Krama Dīkṣā Vidhi and āmnāya-krama for Mahāvidyā Bagalāmukhī

 

Mahavidya Bagalamukhi

 

The procedure for the Krama Dīkṣā of Mahāvidyā Bagalāmukhī involves the sequential initiation into following mantras:

1. ṣaṭtriṃśadakṣarī Mūlavidyā
2. Haridrā Gaṇapati
3. Baṭukabhairava
4. Mṛtyuñjaya
5. Dakṣiṇā Kālī
6. Saubhāgyahṛdaya
7. Bagalā śatākṣarī
8. Bagalā Astrapañcakaṃ
9. Kullukā
10. Brahmāstra Gāyatrī

This is the procedure for Pūrṇābhiṣeka of Bagalāmukhī according to Baḍabānala Tantra.

The āmnāya krama for Bhagavatī is as below:

Pūrvāmnāya

1. Brahmāstra Gāyatrī
2. Bagalā hṛdayaṃ
3. Navākṣarī
4. Ekādaśākṣarī

Dakṣiṇāmnāya

5. ṣaṭtriṃśadakṣarī
6. Ekākṣarī Sthiramāyā
7. Bagalā Caturakṣarī
8. Aṣṭākṣarī

Paścimāmnāya

9. Tryakṣarī
10. śatākṣarī
11. Mālāmantra
12. Paraprayogabhakṣiṇī vidyā

Uttarāmnāya

13. Raṇastambhinī Baḍabāmukhī
14. Bhuvanatrayastambhinī Ulkāmukhī
15. Devatāstambhinī Jātavedamukhī
16. Trimūrtistambhinī Jvālāmukhī
17. Paravidyāstambhinī Bṛhadbhānumukhī
18. Bagalāstraṃ
19. Kavacavidyā

ūrdhvāmnāya

20. Parāṣoḍaśī
21. ūrdhvāmnāya bagalā
22. ūrdhvāmnāya pādukā

Biḍālamukhī Yakṣiṇī is the Balidevatā.

 

Facebook
Twitter
LinkedIn