Bhagavatī Guhyakālī

 

Bhagavati Guhyakali

 

सर्वाननशिरोग्रीवा सर्वभूतगुहाशया |
सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ||
नवद्वारे पुरे देवी हंसी लीलायतां बहिः |
ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ||
अपाणिपादा जननी ग्रहीत्री
पश्यत्यचक्षुः सा शृणोत्यकर्णा |
सा वेत्ति वेद्यं न च तस्यास्तु वेत्ता
तामाहुरग्र्यां महतीं महीयसीम् ||
सूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये
विश्वस्य स्रष्ट्रीमनेकाननाख्याम् |
विश्वस्य चैकां परिवेष्टयित्रीं
ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ||
घृतात्परं मण्डमिवातिसूक्ष्मं
ज्ञात्वा कालीं सर्वभूतेषु गूढाम् |
कल्पान्ते वै सर्वसंहारकर्त्रीं
ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ||
भूयश्च सृष्टा त्रिदशानथेशी
सर्वाधिपत्यं कुरुते भवानी |
सर्वा दिशशोर्ध्वमधश्च तिर्यक्
प्रकाशयन्ती भ्राजते गुह्यकाली ||
तामीश्वराणां परमां भगेशीं
तां देवतानां परदेवतां च |
पतिं पतीनां परमां पुरस्तात्
विद्यावतां गुह्यकालीं मनीषाम् ||

sarvānanaśirogrīvā sarvabhūtaguhāśayā |
sarvatrasthā bhagavatī tasmāt sarvagatā śivā ||
navadvāre pure devī haṃsī līlāyatāṃ bahiḥ |
dhyeyā sarvasya lokasya sthāvarasya carasya ca ||
apāṇipādā jananī grahītrī
paśyatyacakṣuḥ sā śṛṇotyakarṇā |
sā vetti vedyaṃ na ca tasyāstu vettā
tāmāhuragryāṃ mahatīṃ mahīyasīm ||
sūkṣmātisūkṣmaṃ salilasya madhye
viśvasya sraṣṭrīmanekānanākhyām |
viśvasya caikāṃ pariveṣṭayitrīṃ
jñātvā guhyāṃ śāntimatyantameti ||
ghṛtātparaṃ maṇḍamivātisūkṣmaṃ
jñātvā kālīṃ sarvabhūteṣu gūḍhām |
kalpānte vai sarvasaṃhārakartrīṃ
jñātvā guhyāṃ mucyate sarvapāpaiḥ ||
bhūyaśca sṛṣṭā tridaśānatheśī
sarvādhipatyaṃ kurute bhavānī |
sarvā diśaśordhvamadhaśca tiryak
prakāśayantī bhrājate guhyakālī ||
tāmīśvarāṇāṃ paramāṃ bhageśīṃ
tāṃ devatānāṃ paradevatāṃ ca |
patiṃ patīnāṃ paramāṃ purastāt
vidyāvatāṃ guhyakālīṃ manīṣām ||

 

Facebook
Twitter
LinkedIn