Mahāsaṅkarṣaṇa

 

Mahasankarshana

 

ॐ नमो भगवते नारसिंहाय

सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः |
वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ||
दिशश्च विदिशश्चाऽपि तथा ये च दिगीश्वराः |
आदित्या वसवो रुद्रा भृगवोङ्गिरसस्तथा ||
साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च |
अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ||
पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव |
तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च सत्तम ||
सच्चाऽसच्च महाभाग प्रकृतिर्विकृतिश्च यः |
क्रिमिकीटपतङ्गानां वयसां योनयस्तथा ||
विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः |
राक्षसाश्च पिशाचाश्च पितरः कालसन्धयः ||
धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च |
यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ||
जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् |
एकज्योतिः स मरुतां वसूनां स च पावकः ||
अहिर्बुध्न्यश्च रुद्राणां नासत्याश्विनयोस्तथा |
नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ||
आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा |
विशेषाञ्चैव देवानां रोचमानः स कीर्तितः ||
वासवः सर्वदेवानां ज्योतिषां च हुताशनः |
यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ||
यादसां वरुणश्चैव पवनः प्लवतां तथा |
धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथाऽन्तरः ||
अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा |
ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ||
कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् |
कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ||
स एव देवः सर्वात्मा ये च देवेश्वरास्तथा |
संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ||
मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः |
शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ||
करणानां बवः प्रोक्तो मुहूर्तानां तथाऽभिजित् |
पातालानां सूतलश्च समुद्राणां पयोदधिः ||
जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते |
मेरुः शिलोच्चयानां च वर्षेऽष्वपि च भारतम् ||
हिमालयः स्थावराणां जाह्नवी सरितां तथा |
पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ||
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः |
ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ||
तथा ब्रह्मऋषीणां च अङ्गीराः परिकीर्तितः |
विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ||
तुम्बरः किन्नराणां च सर्पाणामथ वासुकिः |
प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ||
उच्चैःश्रवसमश्वानां धेनूनां चैव कमधुक् |
ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ||
आयुधानां तथा वज्रो नराणां च नराधिपः |
क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि ||
धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् |
धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ||
यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा |
वेदानां सामवेदश्च अंशूनां ज्योतिषां पतिः ||
गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा |
अक्षराणामकारश्च यन्त्राणां च तथा धनुः ||
अध्यात्मविद्या विद्यानां कविनामुशना कविः |
चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ||
ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा |
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ||
आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा |
स्कन्दः सेनाप्रणीतॄणां सदयश्च दयावताम् ||
जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः |
अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ||
मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् |
झषाणां मकरश्चैव द्यूतं छलयतां तथा ||
मानश्च सर्वगुह्यानां रत्नानां कनकं तथा |
धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ||
वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा |
एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ||
एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि |
देवाश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ||
चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विजाः |
ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ||
यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च |
अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् ||
गामाविश्य च भूतानि धारयत्योजसा विभुः |
पुष्णाति चौषधिः सर्वाः सोमो भूत्वा रसात्मकः ||
प्राणिनां जठरस्थोग्निर्भुक्तपाची स भार्गवः |
चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ||
यथाऽदित्यगतं तेजो जगद्भासयतेऽखिलम् |
यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ||

सर्वस्य चाऽसौ हृदि सन्निविष्टः
तस्मात्स्मृतिर्ज्ञानमपोहनं च |
सर्वैश्च देवैश्च स एव वन्द्यो
वेदान्तकृद्वेदकृदेव चाऽसौ ||

 

 

OM namo bhagavate nārasiṃhāya

sarge brahmā sthitau viṣṇuḥ saṃhāre ca tathā haraḥ |
varuṇo vāyurākāśo jyotiśca pṛthivī tathā ||
diśaśca vidiśaścā.api tathā ye ca digīśvarāḥ |
ādityā vasavo rudrā bhṛgavoṅgirasastathā ||
sādhyāśca maruto devā viśvedevāstathaiva ca |
aśvinau puruhūtaśca gandharvāpsarasāṃ gaṇāḥ ||
parvatodadhipātālā lokā dvīpāśca bhārgava |
tiryagūrdhvamadhaścaiva tviṅgitaṃ yaśca sattama ||
saccā.asacca mahābhāga prakṛtirvikṛtiśca yaḥ |
krimikīṭapataṅgānāṃ vayasāṃ yonayastathā ||
vidyādharāstathā yakṣā nāgāḥ sarpāḥ sakinnarāḥ |
rākṣasāśca piśācāśca pitaraḥ kālasandhayaḥ ||
dharmārthakāmamokṣāśca dharmadvārāṇi yāni ca |
yajñāṅgāni ca sarvāṇi bhūtagrāmaṃ caturvidham ||
jarāyujāṇḍajāścaiva saṃsvedajamathodbhijam |
ekajyotiḥ sa marutāṃ vasūnāṃ sa ca pāvakaḥ ||
ahirbudhnyaśca rudrāṇāṃ nāsatyāśvinayostathā |
nārāyaṇaśca sādhyānāṃ bhṛgūṇāṃ ca tathā kratuḥ ||
ādityānāṃ tathā viṣṇurāyuraṅgirasāṃ tathā |
viśeṣāñcaiva devānāṃ rocamānaḥ sa kīrtitaḥ ||
vāsavaḥ sarvadevānāṃ jyotiṣāṃ ca hutāśanaḥ |
yamaḥ saṃyamaśīlānāṃ virūpākṣaḥ kṣamābhṛtām ||
yādasāṃ varuṇaścaiva pavanaḥ plavatāṃ tathā |
dhanādhyakṣaśca yakṣāṇāṃ rudro raudrastathā.antaraḥ ||
anantaḥ sarvanāgānāṃ sūryastejasvināṃ tathā |
grahāṇāṃ ca tathā candro nakṣatrāṇāṃ ca kṛttikā ||
kālaḥ kalayatāṃ śreṣṭho yugānāṃ ca kṛtaṃ yugam |
kalpaṃ manvantareśāśca manavaśca caturdaśa ||
sa eva devaḥ sarvātmā ye ca deveśvarāstathā |
saṃvatsarastu varṣāṇāṃ cāyanānāṃ tathottaraḥ ||
mārgaśīrṣastu māsānāṃ ṛtūnāṃ kusumākaraḥ |
śuklapakṣastu pakṣāṇāṃ tithīnāṃ pūrṇimā tithiḥ ||
karaṇānāṃ bavaḥ prokto muhūrtānāṃ tathā.abhijit |
pātālānāṃ sūtalaśca samudrāṇāṃ payodadhiḥ ||
jambūdvīpaśca dvīpānāṃ lokānāṃ satya ucyate |
meruḥ śiloccayānāṃ ca varṣe.aṣvapi ca bhāratam ||
himālayaḥ sthāvarāṇāṃ jāhnavī saritāṃ tathā |
puṣkaraḥ sarvatīrthānāṃ garuḍaḥ pakṣiṇāṃ tathā ||
gandharvāṇāṃ citrarathaḥ siddhānāṃ kapilo muniḥ |
ṛṣīṇāṃ ca bhṛgurdevo devarṣīṇāṃ ca nāradaḥ ||
tathā brahmaṛṣīṇāṃ ca aṅgīrāḥ parikīrtitaḥ |
vidyādharāṇāṃ sarveṣāṃ devaścitrāṅgadastathā ||
tumbaraḥ kinnarāṇāṃ ca sarpāṇāmatha vāsukiḥ |
prahlādaḥ sarvadaityānāṃ rambhā cāpsarasāṃ tathā ||
uccaiḥśravasamaśvānāṃ dhenūnāṃ caiva kamadhuk |
airāvato gajendrāṇāṃ mṛgāṇāṃ ca mṛgādhipaḥ ||
āyudhānāṃ tathā vajro narāṇāṃ ca narādhipaḥ |
kṣamā kṣamāvatāṃ devo buddhirbuddhimatāmapi ||
dharmāviruddhaḥ kāmaśca tathā dharmabhṛtāṃ nṛṇām |
dharmo dharmabhṛtāṃ devastapaścaiva tapasvinām ||
yajñānāṃ japayajñaśca satyaḥ satyavatāṃ tathā |
vedānāṃ sāmavedaśca aṃśūnāṃ jyotiṣāṃ patiḥ ||
gāyatrī sarvamantrāṇāṃ vācaḥ pravadatāṃ tathā |
akṣarāṇāmakāraśca yantrāṇāṃ ca tathā dhanuḥ ||
adhyātmavidyā vidyānāṃ kavināmuśanā kaviḥ |
cetanā sarvabhūtānāmindriyāṇāṃ manastathā ||
brahmā brahmavidāṃ devo jñānaṃ jñānavatāṃ tathā |
kīrtiḥ śrīrvāk ca nārīṇāṃ smṛtirmedhā tathā kṣamā ||
āśramāṇāṃ caturthaśca varṇānāṃ brāhmaṇastathā |
skandaḥ senāpraṇītṝṇāṃ sadayaśca dayāvatām ||
jayaśca vyavasāyaśca tathotsāhavatāṃ prabhuḥ |
aśvatthaḥ sarvavṛkṣāṇāmoṣadhīnāṃ tathā yavaḥ ||
mṛtyuḥ sa eva mriyatāmudbhavaśca bhaviṣyatām |
jhaṣāṇāṃ makaraścaiva dyūtaṃ chalayatāṃ tathā ||
mānaśca sarvaguhyānāṃ ratnānāṃ kanakaṃ tathā |
dhṛtirbhūmau rasastejastejaścaiva hutāśane ||
vāyuḥ sparśaguṇānāṃ ca khaṃ ca śabdaguṇastathā |
evaṃ vibhūtibhiḥ sarvaṃ vyāpya tiṣṭhati bhārgava ||
ekāṃśena bhṛguśreṣṭha tasyāṃśatritayaṃ divi |
devāśca ṛṣayaścaiva brahmā cā.ahaṃ ca bhārgava ||
cakṣuṣā yanna paśyanti vinā jñānagatiṃ dvijāḥ |
jñātā jñeyastathā dhyātā dhyeyaścokto janārdanaḥ ||
yajño yaṣṭā ca govindaḥ kṣetraṃ kṣetrajña eva ca |
annamannāda evoktaḥ sa eva ca guṇatrayam ||
gāmāviśya ca bhūtāni dhārayatyojasā vibhuḥ |
puṣṇāti cauṣadhiḥ sarvāḥ somo bhūtvā rasātmakaḥ ||
prāṇināṃ jaṭharasthognirbhuktapācī sa bhārgavaḥ |
ceṣṭākṛtprāṇināṃ brahman sa ca vāyuḥ śarīragaḥ ||
yathā.adityagataṃ tejo jagadbhāsayate.akhilam |
yaccandramasi yaccāgnau tattejastatra kīrtitam ||

sarvasya cā.asau hṛdi sanniviṣṭaḥ
tasmātsmṛtirjñānamapohanaṃ ca |
sarvaiśca devaiśca sa eva vandyo
vedāntakṛdvedakṛdeva cā.asau ||

 

Facebook
Twitter
LinkedIn