Mahākāla Stotram

 

Mahakala Jyotirlinga

 

दृष्ट्वा देवं महाकालं कालिकाङ्गं महाप्रभुम् |
भार्गवः पतितो भूमौ दण्डवत्सुरपूजिते ||

भार्गव उवाच
कल्यन्तकालाग्निसमानभासं
चतुर्भुजं कालिकयोपजुष्टम् |
कपलखट्वाङ्गवराभयाढ्य-
करं महाकालमनन्तमीडे ||

नमः परमरूपाय परामलसुरूपिणे |
नियतिप्राप्तदेहाय तत्त्वरूपाय ते नमः ||
नमः परमरूपाय परमार्थैकरूपिणे |
वियन्मायास्वरूपाय भैरवाय नमोऽस्तुते ||
ॐ नमः परमेशाय परतत्त्वार्थदर्शिणे |
वियन्मायाद्यधीशाय धीविचित्राय शम्भवे ||
त्रिलोकेशाय गूढाय सूक्ष्मायाव्यक्तरूपिणे |
पराकाष्ठादिरूपाय पराय शम्भवे नमः ||
ॐ नमः कालिकाङ्काय कालाञ्जननिभाय ते |
जगत्संहारकर्त्रे च महाकालाय ते नमः ||
नम उग्राय देवाय भीमाय भयदायिने |
महाभयविनाशाय सृष्टिसंहारकारिणे ||
नमः परापरानन्दस्वरूपाय महात्मने |
परप्रकाशरूपाय प्रकाशानां प्रकाशिने ||
ॐ नमो ध्यानगम्याय योगिहृत्पद्मवासिने |
वेदतन्त्रार्थगम्याय वेदतन्त्रार्थदर्शिने ||
वेदागमपरामर्शपरमानन्ददायिने |
तन्त्रवेदान्तवेद्याय शम्भवे विभवे नमः ||
धियां प्रचोदकं यत्तु परमं ज्योतिरुत्तमम् |
तत्प्रेरकाय देवाय परमज्योतिषे नमः ||
गुणाश्रयाय देवाय निर्गुणाय कपर्दिने |
अतिस्थूलाय देवाय ह्यतिसूक्ष्माय ते नमः ||
त्रिगुणाय त्र्यधीशाय शक्तित्रितयशालिने |
नमस्त्रिज्योतिषे तुभ्यं त्र्यक्षाय च त्रिमूर्तये ||

dṛṣṭvā devaṃ mahākālaṃ kālikāṅgaṃ mahāprabhum |
bhārgavaḥ patito bhūmau daṇḍavatsurapūjite ||

bhārgava uvāca
kalyantakālāgnisamānabhāsaṃ
caturbhujaṃ kālikayopajuṣṭam |
kapalakhaṭvāṅgavarābhayāḍhya-
karaṃ mahākālamanantamīḍe ||

namaḥ paramarūpāya parāmalasurūpiṇe |
niyatiprāptadehāya tattvarūpāya te namaḥ ||
namaḥ paramarūpāya paramārthaikarūpiṇe |
viyanmāyāsvarūpāya bhairavāya namo.astute ||
OM namaḥ parameśāya paratattvārthadarśiṇe |
viyanmāyādyadhīśāya dhīvicitrāya śambhave ||
trilokeśāya gūḍhāya sūkṣmāyāvyaktarūpiṇe |
parākāṣṭhādirūpāya parāya śambhave namaḥ ||
OM namaḥ kālikāṅkāya kālāñjananibhāya te |
jagatsaṃhārakartre ca mahākālāya te namaḥ ||
nama ugrāya devāya bhīmāya bhayadāyine |
mahābhayavināśāya sṛṣṭisaṃhārakāriṇe ||
namaḥ parāparānandasvarūpāya mahātmane |
paraprakāśarūpāya prakāśānāṃ prakāśine ||
OM namo dhyānagamyāya yogihṛtpadmavāsine |
vedatantrārthagamyāya vedatantrārthadarśine ||
vedāgamaparāmarśaparamānandadāyine |
tantravedāntavedyāya śambhave vibhave namaḥ ||
dhiyāṃ pracodakaṃ yattu paramaṃ jyotiruttamam |
tatprerakāya devāya paramajyotiṣe namaḥ ||
guṇāśrayāya devāya nirguṇāya kapardine |
atisthūlāya devāya hyatisūkṣmāya te namaḥ ||
triguṇāya tryadhīśāya śaktitritayaśāline |
namastrijyotiṣe tubhyaṃ tryakṣāya ca trimūrtaye ||

 

Facebook
Twitter
LinkedIn