Sāvitrī Aṣṭōttaraśatanāma Stotram

 

भूतिदा भुवना वाणी महावसुमती मही |
हिरण्यजननी नन्दा सविसर्गा तपस्विनी ||
यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा |
विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ||
मोदा देवी वरिष्ठा च धीश्च शान्तिर्मतिर्मही |
धिषणा योगिनी युक्ता नदी प्रज्ञा प्रचोदिनी ||
दया च यामिनी पद्मा रोहिणी रमणी मया |
सेनामुखी साममयी बगला दोषवर्जिता ||
माया प्रिया परा दोग्ध्री मानिनी पोषिणी क्रिया |
ज्योत्स्ना तीर्थमयी रम्या सौम्यामृतमयी तथा ||
ब्राह्मी हैमी भुजङ्गी च विशिनी सुन्दरी वनी |
ओङ्कारहंसिनी सर्वा सुधा सा षड्गुणावती ||
मन्त्रात्मिका रमा तन्वी रिपुघ्नी रक्षिणी सती |
कला तारा विधुगतिर्विषघ्नी च वरानना ||
अमरा तीर्थदा दीक्षा दुर्धर्षा रोगहारिणी |
नानापापनृशंसघ्नी षट्पदी वज्रिणी रणी ||
योगिनी विमला सांख्या अबला बलविक्रमा |
गोमती जाह्नवी रज्वी तपनी जातवेदसा ||
अचिरा वृष्टिदा ज्ञेया ऋततन्त्रा ऋतात्मिका |
सर्वकामदुघा सौम्या भवाहङ्कारवर्जिता ||
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा |
अष्टापदी नवपदी सहस्राक्षाऽक्षरात्मिका ||

अष्टोत्तरशतं नाम्ना सावित्र्या यः पठेन्नरः |
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ||

 

 

bhūtidā bhuvanā vāṇī mahāvasumatī mahī |
hiraṇyajananī nandā savisargā tapasvinī ||
yaśasvinī satī satyā vedaviccinmayī śubhā |
viśvā turyā vareṇyā ca nisṛṇī yamunā bhuvā ||
modā devī variṣṭhā ca dhīśca śāntirmatirmahī |
dhiṣaṇā yoginī yuktā nadī prajnā pracodinī ||
dayā ca yāminī padmā rohiṇī ramaṇī mayā |
senāmukhī sāmamayī bagalā doṣavarjitā ||
māyā priyā parā dogdhrī māninī poṣiṇī kriyā |
jyotsnā tīrthamayī ramyā saumyāmṛtamayī tathā ||
brāhmī haimī bhujaṅgī ca viśinī sundarī vanī |
oṅkārahaṃsinī sarvā sudhā sā ṣaḍguṇāvatī ||
mantrātmikā ramā tanvī ripughnī rakṣiṇī satī |
kalā tārā vidhugatirviṣaghnī ca varānanā ||
amarā tīrthadā dīkṣā durdharṣā rogahāriṇī |
nānāpāpanṛśaṃsaghnī ṣaṭpadī vajriṇī raṇī ||
yoginī vimalā sāṃkhyā abalā balavikramā |
gomatī jāhnavī rajvī tapanī jātavedasā ||
acirā vṛṣṭidā jneyā ṛtatantrā ṛtātmikā |
sarvakāmadughā saumyā bhavāhaṅkāravarjitā ||
dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā |
aṣṭāpadī navapadī sahasrākṣā.akṣarātmikā ||

aṣṭottaraśataṃ nāmnā sāvitryā yaḥ paṭhennaraḥ |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavet ||

 

Facebook
Twitter
LinkedIn