Urdhvāmnāya Vijñāna

 

Mahatripurasundari Mahashodashi

 

ऊर्ध्वाम्नायपरिज्ञानं पराप्रासादचिन्तनम् |
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ||
पर्यायनित्याविज्ञानं नित्यानित्यप्रपूजनम् |
षष्टिजापप्रकारश्च नाल्पस्य तपसः फलम् ||
पञ्चषोढापरिज्ञानं शक्तिन्यासस्य चिन्तनम् |
नामपारायणं देवि मन्त्रपारायणं तथा |
युगनित्यापरिज्ञानं नाल्पस्य तपसः फलम् ||
पूर्णाभिषेकषट्कं तु सुन्दरीमन्त्रचिन्तनम् |
चरणत्रयचिन्ता च शाम्भवादि परिक्रिया |
एतस्या ज्ञानमात्रेण किन्न सिद्ध्यति भूतले ||

ūrdhvāmnāyaparijñānaṃ parāprāsādacintanam |
mahāṣoḍhāparijñānaṃ nālpasya tapasaḥ phalam ||
paryāyanityāvijñānaṃ nityānityaprapūjanam |
ṣaṣṭijāpaprakāraśca nālpasya tapasaḥ phalam ||
pañcaṣoḍhāparijñānaṃ śaktinyāsasya cintanam |
nāmapārāyaṇaṃ devi mantrapārāyaṇaṃ tathā |
yuganityāparijñānaṃ nālpasya tapasaḥ phalam ||
pūrṇābhiṣekaṣaṭkaṃ tu sundarīmantracintanam |
caraṇatrayacintā ca śāmbhavādi parikriyā |
etasyā jñānamātreṇa kinna siddhyati bhūtale ||

 

Facebook
Twitter
LinkedIn