Shiva Stotram

 

 

नमो विरिञ्चिविष्ण्वीशभेदेन परमात्मने |
सर्गसंस्थितिसंहारव्याहृतिव्यक्तमूर्तये ||
नमश्चतुर्धा प्रोद्भूतभूतभीतात्मने भुवः |
भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने ||
विश्वग्रासाय विलसत्कालकूटविषाशिने |
तत्कलङाङ्कितग्रीवनीलकण्ठाय ते नमः ||
नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मना |
ध्वस्तस्मरनिरस्ताधियोगिध्येयाय शम्भवे ||
नमो देहार्धकान्ताय दग्धदक्षाध्वराय च |
चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ||
स्थूलाय मूलभूताय शूलदारितविद्विषे |
कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ||
विवाससे कपर्दान्तर्भ्रान्ताहिसरिदिन्दवे |
देवदैत्यासुरेन्द्राणां मौलिघृष्टाङ्घ्रये नमः ||
भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने |
व्यक्ताव्यक्तस्वरूपाय शङ्कराय नमो नमः ||
नमोऽन्तकान्धकरिपवे पुरद्विषे
नमोऽस्तु ते द्विरदवराहभेदिने |
विषोल्लसत्फणिवरबद्धमूर्तये
नमः सदा वृषवरवाहनाय ते ||
वियन्मरुत् हुतवहवार्वसुन्धरा-
मखेशरव्यमृतमयूखमूर्तये |
नमः सदा नरकभयापभेदिने
भवेह नो भवभयभङ्गकृद्विभो ||
स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव-
मुद्वासयेत् पुनरमुं हृदयाम्बुजे स्वे |
अभ्यर्च्य देवमपि संयतचित्तवृत्ति-
र्भूत्वा शिवो जपतु मन्त्रमहेशमेनम् ||

|| इति श्रीप्रपञ्चसारतन्त्रे सप्तविंशे पटले शिवस्तोत्रम् ||
 

namo virinciviṣṇvīśabhedena paramātmane |
sargasaṃsthitisaṃhāravyāhṛtivyaktamūrtaye ||
namaścaturdhā prodbhūtabhūtabhītātmane bhuvaḥ |
bhūribhārārtisaṃhartre bhūtanāthāya śūline ||
viśvagrāsāya vilasatkālakūṭaviṣāśine |
tatkalaṅāṅkitagrīvanīlakaṇṭhāya te namaḥ ||
namo lalāṭanayanaprollasatkṛṣṇavartmanā |
dhvastasmaranirastādhiyogidhyeyāya śambhave ||
namo dehārdhakāntāya dagdhadakṣādhvarāya ca |
caturvargeṣvabhīṣṭārthadāyine māyine.aṇave ||
sthūlāya mūlabhūtāya śūladāritavidviṣe |
kālahantre namaścandrakhaṇḍamaṇḍitamaulaye ||
vivāsase kapardāntarbhrāntāhisaridindave |
devadaityāsurendrāṇāṃ maulighṛṣṭāṅghraye namaḥ ||
bhasmābhyaktāya bhaktānāṃ bhuktimuktipradāyine |
vyaktāvyaktasvarūpāya śaṅkarāya namo namaḥ ||
namo.antakāndhakaripave puradviṣe
namo.astu te dviradavarāhabhedine |
viṣollasatphaṇivarabaddhamūrtaye
namaḥ sadā vṛṣavaravāhanāya te ||
viyanmarut hutavahavārvasundharā-
makheśaravyamṛtamayūkhamūrtaye |
namaḥ sadā narakabhayāpabhedine
bhaveha no bhavabhayabhaṅgakṛdvibho ||
stutvendukhaṇḍaparimaṇḍitamaulimeva-
mudvāsayet punaramuṃ hṛdayāmbuje sve |
abhyarcya devamapi saṃyatacittavṛtti-
rbhūtvā śivo japatu mantramaheśamenam ||

|| iti śrīprapancasāratantre saptaviṃśe paṭale śivastotram ||

Facebook
Twitter
LinkedIn