Mahāvākyāni

 

प्रज्ञानं ब्रह्म || १ ||

अहं ब्रह्मास्मि || २ ||

तत्त्वमसि || ३ ||

अयमात्मा ब्रह्म || ४ ||

ईशावास्यमिदं सर्वम् || ५ ||

प्राणोऽस्मि || ६ ||

प्रज्ञानात्मा || ७ ||

यदेवेह तदमुत्र यदमुत्र तदन्विह || ८ ||

अन्यदेव तद्विदितादथो अविदितादपि || ९ ||

एष त आत्मान्तर्याम्यमृतः || १० ||

स यश्चायं पुरुषो यश्चासावादित्ये स एकः || ११ ||

अहमस्मि परं ब्रह्म परं परपरात्परम् || १२ ||

वेदशास्त्रगुरुत्वात्तु स्वयमानन्दलक्षणम् || १३ ||

सर्वभूतस्थितं ब्रह्म तदेवाहं न संशयः || १४ ||

तत्त्वस्य प्राणोऽहमस्मि पृथिव्याः प्राणोऽहमस्मि || १५ ||

अपां च प्राणोऽहमस्मि तेजसश्च प्राणोऽहमस्मि || १६ ||

वायोश्च प्राणोऽहमस्मि आकाशश्च प्राणोऽहमस्मि || १७ ||

त्रिगुणस्य प्राणोऽहमस्मि || १८ ||

सर्वोऽहं सर्वात्मकोऽहं संसारी यद्भूतं यच्च भव्यं यद्वर्तमानं सर्वात्मकत्वादद्वितीयोऽहम् || १९ ||

सर्वं खल्विदं ब्रह्म || २० ||

सर्वोऽहं विमुक्तोऽहम् || २१ ||

योऽसौ सोऽहं हंसस्सोऽहमस्मि || २२ ||

 

prajnānaṃ brahma || 1 ||

ahaṃ brahmāsmi || 2 ||

tattvamasi || 3 ||

ayamātmā brahma || 4 ||

īśāvāsyamidaṃ sarvam || 5 ||

prāṇo.asmi || 6 ||

prajnānātmā || 7 ||

yadeveha tadamutra yadamutra tadanviha || 8 ||

anyadeva tadviditādatho aviditādapi || 9 ||

eṣa ta ātmāntaryāmyamṛtaḥ || 10 ||

sa yaścāyaṃ puruṣo yaścāsāvāditye sa ekaḥ || 11 ||

ahamasmi paraṃ brahma paraṃ paraparātparam || 12 ||

vedaśāstragurutvāttu svayamānandalakṣaṇam || 13 ||

sarvabhūtasthitaṃ brahma tadevāhaṃ na saṃśayaḥ || 14 ||

tattvasya prāṇo.ahamasmi pṛthivyāḥ prāṇo.ahamasmi || 15 ||

apāṃ ca prāṇo.ahamasmi tejasaśca prāṇo.ahamasmi || 16 ||

vāyośca prāṇo.ahamasmi ākāśaśca prāṇo.ahamasmi || 17 ||

triguṇasya prāṇo.ahamasmi || 18 ||

sarvo.ahaṃ sarvātmako.ahaṃ saṃsārī yadbhūtaṃ yacca bhavyaṃ yadvartamānaṃ sarvātmakatvādadvitīyo.aham || 19 ||

sarvaṃ khalvidaṃ brahma || 20 ||

sarvo.ahaṃ vimukto.aham || 21 ||

yo.asau so.ahaṃ haṃsasso.ahamasmi || 22 ||

* The above twenty-two MahAvAkyas are listed by SubrahmaNya in KailAsa SamhitA of Shiva PurANa.

 

Facebook
Twitter
LinkedIn