Mahāpāśupatāstra Dhyānam

 

प्रणवासनमारूढं दुराधर्षं महाबलम् |
पञ्चास्यं दशकर्णं च प्रतिवक्त्रं त्रिलोचनम् ||
दंष्ट्राकरालमत्युग्रं मुक्तनादं सुदुर्जयम् |
कपालमालाभरणं चन्द्रार्धकृतशेखरम् ||
केकराक्षं महानागाभरणं लेलिहाससम् |
सूर्यकोट्ययुताभं च विघ्नसङ्घारिमर्दकम् ||
भुजैर्दशभिरत्युग्रैः भैरवास्त्रैः समन्वितम् |
खड्गचापमहाशूलाभयपाशांश्च दक्षिणे ||
खेटबाणकपालांश्च वरप्रासौ च वामतः |
पिङ्गाभश्मश्रुभ्रूर्युक्तं तथा विधिशिरोरुहम् ||

praṇavāsanamārūḍhaṃ durādharṣaṃ mahābalam |
pañcāsyaṃ daśakarṇaṃ ca prativaktraṃ trilocanam ||
daṃṣṭrākarālamatyugraṃ muktanādaṃ sudurjayam |
kapālamālābharaṇaṃ candrārdhakṛtaśekharam ||
kekarākṣaṃ mahānāgābharaṇaṃ lelihāsasam |
sūryakoṭyayutābhaṃ ca vighnasaṅghārimardakam ||
bhujairdaśabhiratyugraiḥ bhairavāstraiḥ samanvitam |
khaḍgacāpamahāśūlābhayapāśāṃśca dakṣiṇe ||
kheṭabāṇakapālāṃśca varaprāsau ca vāmataḥ |
piṅgābhaśmaśrubhrūryuktaṃ tathā vidhiśiroruham ||

 

Facebook
Twitter
LinkedIn