Tyāgarāja

 

Tyagaraja Kamalamba

 

मेरुतुल्यत्रिचक्रात्मरथेनात्रिदिवागतः |
आधारकुण्डलिन्यस्तदक्षपादसरोरुहः ||
पराशक्तिपराधीशपराख्याकुण्डलीश्वरः |
श्रीमत्सहस्रपत्राख्यकुलकुण्डालयस्थितः ||
अष्टाविंशतिमन्त्रात्मफलकाकीलितासनः |
अध्वषट्कपरित्यागराजमानपदाम्बुजः ||
षडाधारपरित्यागपरमानन्दविग्रहः |
निष्कलाकारसदनसकलीकृतविग्रहः ||
श्रीविद्यार्णाम्बरच्छन्नदिव्यावयवकान्तिमान् |
शुद्धपञ्चाक्षरज्योतिःसंस्थितानन्दविग्रहः ||
व्योमव्यापिमहामन्त्रवर्णितानेकशक्तिकः |
ब्रह्माङ्गमन्त्रसंपन्नगुप्तलास्यैकतत्परः ||
निरिन्धनमहासंविदग्नित्रिभुवनोज्ज्वलः |
दुर्वासोमुनिनाक्लृप्तस्वागमार्चनपूजितः ||
सफल्गुन्यजपासीनताण्डवाडाम्बरोत्सुकः |
नवरत्नमहाज्योतिर्मातृकाक्षरमालिकः ||
चिद्भावसुमहारुद्रगुरुमन्त्रेशनायकः |
सोमसूर्याग्निनाड्यन्तर्वीथीसञ्चारसुन्दरः ||
वाग्बीजकामराजाख्यपराबीजत्रयाभिधः |
सन्ध्यात्रयात्मस्वरूपत्रिसन्ध्यापरिवर्जितः ||
पञ्चाक्षरमहामन्त्रशब्दब्रह्माक्षरोज्ज्वलः |
विराडाधारमूलस्थत्यागराजेश्वरेश्वरः ||

merutulyatricakrātmarathenātridivāgataḥ |
ādhārakuṇḍalinyastadakṣapādasaroruhaḥ ||
parāśaktiparādhīśaparākhyākuṇḍalīśvaraḥ |
śrīmatsahasrapatrākhyakulakuṇḍālayasthitaḥ ||
aṣṭāviṃśatimantrātmaphalakākīlitāsanaḥ |
adhvaṣaṭkaparityāgarājamānapadāmbujaḥ ||
ṣaḍādhāraparityāgaparamānandavigrahaḥ |
niṣkalākārasadanasakalīkṛtavigrahaḥ ||
śrīvidyārṇāmbaracchannadivyāvayavakāntimān |
śuddhapañcākṣarajyotiḥsaṃsthitānandavigrahaḥ ||
vyomavyāpimahāmantravarṇitānekaśaktikaḥ |
brahmāṅgamantrasaṃpannaguptalāsyaikatatparaḥ ||
nirindhanamahāsaṃvidagnitribhuvanojjvalaḥ |
durvāsomunināklṛptasvāgamārcanapūjitaḥ ||
saphalgunyajapāsīnatāṇḍavāḍāmbarotsukaḥ |
navaratnamahājyotirmātṛkākṣaramālikaḥ ||
cidbhāvasumahārudragurumantreśanāyakaḥ |
somasūryāgnināḍyantarvīthīsañcārasundaraḥ ||
vāgbījakāmarājākhyaparābījatrayābhidhaḥ |
sandhyātrayātmasvarūpatrisandhyāparivarjitaḥ ||
pañcākṣaramahāmantraśabdabrahmākṣarojjvalaḥ |
virāḍādhāramūlasthatyāgarājeśvareśvaraḥ ||

 

Facebook
Twitter
LinkedIn