Hari Stotram

 

प्रसीद भगवन् मह्यमज्ञानात्कुण्ठितात्मने |
तवांघ्रिपङ्कजरजोरागिणीं भक्तिमुत्तमाम् ||
अज प्रसीद भगवन्नमितद्युतिपञ्जर |
अप्रमेय प्रसीदाऽस्मद्दुःखहन् पुरुषोत्तम ||
स्वसंवेद्यस्वरूपात्मन्नानन्दात्मन्ननामय |
अचिन्त्यसार विश्वात्मन् प्रसीदेश निरञ्जन ||
प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन |
प्रसीद स्पष्ट गम्भीर गम्भीराणां महाद्युते ||
प्रसीदाऽव्यक्त विस्तीर्ण विस्तीर्णानामणोरणो |
प्रसीदार्द्रार्द्रजातीनां प्रसीदाऽन्तान्तयायिनाम् ||
गुरोर्गरीयः सर्वेश प्रसीदाऽनन्तदेहिनाम् |
जय माधव मायात्मन् जय शाश्वत शङ्खभृत् ||
जय सुन्दर सौम्यात्मन् जय केशव केशिहन् |
जय शार्ङ्गधर श्रीमान् जय नन्दकनन्दन ||
जय चक्रगदापाणे जयाऽजय्य जनार्दन |
जय रत्नोत्कराबद्धकिरीटाक्रान्तमस्तक ||
जय पक्षिपतिच्छायानिरुद्धार्ककराकर |
नमस्ते नरकाराते नमस्ते मधुसूदन ||
नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन |
नमः पापहरेशान नमः सर्वभयापह ||
नमः संहृतसर्वात्मन् नमः संभृतकौस्तुभ |
नमस्ते नयनातीत नमोऽतिक्रान्तवाक्पथ ||
नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग |
नमस्त्रिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ||
विष्णवे त्रिदशारातिजिष्णवे परमात्मने |
चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे ||
विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः |
नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे ||
भुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने |
मनोवाक्कायचेष्ठाः स्युर्ध्यानस्तुतिनमस्क्रियाः ||
देवेश कर्म सर्वं मे भवेदाराधनं तव |
विषयेष्वपि सङ्गो मे हुतं विष्णो तवाऽच्युत ||

|| इति प्रपञ्चसारे एकविंशे पटले श्रीहरि स्तोत्रम् ||
 

prasīda bhagavan mahyamajnānātkuṇṭhitātmane |
tavāṃghripaṅkajarajorāgiṇīṃ bhaktimuttamām ||
aja prasīda bhagavannamitadyutipanjara |
aprameya prasīdā.asmadduḥkhahan puruṣottama ||
svasaṃvedyasvarūpātmannānandātmannanāmaya |
acintyasāra viśvātman prasīdeśa niranjana ||
prasīda tuṅga tuṅgānāṃ prasīda śiva śobhana |
prasīda spaṣṭa gambhīra gambhīrāṇāṃ mahādyute ||
prasīdā.avyakta vistīrṇa vistīrṇānāmaṇoraṇo |
prasīdārdrārdrajātīnāṃ prasīdā.antāntayāyinām ||
gurorgarīyaḥ sarveśa prasīdā.anantadehinām |
jaya mādhava māyātman jaya śāśvata śaṅkhabhṛt ||
jaya sundara saumyātman jaya keśava keśihan |
jaya śārṅgadhara śrīmān jaya nandakanandana ||
jaya cakragadāpāṇe jayā.ajayya janārdana |
jaya ratnotkarābaddhakirīṭākrāntamastaka ||
jaya pakṣipaticchāyāniruddhārkakarākara |
namaste narakārāte namaste madhusūdana ||
namaste nalināpāṅga namaste nayanānjana |
namaḥ pāpahareśāna namaḥ sarvabhayāpaha ||
namaḥ saṃhṛtasarvātman namaḥ saṃbhṛtakaustubha |
namaste nayanātīta namo.atikrāntavākpatha ||
namo vibhinnajneyāṃśa namaḥ smṛtipathātiga |
namastrimūrtibhedena sargasthityantahetave ||
viṣṇave tridaśārātijiṣṇave paramātmane |
cakrabhinnāricakrāya cakriṇe cakrabandhave ||
viśvāya viśvavandyāya viśvabhūtātmane namaḥ |
namo.astu yogidhyeyāya namo.astvadhyātmarūpiṇe ||
bhuktipradāya bhaktānāṃ namaste muktidāyine |
manovākkāyaceṣṭhāḥ syurdhyānastutinamaskriyāḥ ||
deveśa karma sarvaṃ me bhavedārādhanaṃ tava |
viṣayeṣvapi saṅgo me hutaṃ viṣṇo tavā.acyuta ||

|| iti prapancasāre ekaviṃśe paṭale śrīhari stotram ||

Facebook
Twitter
LinkedIn