Dattātrēya Mantrātmaka ślōka

 

Dattatreya

 

Like in the case of Kārtavīryārjuna, there are some verses associated with Lord Datātreya that are considered to be potent in the removal of afflictions such as poverty, disease, dangers, misery, lack of progeny, etc. Each of these can be recited individually several times likes a mantra to get rid of specific afflictions. Or they can be used as general daily prayers to earn the grace of Sadguru Dattātreya. These verses are recommended by śrī Vāsudevānanda Sarasvatī (Tembe Maharaj).

अनसूयात्रिसंभूतो दत्तात्रेयो दिगंबरः |
स्मर्तृगामी स्वभक्तानामुद्धर्ता भवसङ्कटात् ||

दरिद्रविप्रगेहे यः शाकं भुक्त्वोत्तमश्रियम् |
ददौ श्रीदत्तदेवः स दारिद्र्याच्छ्रीप्रदोऽवतु ||

दूरीकृत्य पिशाचार्तिं जीवयित्वा मृतं सुतम् |
योऽभूदभीष्टदः पातु स नः सन्तानवृद्धिकृत् ||

जीवयामास भर्तारं मृतं सत्या हि मृत्युहा |
मृत्युञ्जयः स योगीन्द्रः सौभाग्यं मे प्रयच्छतु ||

अत्रेरात्मप्रदानेन यो मुक्तो भगवान् ऋणात् |
दत्तात्रेयं तमीशानं नमामि ऋणमुक्तये ||

anasūyātrisaṃbhūto dattātreyo digaṃbaraḥ |
smartṛgāmī svabhaktānāmuddhartā bhavasaṅkaṭāt ||

daridravipragehe yaḥ śākaṃ bhuktvottamaśriyam |
dadau śrīdattadevaḥ sa dāridryācchrīprado.avatu ||

dūrīkṛtya piśācārtiṃ jīvayitvā mṛtaṃ sutam |
yo.abhūdabhīṣṭadaḥ pātu sa naḥ santānavṛddhikṛt ||

jīvayāmāsa bhartāraṃ mṛtaṃ satyā hi mṛtyuhā |
mṛtyuñjayaḥ sa yogīndraḥ saubhāgyaṃ me prayacchatu ||

atrerātmapradānena yo mukto bhagavān ṛṇāt |
dattātreyaṃ tamīśānaṃ namāmi ṛṇamuktaye ||

 

Facebook
Twitter
LinkedIn