Skanda Stotram

 

Subrahmanya

 

पुरा रथन्तरे कल्पे वामदेवो महामुनिः |
गर्भमुक्तः शिवज्ञानविदां गुरुतमः स्वयम् ||
वेदागमपुराणादि सर्वशास्त्रार्थतत्त्ववित् |
देवासुरमनुष्यादि जीवानां जन्मकर्मवित् ||
भस्मावदातसर्वाङ्गो जटामण्डलमण्डितः |
निराश्रमो निःस्पृहश्च निर्द्वन्द्वो निरहङ्कृतिः ||
दिगम्बरो महाज्ञानी महेश्वर इवापरः |
शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ||
पर्यटन् पृथिवीमेतां स्वपादस्पर्शपुण्यतः |
पवित्रयन् परे धाम्नि निमग्नहृदयोऽन्वहम् ||
कुमारशिखरं मेरोर्दक्षिणं प्राविशन् मुदा |
यत्रास्ते भगवानीशतनयः शिखिवाहनः ||
ज्ञानशक्तिधरो वीरः सर्वासुरविमर्दनः |
गजवल्लीसमायुक्तो सर्वदेवनमस्कृतः ||
तत्र स्कन्दसरो नाम सरः सागरसन्निभम् |
शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ||
सर्वाश्चर्यगुणोपेतं विद्यते स्वामिसन्निधौ |
तत्र स्नात्वा वामदेवः सहशिष्यैर्महामुनिः ||
कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् |
उद्यदादित्यसङ्काशं मयूरवरवाहनम् ||
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम् |
शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम् ||
वरदाभयहस्तं च दृष्ट्वा स्कन्दं मुनीश्वरः |
संपूज्य परया भक्त्या स्तोतुं समुपचक्रमे ||

वामदेव उवाच
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने |
प्रणवाक्षरबीजाय प्रणवाय नमो नमः ||
वेदान्तार्थस्वरूपय वेदान्तार्थविधायिने |
वेदान्तार्थविदे नित्यं विदिताय नमो नमः ||
नमो गुहाय भूतानां गुहासु निहिताय च |
गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ||
अणोरणीयसे तुभ्यं महतोऽपि महीयसे |
नमः परावरज्ञाय परमात्मस्वरूपिणे ||
स्कन्दाय स्कन्दरूपाय मिहिरारुणतेजसे |
नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ||
शिवशिष्याय पुत्राय शिवस्य शिवदायिने |
शिवप्रियाय शिवयोरानन्दनिधये नमः ||
गाङ्गेयाय नमस्तुभ्यं कार्तिकेयाय धीमते |
उमापुत्राय महते शरकाननशायिने ||
षडक्षरशरीराय षड्-विधार्थविधायिने |
षडध्वातीतरूपाय षण्मुखाय नमो नमः ||
द्वादशायतनेत्राय द्वादशोद्यतबाहवे |
द्वादशायुधधराय द्वादशात्मन् नमोऽस्तु ते ||
चतुर्भुजाय शान्ताय शक्तिकुक्कुटधारिणे |
वरदाय विहस्ताय नमोऽसुरविदारिणे ||
गजवल्लीकुचालिप्तकुङ्कुमाङ्कितवक्षसे |
नमो गजाननानन्दमहिमानन्दितात्मने ||
ब्रह्मादिदेवमुनिकिन्नरगीयमान-
गाथाविशेषशुचिचिन्तितकीर्तिधाम्ने |
बृन्दारकामलकिरीटविभूषणस्र-
क्पूज्याभिरामपदपङ्कज ते नमोऽस्तु ||

इति स्कन्दस्तवं दिव्यं वामदेवेन भाषितम् |
यः पथेच्छृणुयाद्वापि स याति परमां गतिम् ||

|| इति शिवम् ||
 

purā rathantare kalpe vāmadevo mahāmuniḥ |
garbhamuktaḥ śivajnānavidāṃ gurutamaḥ svayam ||
vedāgamapurāṇādi sarvaśāstrārthatattvavit |
devāsuramanuṣyādi jīvānāṃ janmakarmavit ||
bhasmāvadātasarvāṅgo jaṭāmaṇḍalamaṇḍitaḥ |
nirāśramo niḥspṛhaśca nirdvandvo nirahaṅkṛtiḥ ||
digambaro mahājnānī maheśvara ivāparaḥ |
śiṣyabhūtairmunīndraiśca tādṛśaiḥ parivāritaḥ ||
paryaṭan pṛthivīmetāṃ svapādasparśapuṇyataḥ |
pavitrayan pare dhāmni nimagnahṛdayo.anvaham ||
kumāraśikharaṃ merordakṣiṇaṃ prāviśan mudā |
yatrāste bhagavānīśatanayaḥ śikhivāhanaḥ ||
jnānaśaktidharo vīraḥ sarvāsuravimardanaḥ |
gajavallīsamāyukto sarvadevanamaskṛtaḥ ||
tatra skandasaro nāma saraḥ sāgarasannibham |
śiśirasvādupānīyaṃ svacchāgādhabahūdakam ||
sarvāścaryaguṇopetaṃ vidyate svāmisannidhau |
tatra snātvā vāmadevaḥ sahaśiṣyairmahāmuniḥ ||
kumāraṃ śikharāsīnaṃ munivṛndaniṣevitam |
udyadādityasaṅkāśaṃ mayūravaravāhanam ||
caturbhujamudārāṅgaṃ mukuṭādivibhūṣitam |
śaktiratnadvayopāsyaṃ śaktikukkuṭadhāriṇam ||
varadābhayahastaṃ ca dṛṣṭvā skandaṃ munīśvaraḥ |
saṃpūjya parayā bhaktyā stotuṃ samupacakrame ||

vāmadeva uvāca
OM namaḥ praṇavārthāya praṇavārthavidhāyine |
praṇavākṣarabījāya praṇavāya namo namaḥ ||
vedāntārthasvarūpaya vedāntārthavidhāyine |
vedāntārthavide nityaṃ viditāya namo namaḥ ||
namo guhāya bhūtānāṃ guhāsu nihitāya ca |
guhyāya guhyarūpāya guhyāgamavide namaḥ ||
aṇoraṇīyase tubhyaṃ mahato.api mahīyase |
namaḥ parāvarajnāya paramātmasvarūpiṇe ||
skandāya skandarūpāya mihirāruṇatejase |
namo mandāramālodyanmukuṭādibhṛte sadā ||
śivaśiṣyāya putrāya śivasya śivadāyine |
śivapriyāya śivayorānandanidhaye namaḥ ||
gāṅgeyāya namastubhyaṃ kārtikeyāya dhīmate |
umāputrāya mahate śarakānanaśāyine ||
ṣaḍakṣaraśarīrāya ṣaḍ-vidhārthavidhāyine |
ṣaḍadhvātītarūpāya ṣaṇmukhāya namo namaḥ ||
dvādaśāyatanetrāya dvādaśodyatabāhave |
dvādaśāyudhadharāya dvādaśātman namo.astu te ||
caturbhujāya śāntāya śaktikukkuṭadhāriṇe |
varadāya vihastāya namo.asuravidāriṇe ||
gajavallīkucāliptakuṅkumāṅkitavakṣase |
namo gajānanānandamahimānanditātmane ||
brahmādidevamunikinnaragīyamāna-
gāthāviśeṣaśucicintitakīrtidhāmne |
bṛndārakāmalakirīṭavibhūṣaṇasra-
kpūjyābhirāmapadapaṅkaja te namo.astu ||

iti skandastavaṃ divyaṃ vāmadevena bhāṣitam |
yaḥ pathecchṛṇuyādvāpi sa yāti paramāṃ gatim ||

|| iti śivam ||

Facebook
Twitter
LinkedIn