Mahāpāśupata Vrata

 

Pashupati Shiva

 

अतः परं प्रवक्ष्यामि गुह्यं गुह्यतरं महत्‌ ।
ब्रह्मात्मभावसंसिद्ध्यै प्रोक्तमेतत्सदाशिवात्‌ ॥
ये चान्तःकरणे दोषाः ये च ज्ञानेन्द्रियाश्रिताः ।
कर्मेन्द्रियाश्रिता ये च दशप्राणाश्रयाश्रिताः ॥
सर्वे ते विलयं यान्ति व्रतराजप्रभावतः ।
महापाशुपताभिख्यं व्रतं प्रोक्तं शिवागमैः ॥
वाचा जपन्‌ महाविद्यां महापाशुपताक्षरीम्‌ ।
तदर्थे भावनायोगात्‌ सद्यः शिवमयो भवेत्‌ ॥
व्रतस्वरूपं वक्ष्यामि शृण्वन्तु सुरसत्तमाः ।
ब्राह्मं मुहूर्तमारभ्य शयनावध्यतन्द्रितः ॥
महापाशुपतं मन्त्रं जपेत्सप्तदशाक्षरम्‌ ।
याः कला लिङ्गसंस्थानास्ताः कलास्तमुना सह ॥
विलाप्य मन्त्रराजेऽस्मिन्‌ स्वयं मन्त्रमयो भवेत्‌ ॥
अविमुक्तात्मना आत्मानं ध्यात्वा लिङ्गगतं शिवम्‌ ।
अविमुक्तस्वरूपेण ध्यायेल्लिङ्गं निरामयम्‌ ॥
लिङ्गात्मानं शिवं शान्तं स्वात्मानमतिभावयेत्‌ ।
मनोवृत्तिमयैः पुष्पैः पूजयेत्‌ साम्बमीश्वरम्‌ ॥
कृत्वा न्यासत्रयं पूर्वं कलान्यासं तथैव च ।
महादेवं महेशानं लिङ्गमध्यगतं यजेत्‌ ॥
समष्टिलिङ्गदेहस्थं अपरिच्छिन्नमीश्वरम्‌ ।
ध्यायन्‌ जपन्‌ यजन्‌ जुह्वन्‌ महापाशुपतो भवेत्‌ ॥
पाशेभ्यो अनन्तसंख्येभ्यो विमुक्तः शर्वमक्षयम्‌ ।
स्तोत्रं मिथुनकल्पोक्तं पठित्वा साम्बमर्चयेत्‌ ॥
विसृज्य मलमूत्रादिकृतशुद्धिस्ततः परम्‌ ।
कृत्वा स्नानं विधानेन भस्मादिभिरतन्द्रितः ॥
मन्त्रस्नानं ततो कृत्वा महापाशुपताक्षरैः ।
ध्यात्वा सूर्यगतं शम्भुं सूक्तैरागमसूचकैः ।
सप्तैर्पाशुपतैर्मन्त्रैः वह्निहोमं समाचरेत्‌ ॥
आद्यव्रते प्रधानं तु जपमाहुर्ममागमाः ।
अस्मिन्‌ होमं तृतीये तु समाधिं प्राहुरागमाः ॥
अतः प्रधानभावेन कुर्याद्धोममतन्द्रितः ।
सहस्रं वा पञ्चशतं हुत्वा पाशुपताक्षरम्‌ ॥
अङ्गमन्त्रान्‌ यथा शक्त्या हुत्वा नियतमानसः ।
देव्या पश्चादष्टमन्त्रैर्हुत्वा विश्वपतिं विभुम्‌ ॥
ब्रह्मार्पणाहुतिं कृत्वा भूतिभूषितदेहभृत्‌ ।
न्यासत्रयं ततः कृत्वा लिङ्गचक्रमयं ततः ॥
पूजयेत्‌ साम्बमीशानं मन्त्रैर्मनुकलाक्षरैः ।
एतत्पक्षं मया प्रोक्तं ब्राह्मणानां विशेषतः ।
प्रासादाष्टाक्षरी शुद्धा साङ्गोपाङ्गसमन्विता ।
जप्या सम्यग्विधानेन व्रतसम्पूर्तये बुधैः ॥

ataḥ paraṁ pravakṣyāmi guhyaṁ guhyataraṁ mahat .
brahmātmabhāvasaṁsiddhyai prōktamētatsadāśivāt ..
yē cāntaḥkaraṇē dōṣāḥ yē ca jñānēndriyāśritāḥ .
karmēndriyāśritā yē ca daśaprāṇāśrayāśritāḥ ..
sarvē tē vilayaṁ yānti vratarājaprabhāvataḥ .
mahāpāśupatābhikhyaṁ vrataṁ prōktaṁ śivāgamaiḥ ..
vācā japan mahāvidyāṁ mahāpāśupatākṣarīm .
tadarthē bhāvanāyōgāt sadyaḥ śivamayō bhavēt ..
vratasvarūpaṁ vakṣyāmi śr̥ṇvantu surasattamāḥ .
brāhmaṁ muhūrtamārabhya śayanāvadhyatandritaḥ ..
mahāpāśupataṁ mantraṁ japētsaptadaśākṣaram .
yāḥ kalā liṅgasaṁsthānāstāḥ kalāstamunā saha ..
vilāpya mantrarājē’smin svayaṁ mantramayō bhavēt ..
avimuktātmanā ātmānaṁ dhyātvā liṅgagataṁ śivam .
avimuktasvarūpēṇa dhyāyēlliṅgaṁ nirāmayam ..
liṅgātmānaṁ śivaṁ śāntaṁ svātmānamatibhāvayēt .
manōvr̥ttimayaiḥ puṣpaiḥ pūjayēt sāmbamīśvaram ..
kr̥tvā nyāsatrayaṁ pūrvaṁ kalānyāsaṁ tathaiva ca .
mahādēvaṁ mahēśānaṁ liṅgamadhyagataṁ yajēt ..
samaṣṭiliṅgadēhasthaṁ aparicchinnamīśvaram .
dhyāyan japan yajan juhvan mahāpāśupatō bhavēt ..
pāśēbhyō anantasaṁkhyēbhyō vimuktaḥ śarvamakṣayam .
stōtraṁ mithunakalpōktaṁ paṭhitvā sāmbamarcayēt ..
visr̥jya malamūtrādikr̥taśuddhistataḥ param .
kr̥tvā snānaṁ vidhānēna bhasmādibhiratandritaḥ ..
mantrasnānaṁ tatō kr̥tvā mahāpāśupatākṣaraiḥ .
dhyātvā sūryagataṁ śambhuṁ sūktairāgamasūcakaiḥ .
saptairpāśupatairmantraiḥ vahnihōmaṁ samācarēt ..
ādyavratē pradhānaṁ tu japamāhurmamāgamāḥ .
asmin hōmaṁ tr̥tīyē tu samādhiṁ prāhurāgamāḥ ..
ataḥ pradhānabhāvēna kuryāddhōmamatandritaḥ .
sahasraṁ vā pañcaśataṁ hutvā pāśupatākṣaram ..
aṅgamantrān yathā śaktyā hutvā niyatamānasaḥ .
dēvyā paścādaṣṭamantrairhutvā viśvapatiṁ vibhum ..
brahmārpaṇāhutiṁ kr̥tvā bhūtibhūṣitadēhabhr̥t .
nyāsatrayaṁ tataḥ kr̥tvā liṅgacakramayaṁ tataḥ ..
pūjayēt sāmbamīśānaṁ mantrairmanukalākṣaraiḥ .
ētatpakṣaṁ mayā prōktaṁ brāhmaṇānāṁ viśēṣataḥ .
prāsādāṣṭākṣarī śuddhā sāṅgōpāṅgasamanvitā .
japyā samyagvidhānēna vratasampūrtayē budhaiḥ ..

 

Facebook
Twitter
LinkedIn