Ardhanārīśvara Stotram

 

Ardhanarishvara

 

ब्रह्मोवाच
जय देव महादेव जयेश्वर महेश्वर |
जय सर्वगुणश्रेष्ठ जय सर्वसुराधिप ||
जय प्रकृतिकल्याणि जय प्रकृतिनायिके |
जय प्रकृतिदूराङ्गि जय प्रकृतिसुन्दरि ||
जयामोघमहामाय जयामोघमनोरथ |
जयामोघमहालील जयामोघमहाबल ||
जय विश्वजगन्मातर्जय विश्वजगन्मयि |
जय विश्वजगद्धात्रि जय विश्वजगत्सखि ||
जय शाश्वतिकैश्वर्य जय शाश्वतिकालय |
जय शाश्वतिकाकार जयशाश्वतिकानुग ||
जयात्मत्रयनिर्मात्रि जयात्मत्रयपालिनि |
जयात्मत्रयसंहर्त्रि जयात्मत्रयनायिके ||
जयावलोकनोत्कृष्टजगत्कारणबृंहण |
जयापेक्षाकटाक्षोत्थ हुतभुग्भुक्तमौक्तिक ||
जय देवाद्यविज्ञेयस्वात्मसूक्ष्मदृशोज्ज्वले |
जय स्थूलात्मशक्त्यंशव्याप्तविश्वचराचरे ||
जय नानैकविन्यस्तविश्वतत्त्वसमुच्चय |
जयासुरशिरोनिष्ठश्रेष्ठानुगकदम्बक ||
जयोपाश्रितसंरक्षा संविधानपटीयसी |
जयोन्मूलितसंसारविषवृक्षाङ्कुरोद्गमे ||
जय प्रादेशिकैश्वर्यवीर्यशौर्यविजृंभिणे |
जय विश्वबहिर्भूत निरस्तपरवैभव ||
जय प्रणीतपञ्चार्धप्रयोगपरमामृत |
जय पञ्चार्थविज्ञानसुखस्रोतःस्वरूपिणे ||
जयातिघोरसंसारमहारोगभिषग्वरे |
जयानादिमलाज्ञानतमःपटलचन्द्रिके ||
जय त्रिपुरकालाग्ने जय त्रिपुरभैरवि |
जय त्रिगुणनिर्मुक्ते जय त्रिगुणमर्दिनि ||
जय प्रमथसर्वज्ञ जय सर्वप्रबोधक |
जय प्रचुरदिव्याङ्ग जय प्रार्थितदायिनि ||

विज्ञाप्यैवं विधैः सूक्तैः विश्वकर्मा चतुर्मुखः |
नमश्चकार रुद्राय रुद्राण्यै च मुहुर्मुहुः ||
इदं स्तोत्रवरं पुण्यं ब्रह्मणा समुदीरितम् |
अर्धनारीश्वरं नाम शिवयोर्हर्षवर्धनम् ||
य इदं कीर्तयेद्भक्त्या शुचिस्तद्गतमानसः |
महत्फलमवाप्नोति शिवयोः प्रीतिकारणात् ||
सकलभुवनभूतभावनाभ्यां
जननविनाशविहीनविग्रहाभ्याम् |
नरवरयुवतिवपुर्धराभ्यां
सततमहं प्रणतोऽस्मि शङ्कराभ्याम् ||

|| इति श्रीशैवे महापुराणे वायवीयसंहितायां पूर्वभागे त्रयोदशाध्याये अर्धनारीश्वर स्तोत्रम् ||
brahmovāca
jaya deva mahādeva jayeśvara maheśvara |
jaya sarvaguṇaśreṣṭha jaya sarvasurādhipa ||
jaya prakṛtikalyāṇi jaya prakṛtināyike |
jaya prakṛtidūrāṅgi jaya prakṛtisundari ||
jayāmoghamahāmāya jayāmoghamanoratha |
jayāmoghamahālīla jayāmoghamahābala ||
jaya viśvajaganmātarjaya viśvajaganmayi |
jaya viśvajagaddhātri jaya viśvajagatsakhi ||
jaya śāśvatikaiśvarya jaya śāśvatikālaya |
jaya śāśvatikākāra jayaśāśvatikānuga ||
jayātmatrayanirmātri jayātmatrayapālini |
jayātmatrayasaṃhartri jayātmatrayanāyike ||
jayāvalokanotkṛṣṭajagatkāraṇabṛṃhaṇa |
jayāpekṣākaṭākṣottha hutabhugbhuktamauktika ||
jaya devādyavijñeyasvātmasūkṣmadṛśojjvale |
jaya sthūlātmaśaktyaṃśavyāptaviśvacarācare ||
jaya nānaikavinyastaviśvatattvasamuccaya |
jayāsuraśironiṣṭhaśreṣṭhānugakadambaka ||
jayopāśritasaṃrakṣā saṃvidhānapaṭīyasī |
jayonmūlitasaṃsāraviṣavṛkṣāṅkurodgame ||
jaya prādeśikaiśvaryavīryaśauryavijṛṃbhiṇe |
jaya viśvabahirbhūta nirastaparavaibhava ||
jaya praṇītapañcārdhaprayogaparamāmṛta |
jaya pañcārthavijñānasukhasrotaḥsvarūpiṇe ||
jayātighorasaṃsāramahārogabhiṣagvare |
jayānādimalājñānatamaḥpaṭalacandrike ||
jaya tripurakālāgne jaya tripurabhairavi |
jaya triguṇanirmukte jaya triguṇamardini ||
jaya pramathasarvajña jaya sarvaprabodhaka |
jaya pracuradivyāṅga jaya prārthitadāyini ||

vijñāpyaivaṃ vidhaiḥ sūktaiḥ viśvakarmā caturmukhaḥ |
namaścakāra rudrāya rudrāṇyai ca muhurmuhuḥ ||
idaṃ stotravaraṃ puṇyaṃ brahmaṇā samudīritam |
ardhanārīśvaraṃ nāma śivayorharṣavardhanam ||
ya idaṃ kīrtayedbhaktyā śucistadgatamānasaḥ |
mahatphalamavāpnoti śivayoḥ prītikāraṇāt ||
sakalabhuvanabhūtabhāvanābhyāṃ
jananavināśavihīnavigrahābhyām |
naravarayuvativapurdharābhyāṃ
satatamahaṃ praṇato.asmi śaṅkarābhyām ||

|| iti śrīśaive mahāpurāṇe vāyavīyasaṃhitāyāṃ pūrvabhāge trayodaśādhyāye ardhanārīśvara stotram ||

Facebook
Twitter
LinkedIn