Mahāsadāśiva Stuti

 

Mahasadashiva

 

[ षोडशावरण शिवचक्रे महाप्रासादशम्भुं समभ्यर्च्य परममङ्गलरूपमीशं स्तूयात् ]

नन्दिकेश्वर उवाच
इन्दुखण्डललितामलमौळे कुन्दकान्तिसदृशोत्तमदेह |
इन्दिरारमणलोचनपूज्य मन्मनोगहनपङ्कजवास ||
[स्थूलपञ्चाक्षरमुच्चार्य लिङ्गमुद्रायुतो प्रणमेत्]

सुकेश उवाच
पञ्चकोशगगनातिग शम्भो व्योमकेश गुणसारसहंस |
काशिकापुरनिवास महेश पाहि शङ्कर सुकेशमहेश ||
[सूक्ष्मपञ्चाक्षरमुच्चार्य अर्धयोनिमुद्रायुतो प्रणमेत्]

चण्डिकेश्वर उवाच
चण्डीश खण्डपरशो शशिखण्डचूड
ब्रह्माण्डमौलिग धराधरकार्मुकेश |
विध्युत्तमुण्डवरमालक कुण्डलीश
चोच्चण्डताण्डव महेश्वर शूलदण्ड ||
[पार्थिवपञ्चाक्षरमुच्चार्य त्रिशूलमुद्रायुतो प्रणमेत्]

बाण उवाच
बाणेश शम्भो हरिबाणपाणे
त्वं पाहि गङ्गाधर चन्द्रचूड |
विश्वेश भर्ग मदनान्तक कालकाल
मामद्य शङ्कर विभो गणनाथपूज्य ||
[वारुणपञ्चाक्षरमुच्चार्य अक्षमालामुद्रायुतो प्रणमेत्]

भृङ्गीश उवाच
श्रीशङ्करामय हरेश्वर विश्वमूर्ते
विश्वाधिकेश करसङ्गिकुरङ्गबाल |
मन्दारकुन्दनवचम्पकबिल्वमाला-
दिव्योत्तमाङ्गदभुजङ्ग सुरेश पाहि ||
[तैजसपञ्चाक्षरमुच्चार्य मृगीमुद्रायुतो प्रणमेत्]

रिटिरुवाच
विश्वेश विश्व मदनान्तक विश्वमूर्ते
गौरीवरामरभुजङ्गफणाभिराम |
गङ्गाधरान्तकरिपो प्रमथाधिनाथ
पाहीश मामकधियाद्य ललामसोम ||
[समीरपञ्चाक्षरमुच्चार्य खट्वाङ्गमुद्रायुतो प्रणमेत्]

कालाग्निरुद्र उवाच
त्र्यम्बक सदाशिव त्रिपुरमार कालान्तक
त्रिशूलवरपाशसंयुतकराद्रिबाणासन |
प्रसादजनितानन प्रकटचण्डधामागम
सुधांशुकशिखण्डक सुरसनाथ मां पालय ||
[व्योमपञ्चाक्षरमुच्चार्य कपालमुद्रायुतो प्रणमेत्]

वीरभद्र उवाच
क्षयद्वीर दक्षाध्वरध्वंसकाशा-
वसेशान चाशाविहीनेति तुष्टः |
त्वमेवासि भद्रं त्वमेवास्य भद्रं
सताञ्चासतामाशु मां मोक्षयाद्य ||
[मानसपञ्चाक्षरमुच्चार्य डमरुमुद्रायुतो प्रणमेत्]

तत्पुरुष उवाच
स्वच्छच्छत्राभिरामं छविजितरजतं छन्दसाङ्गीततुष्टं
स्वच्छन्दायां निरिच्छोदधिनिजमहिगोच्छन्नमच्छाच्छदेहम् |
छद्मेभारिछदाच्छछदमजमजरं पिञ्छतापिञ्छगुच्छ-
च्छायासच्छायवामाङ्गममदधिषणे सद्विषच्छेदनेच्छम् ||
आशीविषाङ्गद सदैव महेश काशी-
वासीकृतानन्दवन प्रसीद |
संसारवाराशितरे पुरारे
कीनाशनाश भयमाशु विनाशयाद्य ||
[सृष्टिपञ्चाक्षरमुच्चार्य चापमुद्रायुतो प्रणमेत्]

अघोर उवाच
सज्जन्निर्जरराजराजमकुटीनीराजनभ्राजिष-
द्राजीवं जगदार्तिभञ्जनरतञ्जेतारमाजौ पुराम् |
आसाम्राज्यमिहैव जीवितनये सायुज्यमेवेज्यया
दातारं भज धूर्जटिं स्वहृदय मे जह्नुकन्याभुजङ्गम् ||
अनिकटगमकपटगिरामहिकटकं नटनलंपटं खपटम् |
अघपटलपाटनपटुं हाटकगोधारिधारिणं वन्दे ||
[संस्थितिपञ्चाक्षरमुच्चार्य बाणमुद्रायुतो प्रणमेत्]

सद्योजात उवाच
पाटीरद्रुमकीटकेतनजटाकोटीरभागेरट-
त्स्फातोच्चैस्तटिनीस्यदार्भटतटज्जूटीकृताहिच्छट |
घोटाकृत्रिमगोकटीतटपटीभूतेभचर्माम्बर
क्षोणीरुण्णिकटाटखाटविटपिन् मच्चित्ततट्यामट ||
वतंसितसुधाकरं वरगुणौघरत्नाकरं
स्फुरन्निटिललोचनज्वलनदग्धमीनध्वजम् |
कुलाचलकुमारिकाकुचतटीपटीराङ्कितं
भजामि भजतां सदाभयदमीश्वरं शङ्करम् ||
[संहारपञ्चाक्षरमुच्चार्य परशुमुद्रायुतो प्रणमेत्]

वामदेव उवाच
तिष्ठन्ते स्तुतिपाठने तव विभो निष्ठ्यूतनिष्ठीवव-
च्छाठ्यं निष्ठुरतां विधूय मनसा ब्रह्मैकनिष्ठाः कति |
वैकुण्ठार्चित रत्नपीठनिलय श्रीकण्ठ कण्ठोल्लस-
न्नील ज्येष्ठ कनिष्ठ कुष्ठहनन श्रेष्ठान्तरातिष्ठ मे ||
सुरकुवलयसोमं वामदेवाख्यसाम-
स्तुतमखिलगुणानां सीमधामानमीशम् |
जगदवनविनाशं शाम्भवोद्यत्सुकामं
निजनयनकटाक्षैर्दग्धकामं भजेऽहम् ||
[विश्वलीनपञ्चाक्षरमुच्चार्य काममुद्रायुतो प्रणमेत्]

ईशान उवाच
रथन्तररवश्रियं रथरथाङ्गपाणीशरं
मनोरथपथातिगं सुरथनाथसत्कङ्कणम् |
भगीरथपथानुगाविहितजह्नुकन्याजटं
भजामि सुरगोरथप्रियमपारपापापहम् ||
चषके निजवाजिहेषितैश्चरणे वायुसुभोजिशिञ्जितैः
कटिसीम्नि सुभूरिबृंहितैर्मुखरं दैवतमाविरस्तु चित्ते |
अश्वीकृतस्वीकृतवेदराशिनाङ्गीकृताङ्गीकृतशम्बरारिः |
अस्त्रीकृतस्त्रीकृतदानवारिर्देवस्सदा मे हृदये चकास्तु ||
[सर्वानुग्रहपञ्चाक्षरमुच्चार्य जगन्मोहनमुद्रायुतो प्रणमेत्]

[ṣoḍaśāvaraṇa śivacakre mahāprāsādaśambhuṃ samabhyarcya paramamaṅgalarūpamīśaṃ stūyāt]

nandikeśvara uvāca
indukhaṇḍalalitāmalamauḻe kundakāntisadṛśottamadeha |
indirāramaṇalocanapūjya manmanogahanapaṅkajavāsa ||
[sthūlapañcākṣaramuccārya liṅgamudrāyuto praṇamet]

sukeśa uvāca
pañcakośagaganātiga śambho vyomakeśa guṇasārasahaṃsa |
kāśikāpuranivāsa maheśa pāhi śaṅkara sukeśamaheśa ||
[sūkṣmapañcākṣaramuccārya ardhayonimudrāyuto praṇamet]

caṇḍikeśvara uvāca
caṇḍīśa khaṇḍaparaśo śaśikhaṇḍacūḍa
brahmāṇḍamauliga dharādharakārmukeśa |
vidhyuttamuṇḍavaramālaka kuṇḍalīśa
coccaṇḍatāṇḍava maheśvara śūladaṇḍa ||
[pārthivapañcākṣaramuccārya triśūlamudrāyuto praṇamet]

bāṇa uvāca
bāṇeśa śambho haribāṇapāṇe
tvaṃ pāhi gaṅgādhara candracūḍa |
viśveśa bharga madanāntaka kālakāla
māmadya śaṅkara vibho gaṇanāthapūjya ||
[vāruṇapañcākṣaramuccārya akṣamālāmudrāyuto praṇamet]

bhṛṅgīśa uvāca
śrīśaṅkarāmaya hareśvara viśvamūrte
viśvādhikeśa karasaṅgikuraṅgabāla |
mandārakundanavacampakabilvamālā-
divyottamāṅgadabhujaṅga sureśa pāhi ||
[taijasapañcākṣaramuccārya mṛgīmudrāyuto praṇamet]

riṭiruvāca
viśveśa viśva madanāntaka viśvamūrte
gaurīvarāmarabhujaṅgaphaṇābhirāma |
gaṅgādharāntakaripo pramathādhinātha
pāhīśa māmakadhiyādya lalāmasoma ||
[samīrapañcākṣaramuccārya khaṭvāṅgamudrāyuto praṇamet]

kālāgnirudra uvāca
tryambaka sadāśiva tripuramāra kālāntaka
triśūlavarapāśasaṃyutakarādribāṇāsana |
prasādajanitānana prakaṭacaṇḍadhāmāgama
sudhāṃśukaśikhaṇḍaka surasanātha māṃ pālaya ||
[vyomapañcākṣaramuccārya kapālamudrāyuto praṇamet]

vīrabhadra uvāca
kṣayadvīra dakṣādhvaradhvaṃsakāśā-
vaseśāna cāśāvihīneti tuṣṭaḥ |
tvamevāsi bhadraṃ tvamevāsya bhadraṃ
satāñcāsatāmāśu māṃ mokṣayādya ||
[mānasapañcākṣaramuccārya ḍamarumudrāyuto praṇamet]

tatpuruṣa uvāca
svacchacchatrābhirāmaṃ chavijitarajataṃ chandasāṅgītatuṣṭaṃ
svacchandāyāṃ niricchodadhinijamahigocchannamacchācchadeham |
chadmebhārichadācchachadamajamajaraṃ piñchatāpiñchaguccha-
cchāyāsacchāyavāmāṅgamamadadhiṣaṇe sadviṣacchedaneccham ||
āśīviṣāṅgada sadaiva maheśa kāśī-
vāsīkṛtānandavana prasīda |
saṃsāravārāśitare purāre
kīnāśanāśa bhayamāśu vināśayādya ||
[sṛṣṭipañcākṣaramuccārya cāpamudrāyuto praṇamet]

aghora uvāca
sajjannirjararājarājamakuṭīnīrājanabhrājiṣa-
drājīvaṃ jagadārtibhañjanaratañjetāramājau purām |
āsāmrājyamihaiva jīvitanaye sāyujyamevejyayā
dātāraṃ bhaja dhūrjaṭiṃ svahṛdaya me jahnukanyābhujaṅgam ||
anikaṭagamakapaṭagirāmahikaṭakaṃ naṭanalaṃpaṭaṃ khapaṭam |
aghapaṭalapāṭanapaṭuṃ hāṭakagodhāridhāriṇaṃ vande ||
[saṃsthitipañcākṣaramuccārya bāṇamudrāyuto praṇamet]

sadyojāta uvāca
pāṭīradrumakīṭaketanajaṭākoṭīrabhāgeraṭa-
tsphātoccaistaṭinīsyadārbhaṭataṭajjūṭīkṛtāhicchaṭa |
ghoṭākṛtrimagokaṭītaṭapaṭībhūtebhacarmāmbara
kṣoṇīruṇṇikaṭāṭakhāṭaviṭapin maccittataṭyāmaṭa ||
vataṃsitasudhākaraṃ varaguṇaugharatnākaraṃ
sphuranniṭilalocanajvalanadagdhamīnadhvajam |
kulācalakumārikākucataṭīpaṭīrāṅkitaṃ
bhajāmi bhajatāṃ sadābhayadamīśvaraṃ śaṅkaram ||
[saṃhārapañcākṣaramuccārya paraśumudrāyuto praṇamet]

vāmadeva uvāca
tiṣṭhante stutipāṭhane tava vibho niṣṭhyūtaniṣṭhīvava-
cchāṭhyaṃ niṣṭhuratāṃ vidhūya manasā brahmaikaniṣṭhāḥ kati |
vaikuṇṭhārcita ratnapīṭhanilaya śrīkaṇṭha kaṇṭhollasa-
nnīla jyeṣṭha kaniṣṭha kuṣṭhahanana śreṣṭhāntarātiṣṭha me ||
surakuvalayasomaṃ vāmadevākhyasāma-
stutamakhilaguṇānāṃ sīmadhāmānamīśam |
jagadavanavināśaṃ śāmbhavodyatsukāmaṃ
nijanayanakaṭākṣairdagdhakāmaṃ bhaje.aham ||
[viśvalīnapañcākṣaramuccārya kāmamudrāyuto praṇamet]

īśāna uvāca
rathantararavaśriyaṃ ratharathāṅgapāṇīśaraṃ
manorathapathātigaṃ surathanāthasatkaṅkaṇam |
bhagīrathapathānugāvihitajahnukanyājaṭaṃ
bhajāmi suragorathapriyamapārapāpāpaham ||
caṣake nijavājiheṣitaiścaraṇe vāyusubhojiśiñjitaiḥ
kaṭisīmni subhūribṛṃhitairmukharaṃ daivatamāvirastu citte |
aśvīkṛtasvīkṛtavedarāśināṅgīkṛtāṅgīkṛtaśambarāriḥ |
astrīkṛtastrīkṛtadānavārirdevassadā me hṛdaye cakāstu ||
[sarvānugrahapañcākṣaramuccārya jaganmohanamudrāyuto praṇamet]

 

Facebook
Twitter
LinkedIn