Chidambara Rahasyam

 

Chidambara Rahasyam

 

श्रीचक्रं शिवचक्रं च ध्वनिचक्रं च ताण्डवम् |
सम्मेळनं श्रीललिताचक्रं चिन्तामणेस्तथा |
गणेशस्कन्दयोश्चैव चक्रं ज्ञेयं नवात्मकम् ||

श्रीचक्रादिविशेषयन्त्रघटितं भित्तिस्वरूपं सदाऽऽ-
नन्दज्ञानमयं नटेशशिवयोः सम्मेलनं बोधयेत् |
श्रीजाम्बूनदबिल्वपत्ररचितैर्मालागणैर्लक्षितं
कस्तूरीमसृणं चिदम्बरमिदं स्थानं रहस्यं नुमः ||

वाश्चारेट् ध्वजधक् धृतोड्वधिपतिः कुध्रेड्जजानिर्गणेट्
गोराडारुरुडुरस्सरेडुरुतरग्रैवेयकभ्राडरम् |
उड्वीड्रुङ्नरकास्थिसृक्त्रिदृगिभेडार्द्राजिनाच्छच्छदः
स स्तादम्बुमदम्बुदालिगलरुड्देवो नटाधीश्वरः ||

(इति सम्मेलनमन्त्रग्राह्यो नटेशः)

śrīcakraṃ śivacakraṃ ca dhvanicakraṃ ca tāṇḍavam |
sammeḻanaṃ śrīlalitācakraṃ cintāmaṇestathā |
gaṇeśaskandayoścaiva cakraṃ jñeyaṃ navātmakam ||

śrīcakrādiviśeṣayantraghaṭitaṃ bhittisvarūpaṃ sadā.a.a-
nandajñānamayaṃ naṭeśaśivayoḥ sammelanaṃ bodhayet |
śrījāmbūnadabilvapatraracitairmālāgaṇairlakṣitaṃ
kastūrīmasṛṇaṃ cidambaramidaṃ sthānaṃ rahasyaṃ numaḥ ||

vāścāreṭ dhvajadhak dhṛtoḍvadhipatiḥ kudhreḍjajānirgaṇeṭ
gorāḍāruruḍurassareḍurutaragraiveyakabhrāḍaram |
uḍvīḍruṅnarakāsthisṛktridṛgibheḍārdrājinācchacchadaḥ
sa stādambumadambudāligalaruḍdevo naṭādhīśvaraḥ ||

 

 

 

 

Facebook
Twitter
LinkedIn