Mahiṣamardinī Gadyam

 

Mahishmardini

 

देवा ऊचुः –
जय जय नगराजकुलोत्तारिणि कचकुचगमनजघनवदनकण्ठोदर कटितटोरूद्वय करबाहुभूषणविराजिते सजलजलदनगमातङ्गपुलिनेन्दुशङ्ख करतलसिंहरंभास्तम्भारक्त नीरजमृणालनिभे तारामलमौक्तिकसरकीलितकन्धरे बिंबाधरे मध्याष्टमीचन्द्रसमानभ्रूकृते तपणोडुपमण्डलायितताटङ्के उद्यत्कविमण्डलनिभ नासामुक्तामणिविद्योतिते सर्वाभरणभूशिते त्वन्मायामोहितान् रक्ष रक्ष ||

devā ūcuḥ
jaya jaya nagarājakulottāriṇi kacakucagamanajaghanavadanakaṇṭhodara kaṭitaṭorūdvaya karabāhubhūṣaṇavirājite sajalajaladanagamātaṅgapulinenduśaṅkha karatalasiṃharaṃbhāstambhārakta nīrajamṛṇālanibhe tārāmalamauktikasarakīlitakandhare biṃbādhare madhyāṣṭamīcandrasamānabhrūkṛte tapaṇoḍupamaṇḍalāyitatāṭaṅke udyatkavimaṇḍalanibha nāsāmuktāmaṇividyotite sarvābharaṇabhūśite tvanmāyāmohitān rakṣa rakṣa ||

 

Facebook
Twitter
LinkedIn