaḥ karomītyasakṛdapi kṛtārambhavaiyarthyakhinnaḥ |
śrutvā bhūyaḥ parebhyaḥ kṣatanayana iva vyomni candrārkalakṣmī-
mālokāśānibaddhaḥ paragatigamanastvāṃ śraye pāpahantrīm || 2 ||

sarvasmin sattvamārge nanu tava karuṇā nirviśeṣaṃ pravṛttā
tanmadhye tadgraheṇa grahaṇamupagataṃ mādṛśasyāpyavaśyam |
sāmarthyaṃ cādvitīyaṃ sakalajagadaghadhvāntatigmāṃśubimbaṃ
duḥkhyevāhaṃ tathāpi pratipadi dhigaho duṣkṛtaṃ durvidagdham || 3 ||

dhigdhig māṃ mandabhāgyaṃ divasakararucāpyapraṇuttāndhakāraṃ
tṛṣyantaṃ kūlakacche himaśakalaśilāśītale haimavatyāḥ |
ratnadvīpapratolyā vipulamaṇiguhāgehagarbhe daridraṃ
nāthīkṛtyāpyanāthaṃ bhagavati bhavatīṃ sarvalokaikadhātrīm || 4 ||

mātāpi stanyahetorviruvati bahuśaḥ khedamāyāti putre
krodhaṃ dhatte pitāpi pratidivasamasatprārthanāsu prayuktaḥ |
tvaṃ tu trailokyavānchāvipulaphalamahākalpavṛkṣāgravallī
sarvebhyo.abhyarthitārthān visṛjasi na ca te vikriyā jātu kācit || 5 ||

yo yaḥ kleśaughavahnijvalitatanurahaṃ tāriṇī tasya tasye-
tyātmopaj¤aṃ pratij¤āṃ kuru mayi saphalāṃ duḥkhapātālamagne |
vardhante yāvadante puruṣaparibhavāḥ prāṇīnāṃ duḥkhavegāḥ
samyaksaṃbuddhayāne praṇidhidhṛtadhiyāṃ tāvadevānukampā || 6 ||

ityuccairūrdhvabāhau nadati nutipadavyājamākrandanādaṃ
nārhatyanyopyupekṣāṃ janani janayituṃ kiṃ punaryādṛśī tvam |
tvattaḥ paśyan pareṣāmabhimatavibhavaprārthanāṃ prāptukāmo
dahye.asahyena bhūyastaramaratibhuvā santatāntarjvareṇa || 7 ||

pāpī yadyasmi kasmāttvayi mama mahatī vardhate bhaktireṣā
śrutyā smṛtyā ca nāmnāpyapaharasi haṭhātpāpamekā tvameva |
tyaktavyāpārabhārā tadasi mayi kathaṃ kathyatāṃ tathyakathye
pathyaṃ glāne mariṣyatyapi vipulakṛpaḥ kiṃ bhiṣag rorudhīti || 8 ||

māyāmātsaryamānaprabhṛtibhiradhamaistulyakālaṃ kramācca
svairdoṣairvāhyamāno maṭhakarabha ivānekasādhāraṇāṃśaḥ |
yuṣmatpādābjapūjāṃ kṣaṇamapi na labhe yattadarthaṃ viśeṣā-
deṣā kārpaṇyadīnākṣarapadaracanā syānmamābandhyakāmā || 9 ||

kalpāntodbhrāntavātabhramitajalacalallolakallolahelā-
saṃkṣobhāt kṣiptavelātaṭavikaṭacaṭatsphoṭamoṭṭāṭṭāhāsāt |
majjadbhirbhinnanaukaiḥ sakaruṇaruditākrandanispandamandaiḥ
svacchandaṃ devi sadyastvadabhinutiparaisthīramuttīryate.abdheḥ || 10 ||

dhūmabhrāntābhragarbhodbhavagamanagṛhotsaṅgaliṅgatsphuliṅga-
sphūrjajjvālākarālajvalanajavaviśadveśmaviśrāntaśayyāḥ |
tvayyābaddhapraṇāmāñjalipuṭamukuṭā gadgadodgītayāñcāḥ
prodyadvidyudvilāsojjvalajaladajavairāvriyante kṣaṇena || 11 ||

dānāmbhaḥ pūryamāṇo bhayakaṭakaṭakālambilolambamālā-
hūṅkārāhūyamānapratigajajanitadveṣavahnerdvipasya |
dantāntottuṅgaḍolātalatulitatanustvāmanusmṛtya mṛtyuṃ
pratyācaṣṭe prahṛṣṭaḥ pṛthuśikharaśiraḥ koṭikoṭṭopaviṣṭaḥ || 12 ||

prauḍhaprāsaprahāraprahatanaraśiraḥśūlavallyutsavāyāṃ
śūnyāṭavyāṃ karāgragrahavilasadasisphoṭakasphītadarpān |
dasyūn dāsye niyuṅkte sabhṛkuṭikuṭilabhrūkaṭākṣekṣitākṣāṃ-
ścintālekhanyakhinnasphuṭalikhitapadaṃ nāma dhāma śriyāṃ te || 13 ||

vajrakrūraprahāraprakharanakhamukhotkhātamattebhakumbha-
ścotatsāndrāsnadhautasphuṭavikaṭasaṭā saṅkaṭaskandhasandhiḥ |
krudhyannāpitsurārāduparimṛgaripustīkṣṇadaṃṣṭrotkaṭāsya-
strasyannāvṛtya yāti tvaducitaracitastotradigdhārthavācaḥ || 14 ||

dhūmāvartāndhakārākṛtivikṛtaphaṇisphāraphūtkārapūra-
vyāpāravyāttavaktrasphuradururasanārajjukīnāśapāśaiḥ |
pāpātsambhūya bhūyastavaguṇagaṇanātatparastvatparātmā
dhatte mattālimālābalavakuvalayasragvibhūṣāṃ vibhūtim || 15 ||

bhartṛbhrūbhedabhītodbhaṭakaṭakabhaṭākṛṣṭaduḥśliṣṭakeśa-
ścañcadvācāṭaceṭotkaṭaraṭitakaṭugranthipāśopagūḍhaḥ |
kṣutṛṭkṣāmoṣṭakaṇṭhastyajati sa sapadi vyāpadaṃ tāṃ durantāṃ
yo yāyādāryatārācaraṇaśaraṇatāṃ snigdhabandhūjjhito.api || 16 ||

māyānirmāṇakarmakramakṛtavikṛtānekanepathyamithyā-
rūpārambhānurūpapraharaṇakiraṇāḍambaroddāmarāṇi |
tvattantroddhāryamantrasmṛtihṛtaduritasyāvahantyapradhṛṣyāṃ
pretaprotāntratantrīnicayaviracitasrañci rakṣāṃsi rakṣām || 17 ||

garjajjīmūtamūrtitrimadamadanadībaddhadhārāndhakāre
vidyudyotāyamānapraharaṇakiraṇe niṣpatadbāṇavarṣe |
ruddhaḥ saṅgrāmakāle prabalabhujabalairvidviṣadbhirdviṣadbhi-
stvaddattotsāhapuṣṭiḥ prasabhamarimahīmekavīraḥ pinaṣṭi || 18 ||

pāpācārānubandhoddhatagadavigalatpūtipūyāsravisra-
tvaṅmāṃsāsaktanāḍīmukhakuharacalajjantujagdhakṣatāṅgāḥ |
yuṣmatpādopasevāgadavaraguṭikābhyāsabhaktiprasaktā
jāyante jātarūpapratinidhivapuṣaḥ puṇḍarīkā yatākṣāḥ || 19 ||

viśrāntaṃ śrotapātre gurubhirupahṛtaṃ yasya nāmnāyabhaikṣyaṃ
vidvadgoṣṭhīṣu yaśca śrutadhanavirahānmūkatāmabhyupaiti |
sarvālaṅkārabhūṣāvibhavasamuditaṃ prāpya vāgīśvaratvaṃ
so.api tvadbhakti śaktyā harati nṛpasabhe vādisiṃhāsanāni || 20 ||

bhūśayyādhūlidhūmraḥ sphuṭitakaṭitaṭīkarpaṭodghāṭitāṅgo
yūkāyuṣi prapiñchan parapuṭapurataḥ karpare tarpaṇārthī |
tvāmārādhyādhyavasyan varayuvativahaccāmarasmeracārvī-
murviṃ dhatte madāndhadvipadaśanaghanāmuddhataikātapatrām || 21 ||

sevākarmāntaśilpapraṇayavinimayopāyamaryāyakhinnāḥ
prāgjanmopāttapuṇyopacitaśubhaphalaṃ vittamaprāpnuvantaḥ |
daivātikrāmaṇīṃ tvāṃ kṛpaṇajanajananyarthamabhyarthya bhūme-
rbhūyo nirvāntacāmīkaranikaranidhīn nirdhanāḥ prāpnuvanti || 22 ||

vṛtticchede vilakṣaḥ kṣatanivasanayā bhāryayā bhartsyamāno
dūrādātmambharitvāt svajanasutasuhṛdbandhubhirvarjyamānaḥ |
tvayyāveda svaduḥkhaṃ turagakhuramukhotkhātasīmnāṃ gṛhāṇā-
mīṣṭe svāntaḥpurastrīvalayaruṇaruṇājātanidrāprabodhaḥ || 23 ||

cakraṃ dikcakracumbisphuradurukiraṇā lakṣaṇālaṅkṛtā strī-
ṣaṭdanto dantimukhyaḥ śikhigalakaruciśyāmaromā varāśvaḥ |
bhāsvad bhāsvanmayūkho maṇiramalaguṇaḥ koṣabhṛt pūrṇakoṣaḥ
senānīrvīrasainyo bhavati bhagavati tvatprasādāṃśaleśāt || 24 ||

svacchandaṃ candanāmbhaḥ surabhimaṇiśilādattasaṅketakāntaḥ
kāntākrīḍānurāgādabhinavaracitā.a.atithyatathyopacāraḥ |
tvadvidyālabdhasiddhirmalayamadhuvanaṃ yāti vidyādharendraḥ
khaḍgāṃśuśyāmapīnonnatabhujaparighaprollasatpārihāryaḥ || 25 ||

 

Facebook
Twitter
LinkedIn