Jvālāmukhī

 

Jvalamukhi

 

ज्वालापर्वतसंस्थितां त्रिनयनां पीठत्रयाधिष्ठितां
ज्वालाडम्बरभूषितां सुवदनां सौन्दर्यपूर्णाननाम् |
षट्चक्राम्बुजमध्यगां वरशराम्भोजाभयान् बिभ्रतीं
चिद्रूपां सकलार्थदीपनकरीं ज्वालामुखीं नौम्यहम् || १ ||

उद्यच्छीतकरांशुसन्निभमुखीमापीनतुङ्गस्तनीं
सद्यः फुल्लसरोजपाशममलं वामे करे बिभ्रतीम् |
दक्षेऽभीतिवरौ त्रिवर्णविलसद्गात्राङ्गयष्टिं परां
रुद्राब्जस्थत्रिकोणमध्यनिलयां ज्वालामुखीमाश्रये || २ ||

शीतांशुद्युतिसन्निभां शशिकलाचूडां त्रिनेत्रां शिवां
द्विःषट्कारसरोजपीठविगतां माध्वीरसापूर्णिताम् |
पञ्चाशत्करमण्डितां वरलसन्माणिक्यभूषोज्ज्वलां
राजत्पादयुगां त्रिलोकजननीं ज्वालामुखीं नौम्यहम् || ३ ||

ज्वालापरीतास्यशिरोरुहस्थां
सरोजशङ्खासिगदाधरां च |
सिंहासनस्थापितपादयुग्मां
ज्वालामुखीं सद्धृदये स्मरामि || ४ ||

 

jvālāparvatasaṃsthitāṃ trinayanāṃ pīṭhatrayādhiṣṭhitāṃ
jvālāḍambarabhūṣitāṃ suvadanāṃ saundaryapūrṇānanām |
ṣaṭcakrāmbujamadhyagāṃ varaśarāmbhojābhayān bibhratīṃ
cidrūpāṃ sakalārthadīpanakarīṃ jvālāmukhīṃ naumyaham || 1 ||

udyacchītakarāṃśusannibhamukhīmāpīnatuṅgastanīṃ
sadyaḥ phullasarojapāśamamalaṃ vāme kare bibhratīm |
dakṣe.abhītivarau trivarṇavilasadgātrāṅgayaṣṭiṃ parāṃ
rudrābjasthatrikoṇamadhyanilayāṃ jvālāmukhīmāśraye || 2 ||

śītāṃśudyutisannibhāṃ śaśikalācūḍāṃ trinetrāṃ śivāṃ
dviḥṣaṭkārasarojapīṭhavigatāṃ mādhvīrasāpūrṇitām |
pancāśatkaramaṇḍitāṃ varalasanmāṇikyabhūṣojjvalāṃ
rājatpādayugāṃ trilokajananīṃ jvālāmukhīṃ naumyaham || 3 ||

jvālāparītāsyaśiroruhasthāṃ
sarojaśaṅkhāsigadādharāṃ ca |
siṃhāsanasthāpitapādayugmāṃ
jvālāmukhīṃ saddhṛdaye smarāmi || 4 ||

 

Facebook
Twitter
LinkedIn