Padmāvatī

 

Padmavati

 

Padmāvatī is one of the most popular Jain goddesses propitiated with great efficacy by Jaina mantravādins. She is contemplated upon as bearing in her hands pāśa, phala, vara, and aṅkuśa, seated on padmāsana and of a ruddy complexion, resplendent with three eyes. Alternately, she is also described as seated on a serpent. She is frequently eulogized as the śāsanadevī of the tīrthaṅkara Pārśvanātha and as the consort of Dharaṇendra. śāsana devatās, according to Jain tradition, are appointed by Indra to protect and attend to tīrthaṅkaras. Though some identify Dharaṇendra and Padmāvatī as the yakṣa and yakṣī of Pārśvanātha, others point out that Pārśva, seated on a tortoise, is the real yakṣa associated with Pārśvanātha and not Dharaṇendra. Padmāvatī and her consort are serpent queen and king who are known to have protected Pārśvanātha from a specific calamity. She is hence sometimes identified with the Hindu goddess Manasa Devi.

Bhairava-Padmavati Kalpa describes the following names of the goddess:

तोतला त्वरिता नित्या त्रिपुरा कामसाधिनी |
देव्या नामानि पद्मायाः तथा त्रिपुरभैरवी ||

Totalā, Tvaritā, Nityā, Tripurā, Kāmasādhinī and Tripurabhairavī.

The goddess is worshiped through pañcopacāras as below:

āvāhanam:
ॐ ह्रीं नमोऽस्तु भगवति पद्मावाति एह्येहि संवौषट् |
OM hrīṃ namo.astu bhagavati padmāvāti ehyehi saṃvauṣaṭ |

Sthāpanam:
ॐ ह्रीं नमोऽस्तु भगवति पद्मावति तिष्ठ तिष्ठ नमः |
OM hrīṃ namo.astu bhagavati padmāvati tiṣṭha tiṣṭha namaḥ |

Sannidhīkaraṇam:
ॐ ह्रीं नमोऽस्तु भगवति पद्मावति मम सन्निहिता भव वौषट् |
OM hrīṃ namo.astu bhagavati padmāvati mama sannihitā bhava vauṣaṭ |

Pūjanam:
ॐ ह्रीं नमोऽस्तु भगवति पद्मावति गन्धादीन् गृह्ण गृह्ण नमः |
OM hrīṃ namo.astu bhagavati padmāvati gandhādīn gṛhṇa gṛhṇa namaḥ |

Visarjanam:
ॐ ह्रीं नमोऽस्तु भगवति पद्मावति स्वस्थानं गछ गच्छ जः जः जः |
OM hrīṃ namo.astu bhagavati padmāvati svasthānaṃ gacha gaccha jaḥ jaḥ jaḥ

Her different mantras are listed below:

1. ॐ ह्रीं ह्रैं हक्लीं पद्मे पद्मकटिनि नमः |
OM hrīṃ hraiṃ haklīṃ padme padmakaṭini namaḥ |

2. ॐ ह्रीं ह्रैं हक्लीं श्रीं पद्मे नमः |
OM hrīṃ hraiṃ haklīṃ śrīṃ padme namaḥ |

3. ॐ ऐं क्लीं हौं नमः |
OM aiṃ klīṃ hauṃ namaḥ |

4. ॐ ह्रीं नमः |
OM hrīṃ namaḥ |

5. ॐ आं क्रों ह्रीं ऐं क्लीं ह्रौं पद्मावत्यै नमः |
OM āṃ kroṃ hrīṃ aiṃ klīṃ hrauṃ padmāvatyai namaḥ |

The mantra of her consort Dharaṇendra is described thus:

ॐ ह्रीं धरणेन्द्र पार्श्वनाथाय नमः निधिदर्शनं कुरु कुरु स्वाहा |
OM hrīṃ dharaṇendra pārśvanāthāya namaḥ nidhidarśanaṃ kuru kuru svāhā |

Various prayogas of the mantras may be undertaken once puraścaraṇa of the mūlamantra is completed.

 

Facebook
Twitter
LinkedIn