Tumburu Rudra

 

Tumburu Rudra

 

कर्तव्यस्तुम्बुरुर्देवो मातृमध्यगतः प्रभुः |
उपविष्टो वृषे कार्यः शर्ववत् स चतुर्मुखः ||
उपविष्टस्तु कर्तव्यः स तु पार्थिवसत्तम |
महादेवेन तस्योक्तं रूपं ते सकलं मया ||
कपालं तस्य कर्तव्यं मातुलुङ्गधरे करे |
मातुलुङ्गं च कर्तव्यं त्र्यम्बकेण तदीरितम् ||
तस्य दक्षिणतः कार्यं तथा मातृद्वयं भवेत् |
वामतस्तस्य कर्तव्यं मातृद्वितयमेव च ||
जया च विजया चैव कर्तव्या दक्षिणेन तु |
जयन्ती वामतः कार्या तथा चैवापराजिता ||
सर्वाश्च द्विभुजाः कार्याः चतुर्वक्त्रास्तथैव च |
सर्वासां वामहस्तेषु कपालानि तु कारयेत् ||
दण्डः कार्यो महाराज दक्षिणे तु जया करे |
विजयायाः करे खड्गः कार्यो भिन्नाञ्जनप्रभः ||
अक्षमालाधरकरां जयन्तीं नृप कारयेत् |
भिन्दिपलकरा कार्या तथा देव्यपराजिता ||
पादपीठगतं पादं सर्वासामेव कारयेत् |
दक्षिणं यानगं वामं कर्तव्यं नृप कुञ्चितम् ||
जया पुरुषगा कार्या विजया कौशिकोपमा |
जयन्ती तुरगारूढा मेघगा चापराजिता |
चन्द्रांशुगौरः कर्तव्यो महादेवस्तु तुम्बुरः ||
देवीप्रियार्थं भुवनस्य गोप्ता
तासां स मध्ये भगवानथेशः |
भक्तेषु कामान् विदधन्नथास्ते
स पूजनीयस्त्रिदशारिहन्ता ||

kartavyastumbururdevo mātṛmadhyagataḥ prabhuḥ |
upaviṣṭo vṛṣe kāryaḥ śarvavat sa caturmukhaḥ ||
upaviṣṭastu kartavyaḥ sa tu pārthivasattama |
mahādevena tasyoktaṃ rūpaṃ te sakalaṃ mayā ||
kapālaṃ tasya kartavyaṃ mātuluṅgadhare kare |
mātuluṅgaṃ ca kartavyaṃ tryambakeṇa tadīritam ||
tasya dakṣiṇataḥ kāryaṃ tathā mātṛdvayaṃ bhavet |
vāmatastasya kartavyaṃ mātṛdvitayameva ca ||
jayā ca vijayā caiva kartavyā dakṣiṇena tu |
jayantī vāmataḥ kāryā tathā caivāparājitā ||
sarvāśca dvibhujāḥ kāryāḥ caturvaktrāstathaiva ca |
sarvāsāṃ vāmahasteṣu kapālāni tu kārayet ||
daṇḍaḥ kāryo mahārāja dakṣiṇe tu jayā kare |
vijayāyāḥ kare khaḍgaḥ kāryo bhinnānjanaprabhaḥ ||
akṣamālādharakarāṃ jayantīṃ nṛpa kārayet |
bhindipalakarā kāryā tathā devyaparājitā ||
pādapīṭhagataṃ pādaṃ sarvāsāmeva kārayet |
dakṣiṇaṃ yānagaṃ vāmaṃ kartavyaṃ nṛpa kuncitam ||
jayā puruṣagā kāryā vijayā kauśikopamā |
jayantī turagārūḍhā meghagā cāparājitā |
candrāṃśugauraḥ kartavyo mahādevastu tumburaḥ ||
devīpriyārthaṃ bhuvanasya goptā
tāsāṃ sa madhye bhagavānatheśaḥ |
bhakteṣu kāmān vidadhannathāste
sa pūjanīyastridaśārihantā ||

 

Facebook
Twitter
LinkedIn