Rājarājēśvarī Kālī

 

Saptapretasana

 

Edit: We took just less than even half of Kamakalakali Khadgamala for only the first Avarana and posted it here for the sake of an experiment. And it’s amusing to see how many folks posted it elsewhere claiming it to be their original find, from rare manuscripts, “samshodhit’ etc etc. 🙂 If so, why not publish the entire ‘correct’ text if it’s available with anyone of those sources instead of the incomplete text posted here? Those sincere and initiated into this mantra can email us and we will provide the entire lengthy text along with the six nyasas.

ऐं ह्रीं श्रीं क्रीं हूं ह्रीं कामकलाकालि दक्षणकालि भद्रकालि श्मशानकालि कालकालि गुह्यकालि धनकालि सिद्धिकालि चण्डकालि लक्ष्मि महालक्ष्मि अन्नपूर्णे वनदुर्गे अघोरे पद्मावति महिषमर्दिनि जयदुर्गे दुर्गे राजमातङ्गि उच्छिष्टमातङ्गि सुमुखि बगलामुखि धनलक्ष्मि सरस्वति भुवनेश्वरि नित्यक्लिन्ने भैरवि राज्यलक्ष्मि राजराजेश्वरि शूलिनि महाचण्डयोगीश्वरि सिद्धिलक्ष्मि राज्यसिद्धिलक्ष्मि त्रैलोक्यविजये वज्रप्रस्तारिणि कात्यायनि चण्डकपालेश्वरि स्वर्णकूटेश्वरि वार्तालि चण्डवार्तालि उग्रचण्डे रुद्रचण्डे प्रचण्डे चण्डनायिके चण्डवति चण्डिके ज्वालाकात्यायनि चैतन्यभैरवि मधुमति तुम्बुरेश्वरि उन्मत्तमहिषमर्दिनि रक्तचामुण्डेश्वरि त्रिपुरावागीश्वरि चण्डवारुणि दिगम्बरि कालरात्रि किरातेश्वरि वज्रकुब्जिके समयकुब्जिके कुब्जिके मोक्षकुब्जिके भोगकुब्जिके जयकुब्जिके सिद्धिकुब्जिके हृदयशिवदूति शिरःशिवदूति शिखाशिवदूति कवचशिवदूति नेत्रशिवदूति अस्त्रशिवदूति व्यापकशिवदूति कालसङ्कर्षिणि कुक्कुटि भ्रमराम्बिके धनदे सङ्कटादेवि महार्णवेश्वरि शबरि मोहिनि महामोहिनि मूकाम्बिके एकजटे नीलसरस्वति उग्रतारे छिन्नमस्ते पीताम्बरे त्रिकण्टकि संग्रामजगदुर्गे ब्रह्मानि माहेश्वरि कौमारि वैष्णवि नारसिंहि इन्द्राणि चामुण्डे चण्डघण्टे चण्डेश्वरि अनङ्गमाले हरसिद्धे फेत्कारि लवणेश्वरि नाकुलि वज्रवाराहि हयग्रीवेश्वरि परमहंसेश्वरि मोक्षलक्ष्मि ब्रह्मवादिनि शातकर्णि जातवेदसि महानीले विष्णुमाये गुह्येश्वरि अपराजिते बाभ्रवि डामरि चर्चिके अभये एकवीरे आवेशिनि करालिनि मायूरि इन्द्राक्षि घोणकि भीमादेवि चण्डखेचरि धूमावति तामसि जयन्ति एकानांशे नीललोहितेश्वरि त्रिकालवेदिनि कोरङ्गि रक्तदन्ति भूतभैरवि कुलकुट्टिनि कामाख्ये विश्वरूपे क्षेमङ्करि कुलेश्वरि कामाङ्कुशे हाटकेश्वरि शक्तिसौपर्णि महामारि मङ्गलचण्डि कोकामुखि ज्वालाकालि घोरनादकालि उग्रकालि वेतालकालि संहारकालि रौद्रकालि कृतान्तकालि चण्डकालि घनकालि घोरकालि सन्त्रासकालि प्रेतकालि प्रलयकालि विभूतिकालि जयकालि भोगकालि कल्पान्तकालि सन्तानकालि दुर्जयकालि वज्रकालि विद्याकालि शक्तिकालि कुलकालि मुण्डकालि धूम्रकालि आज्ञाकालि तिग्मकालि महारात्रिकालि सङ्ग्रामकालि शवकालि नग्नकालि रुधिरकालि भयङ्करकालि फेरुकालि करालकालि घोरघोरतरकालि सर्वशक्तिमयशरीरे सर्वमन्त्रमयविग्रहे कामकलागुह्यकालि श्रीकुलचक्रराजराजेश्वरेश्वरि नमस्ते नमस्ते नमस्ते फट् स्वाहा ||

aiṃ hrīṃ śrīṃ krīṃ hūṃ hrīṃ kāmakalākāli dakṣaṇakāli bhadrakāli śmaśānakāli kālakāli guhyakāli dhanakāli siddhikāli caṇḍakāli lakṣmi mahālakṣmi annapūrṇe vanadurge aghore padmāvati mahiṣamardini jayadurge durge rājamātaṅgi ucchiṣṭamātaṅgi sumukhi bagalāmukhi dhanalakṣmi sarasvati bhuvaneśvari ashvārūḍhe nityaklinne bhairavi rājyalakṣmi rājarājeśvari śūlini mahācaṇḍayogīśvari siddhilakṣmi rājyasiddhilakṣmi trailokyavijaye vajraprastāriṇi kātyāyani caṇḍakapāleśvari svarṇakūṭeśvari vārtāli caṇḍavārtāli ugracaṇḍe rudracaṇḍe pracaṇḍe caṇḍanāyike caṇḍavati caṇḍike jvālākātyāyani caitanyabhairavi madhumati tumbureśvari unmattamahiṣamardini raktacāmuṇḍeśvari tripurāvāgīśvari caṇḍavāruṇi digambari kālarātri kirāteśvari vajrakubjike samayakubjike kubjike mokṣakubjike bhogakubjike jayakubjike siddhikubjike hṛdayaśivadūti śiraḥśivadūti śikhāśivadūti kavacaśivadūti netraśivadūti astraśivadūti vyāpakaśivadūti kālasaṅkarṣiṇi kukkuṭi bhramarāmbike dhanade saṅkaṭādevi mahārṇaveśvari śabari mohini mahāmohini mūkāmbike ekajaṭe nīlasarasvati ugratāre chinnamaste pītāmbare trikaṇṭaki saṃgrāmajagadurge brahmāni māheśvari kaumāri vaiṣṇavi nārasiṃhi indrāṇi cāmuṇḍe caṇḍaghaṇṭe caṇḍeśvari anaṅgamāle harasiddhe phetkāri lavaṇeśvari nākuli vajravārāhi hayagrīveśvari paramahaṃseśvari mokṣalakṣmi brahmavādini śātakarṇi jātavedasi mahānīle viṣṇumāye guhyeśvari aparājite bābhravi ḍāmari carcike abhaye ekavīre āveśini karālini māyūri indrākṣi ghoṇaki bhīmādevi caṇḍakhecari dhūmāvati tāmasi jayanti ekānāṃśe nīlalohiteśvari trikālavedini koraṅgi raktadanti bhūtabhairavi kulakuṭṭini kāmākhye viśvarūpe kṣemaṅkari kuleśvari kāmāṅkuśe hāṭakeśvari śaktisauparṇi mahāmāri maṅgalacaṇḍi kokāmukhi jvālākāli ghoranādakāli ugrakāli vetālakāli saṃhārakāli raudrakāli kṛtāntakāli caṇḍakāli ghanakāli ghorakāli santrāsakāli pretakāli pralayakāli vibhūtikāli jayakāli bhogakāli kalpāntakāli santānakāli durjayakāli vajrakāli vidyākāli śaktikāli kulakāli muṇḍakāli dhūmrakāli ājñākāli tigmakāli mahārātrikāli saṅgrāmakāli śavakāli nagnakāli rudhirakāli bhayaṅkarakāli pherukāli karālakāli ghoraghoratarakāli sarvaśaktimayaśarīre sarvamantramayavigrahe kāmakalāguhyakāli śrīkulacakrarājarājeśvareśvari namaste namaste namaste phaṭ svāhā ||

 

Facebook
Twitter
LinkedIn