Rāma Karṇāmr̥tam

 

Rama Pattabhishekam

 

रामाभिरामं नयनाभिरामं
वाचाभिरामं वदनाभिरामम्‌ ।
सर्वाभिरामं च सदाभिरामं
वन्दे सदा दाशरथिं च रामम्‌ ॥

चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं
चराचरजगन्मयं चरणपद्मगङ्गाश्रयम्‌ ।
चतुर्विधफलप्रदं चमपीठमध्यस्थितं
चिदंशमखिलास्पदं दशरथात्मजं चिन्तये ॥

इक्ष्वाकुवंशार्णवजातरत्नं
सीताङ्ग्नायौवनभाग्यरत्नम्‌ ।
वैकुण्ठरत्नं मम भाग्यरत्नं
श्रीरामरत्नं शिरसा नमामि ॥

वामे भूमिसुता पुरस्तु हनुमान्‌ पश्चात्‌ सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदळयोर्वाय्वादिकोणेष्वपि ।
सुग्रीवश्च विभीषणश्च युवराट्‌ तारासुतो जाम्बवान्‌
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम्‌ ॥

कस्तूरीघनसारकुङ्कुमलसच्छ्रीचन्दनालङ्कृतं
कन्दर्पाधिकसुन्दरं घननिभं काकुत्स्थवंशध्वजम्‌ ।
कल्याणाम्बरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥

करतलधृतचापं कालमेघस्वरूपं
सरसिजदलनेत्रं चारुहासं सुगात्रम्‌ ।
विचिनुतवनवासं विक्रमोदग्रवेषं
प्रणमत रघुनाथं जानकीप्राणनाथम्‌ ॥

राजीवनेत्र रघुपुङ्गव रामभद्र
राकेन्दुबिम्बसदृशानन नीलगात्र ।
रामाऽभिराम रघुवंशसमुद्भव त्वं
श्रीरामचन्द्र मम देहि करावलम्बम्‌ ॥

जयतु विजयकारी जानकीमोदकारी
तपनकुलविहारी दण्डकारण्यचारी ।
दशवदनकुठारी दैत्यविच्छेदकारी
मणिमुकुटकधारी चण्डकोदण्डधारी ॥

दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम्‌ ।
मुनिगणनुतमन्त्रं मुक्तिमार्गैकमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम्‌ ॥

rāmābhirāmaṁ nayanābhirāmaṁ
vācābhirāmaṁ vadanābhirāmam |
sarvābhirāmaṁ ca sadābhirāmaṁ
vandē sadā dāśarathiṁ ca rāmam ||

calatkanakakuṇḍalōllasitadivyagaṇḍasthalaṁ
carācarajaganmayaṁ caraṇapadmagaṅgāśrayam |
caturvidhaphalapradaṁ camapīṭhamadhyasthitaṁ
cidaṁśamakhilāspadaṁ daśarathātmajaṁ cintayē ||

ikṣvākuvaṁśārṇavajātaratnaṁ
sītāṅgnāyauvanabhāgyaratnam |
vaikuṇṭharatnaṁ mama bhāgyaratnaṁ
śrīrāmaratnaṁ śirasā namāmi ||

vāmē bhūmisutā purastu hanumān paścāt sumitrāsutaḥ
śatrughnō bharataśca pārśvadaḷayōrvāyvādikōṇēṣvapi |
sugrīvaśca vibhīṣaṇaśca yuvarāṭ tārāsutō jāmbavān
madhyē nīlasarōjakōmalaruciṁ rāmaṁ bhajē śyāmalam ||

kastūrīghanasārakuṅkumalasacchrīcandanālaṅkr̥taṁ
kandarpādhikasundaraṁ ghananibhaṁ kākutsthavaṁśadhvajam |
kalyāṇāmbaravēṣṭitaṁ kamalayā yuktaṁ kalāvallabhaṁ
kalyāṇācalakārmukapriyasakhaṁ kalyāṇarāmaṁ bhajē ||

karataladhr̥tacāpaṁ kālamēghasvarūpaṁ
sarasijadalanētraṁ cāruhāsaṁ sugātram |
vicinutavanavāsaṁ vikramōdagravēṣaṁ
praṇamata raghunāthaṁ jānakīprāṇanātham ||

rājīvanētra raghupuṅgava rāmabhadra
rākēndubimbasadr̥śānana nīlagātra |
rāmā’bhirāma raghuvaṁśasamudbhava tvaṁ
śrīrāmacandra mama dēhi karāvalambam ||

jayatu vijayakārī jānakīmōdakārī
tapanakulavihārī daṇḍakāraṇyacārī |
daśavadanakuṭhārī daityavicchēdakārī
maṇimukuṭakadhārī caṇḍakōdaṇḍadhārī ||

daśarathasutamantraṁ daityasaṁhāramantraṁ
vibudhavinutamantraṁ viśvavikhyātamantram |
munigaṇanutamantraṁ muktimārgaikamantraṁ
raghupatinijamantraṁ rāmarāmētimantram ||

 

Facebook
Twitter
LinkedIn