Chaturāyatana – Chaturāmnāya

 

पाञ्चरात्रं महातन्त्रं कथितो वैष्णवागमः |
एनमाराध्य देवेशि पालकोऽभूज्जगत्रये ||

विद्याकदम्बचक्रस्थाः शिवविद्या मयेरिताः |
ताः सन्ति बैन्दवे चक्रे तस्माच्छिवमयी शिवा ||

सिद्धरत्नमहातन्त्रे कथितो गणपागमः |
सप्तकोटिमहामन्त्रैर्मण्डितस्तन्मयी शिवा ||

वामदेव महातन्त्रे सौरज्ञानप्रकाशकाः |
मनवस्तन्मयी देवी ज्ञानशक्तिरितीरिताः ||

अथ सेव्या च देवी सा चतुरायतनैः सह |
सिंहासनप्रसङ्गेन चतुराम्नायदेवताः ||

कथिताः परमेशानि संपदेषां न संशयः |
यस्य स्मरणमात्रेण पलायन्ते महापदः ||

pāñcarātraṃ mahātantraṃ kathito vaiṣṇavāgamaḥ |
enamārādhya deveśi pālako.abhūjjagatraye ||

vidyākadambacakrasthāḥ śivavidyā mayeritāḥ |
tāḥ santi baindave cakre tasmācchivamayī śivā ||

siddharatnamahātantre kathito gaṇapāgamaḥ |
saptakoṭimahāmantrairmaṇḍitastanmayī śivā ||

vāmadeva mahātantre saurajñānaprakāśakāḥ |
manavastanmayī devī jñānaśaktiritīritāḥ ||

atha sevyā ca devī sā caturāyatanaiḥ saha |
siṃhāsanaprasaṅgena caturāmnāyadevatāḥ ||

kathitāḥ parameśāni saṃpadeṣāṃ na saṃśayaḥ |
yasya smaraṇamātreṇa palāyante mahāpadaḥ ||

 

Facebook
Twitter
LinkedIn