The Worship of Rēvanta during Navarātri

 

Revanta

 

śālihotra, the great veterinarian and the son of sage Hayaghoṣa, in his monumental work śālihotra saṃhitā, describes the worship of the now forgotten Revanta, chief of the Guhyakas, during śarannavarātrotsava:

आश्वयुजि शुक्लपक्षे तिथौ द्वितीयादिसप्तरात्रन्तु |
तत्र दिवाकरकिरणैरस्पृष्टा वाजिनो रक्ष्याः ||
शुभेऽहनि मुहूर्ते च क्ष्मापतिः सपुरोहितः |
कृतमङ्गलसंस्कारान् वाहान् शालां प्रवेशयेत् ||
शिरसि स्थापयेद्देवं रेवन्तं पूजयेत् सदा |
नाना खाद्यनिवेद्यानि रेवन्ताय निवेदयेत् ||

āśvayuji śuklapakṣe tithau dvitīyādisaptarātrantu |
tatra divākarakiraṇairaspṛṣṭā vājino rakṣyāḥ ||
śubhe.ahani muhūrte ca kṣmāpatiḥ sapurohitaḥ |
kṛtamaṅgalasaṃskārān vāhān śālāṃ praveśayet ||
śirasi sthāpayeddevaṃ revantaṃ pūjayet sadā |
nānā khādyanivedyāni revantāya nivedayet ||

An echo of the same can be seen in Brahma Purāṇa:

अश्वयुक् शुक्लपक्षे तु स्वातियोगे सुशोभने |
पूर्वमुच्चैःश्रवानां प्रथमं सूर्यमावहत् ||
तस्मात् साश्वैर्नरैस्तत्र पूज्योऽसौ श्रद्धया सदा |
पूजनीया च तुरगा नवमीं यावदेवहि ||
शान्तिस्वस्त्ययने कार्ये तदा तेषान्दिने दिने |
धान्यं भल्लातकङ्कुष्ठं वचां सिद्धार्थकांस्तथा ||
पञ्चरङ्गेण सूत्रेण कण्ठे तेषान्तु बन्धयेत् |
वायव्यैर्वारुणैः सौरैः शाक्रैर्मन्त्रैः सवैष्णवैः ||
वैश्वदेवैस्तथाऽऽग्नेयैर्होमैः कार्यो दिने दिने |
तुरगा रक्षणीयाश्च पुरुषैः शस्त्रपाणिभिः |
न च ताड्याः क्वचित्तत्र न च वाह्याः कथञ्चन ||

aśvayuk śuklapakṣe tu svātiyoge suśobhane |
pūrvamuccaiḥśravānāṃ prathamaṃ sūryamāvahat ||
tasmāt sāśvairnaraistatra pūjyo.asau śraddhayā sadā |
pūjanīyā ca turagā navamīṃ yāvadevahi ||
śāntisvastyayane kārye tadā teṣāndine dine |
dhānyaṃ bhallātakaṅkuṣṭhaṃ vacāṃ siddhārthakāṃstathā ||
pañcaraṅgeṇa sūtreṇa kaṇṭhe teṣāntu bandhayet |
vāyavyairvāruṇaiḥ sauraiḥ śākrairmantraiḥ savaiṣṇavaiḥ ||
vaiśvadevaistathā.a.agneyairhomaiḥ kāryo dine dine |
turagā rakṣaṇīyāśca puruṣaiḥ śastrapāṇibhiḥ |
na ca tāḍyāḥ kvacittatra na ca vāhyāḥ kathañcana ||

Though not many seem to recognize it, the aśvapūjā mantra popularly used during Navarātra, which one finds in compilations such as Caṇḍīkalpataru and Durgārcāpradīpa, is indeed the tāntrika mantra of Revanta.

 

Facebook
Twitter
LinkedIn