Srīchakra – Dakṣiṇāmūrti and Paramānandabhairava Mata

 

चत्वारि शिवचक्राणि शक्तिचक्राणि पञ्च च |
भूपुरं गुणरेखा च नागयुग्मदलाणि च ||
ततो नागदलं देवि शिवचक्राणि पार्वति |
मन्वस्रं दिग्युगास्रं च त्वष्टास्रं च त्रिकोणकम् ||
पञ्च वै शक्तिचक्राणि दक्षिणामूर्तिसम्मते |
आनन्दभैरवमते शक्तिशैवानि संशृणु ||
चतुः श्रीकण्ठसंयुक्तैः शिवरामादि पञ्चभिः |
परस्परप्रभिन्नाभिः शम्भोः प्रकृतिभिर्नव ||
श्रीचक्रसिद्धिमेतद्धि शिवशक्त्यात्मकं महः |
अन्तर्गृहं बहिश्चैव गृहं तु द्विविधं शिवे ||
चतुर्दशारपर्यन्तमन्तर्गृहमिदं शिवे |
बहिर्गृहं त्वष्टदलाद्भूपुरान्तं प्रकीर्तितम् ||
चतुर्दशारपर्यन्तं श्रीचक्रं परिकीर्तितम् |
यथा परा-पूजनादौ बिन्दुमध्ये गृहं शिवे |
तथान्तर्गृहमित्युक्तं सर्वदेवप्रपूजिते ||

catvāri śivacakrāṇi śakticakrāṇi pañca ca |
bhūpuraṃ guṇarekhā ca nāgayugmadalāṇi ca ||
tato nāgadalaṃ devi śivacakrāṇi pārvati |
manvasraṃ digyugāsraṃ ca tvaṣṭāsraṃ ca trikoṇakam ||
pañca vai śakticakrāṇi dakṣiṇāmūrtisammate |
ānandabhairavamate śaktiśaivāni saṃśṛṇu ||
catuḥ śrīkaṇṭhasaṃyuktaiḥ śivarāmādi pañcabhiḥ |
parasparaprabhinnābhiḥ śambhoḥ prakṛtibhirnava ||
śrīcakrasiddhimetaddhi śivaśaktyātmakaṃ mahaḥ |
antargṛhaṃ bahiścaiva gṛhaṃ tu dvividhaṃ śive ||
caturdaśāraparyantamantargṛhamidaṃ śive |
bahirgṛhaṃ tvaṣṭadalādbhūpurāntaṃ prakīrtitam ||
caturdaśāraparyantaṃ śrīcakraṃ parikīrtitam |
yathā parā-pūjanādau bindumadhye gṛhaṃ śive |
tathāntargṛhamityuktaṃ sarvadevaprapūjite ||

 

Facebook
Twitter
LinkedIn