Vēdamātā Gāyatrī

 

Vedamata Gayatri

 

गायत्री

पूर्वाह्णकालिका सन्ध्या, कुमारी, रक्तवर्णा, रक्तगन्धमाल्यानुलेपिनी, पाशाङ्कुशाक्षमाला कमण्डलुवरहस्ता, हंसारूढा, ब्रह्मदैवत्या, ऋग्वेदसहिता, आदित्यपथगामिनी, भूमण्डलवासिनी |

सावित्री

मध्याह्णकालिका सन्ध्या, युवती, श्वेतवर्णा, श्वेतगन्धमाल्यानुलेपिनी, त्रिशूलडमरुहस्ता, वृषभारूढा, रुद्रदैवत्या, यजुर्वेदसहिता, आदित्यपथगामिनी, भुवोलोके व्यवस्थिता |

सरस्वती

सायं सन्ध्या, वृद्धा, कृष्णाङ्गी, कृष्णगन्धमाल्यानुलेपिनी, शङ्खचक्रगदाभयहस्ता, गरुडारूढा, विष्णुदैवत्या, सामवेदसहिता, आदित्यपथगामिनी, स्वर्गलोकव्यवस्थिता ||

प्रत्यक्षदैवतानि

आग्नेय, प्राजापत्य, सौम्य, ईशान, आदित्य, गार्हपत्य, मैत्र, भगदैवत, आर्यमण, सावित्र, त्वाष्ट्र, पौष्ण, ऐन्द्राग्न, वायव्य, वामदेव, मैत्रावरुण, भ्रातृव्य, वैष्णव, वामन, वैश्वदेव, रौद्र, कौबेर, आश्विन, ब्राह्म |

ऋषयः

वासिष्ठ, भारद्वाज, गार्ग्य, ओपमन्यव, भार्गव, शाण्डिल्य, लोहित, वैष्णव, शातातप, सनत्कुमार, वेदव्यास, शुक, पाराशर्य, पौण्ड्रक, क्रतु, दाक्ष, काश्यप, आत्रेय, अगस्त्य, औद्दालक, आङ्गिरस, नामिकेतु, मौद्गल्य, पौष्कर, वैश्वामित्र |

छन्दांसि

गायत्री त्रिषुब् जगती अनुष्टुप् पङ्क्तिः बृहती उष्णिगदितिरिति त्रिरावृत्तेन छन्दांसि |

शक्तयः

प्रह्लादिनी, प्रज्ञा, विश्वभद्रा, विलासिनी, प्रभा, शान्ता, उमा, कान्तिः, स्पर्शा, दुर्गा, सरस्वती, विरूपा, विशालाक्षी, शालिनी, व्यापिनी, विमला, तमोऽपहारिणी, सूक्ष्मावयवा, पद्मालया, विरजा, विश्वरूपा, भद्रा, कृपा, सर्वतोमुखी |

तत्त्वानि

पृथिव्यप्तेजो वाय्वाकाश गन्धरसरूपस्पर्शशब्दवाक्यानि पादपायूपस्थत्वक् चक्षुश्रोत्रजिह्वाघ्राण मनोबुद्ध्यहङ्कार चित्तज्ञानानीति तत्त्वानि |

विनियोगः

समस्तपातक उपपातक महापातक अगम्यागमन गोहत्या ब्रह्महत्या भ्रूणहत्या वीरहत्या पुरुषहत्या आजन्मकृतहत्या स्त्रीहत्या गुरुहत्या पितृहत्या मातृहत्या चराचरहत्या अभक्ष्यभक्षण प्रतिग्रह स्वकर्मविच्छेदन स्वम्यार्तिहीनकर्मकरण परधनापहरण शूद्रान्नभोजन शत्रुमारण चण्डालीगमनादि समस्तपापहरणार्थं गायत्रीं स्मरेत् ||

Gāyatrī

pūrvāhṇakālikā sandhyā, kumārī, raktavarṇā, raktagandhamālyānulepinī, pāśāṅkuśākṣamālā kamaṇḍaluvarahastā, haṃsārūḍhā, brahmadaivatyā, ṛgvedasahitā, ādityapathagāminī, bhūmaṇḍalavāsinī |

Sāvitrī

madhyāhṇakālikā sandhyā, yuvatī, śvetavarṇā, śvetagandhamālyānulepinī, triśūlaḍamaruhastā, vṛṣabhārūḍhā, rudradaivatyā, yajurvedasahitā, ādityapathagāminī, bhuvoloke vyavasthitā |

Sarasvatī

sāyaṃ sandhyā, vṛddhā, kṛṣṇāṅgī, kṛṣṇagandhamālyānulepinī, śaṅkhacakragadābhayahastā, garuḍārūḍhā, viṣṇudaivatyā, sāmavedasahitā, ādityapathagāminī, svargalokavyavasthitā ||

Pratyakṣadaivatāni

āgneya, prājāpatya, saumya, īśāna, āditya, gārhapatya, maitra, bhagadaivata, āryamaṇa, sāvitra, tvāṣṭra, pauṣṇa, aindrāgna, vāyavya, vāmadeva, maitrāvaruṇa, bhrātṛvya, vaiṣṇava, vāmana, vaiśvadeva, raudra, kaubera, āśvina, brāhma |

ṛṣayaḥ

vāsiṣṭha, bhāradvāja, gārgya, opamanyava, bhārgava, śāṇḍilya, lohita, vaiṣṇava, śātātapa, sanatkumāra, vedavyāsa, śuka, pārāśarya, pauṇḍraka, kratu, dākṣa, kāśyapa, ātreya, agastya, auddālaka, āṅgirasa, nāmiketu, maudgalya, pauṣkara, vaiśvāmitra |

Chandāṃsi

gāyatrī triṣub jagatī anuṣṭup paṅktiḥ bṛhatī uṣṇigaditiriti trirāvṛttena chandāṃsi |

śaktayaḥ

prahlādinī, prajnā, viśvabhadrā, vilāsinī, prabhā, śāntā, umā, kāntiḥ, sparśā, durgā, sarasvatī, virūpā, viśālākṣī, śālinī, vyāpinī, vimalā, tamo.apahāriṇī, sūkṣmāvayavā, padmālayā, virajā, viśvarūpā, bhadrā, kṛpā, sarvatomukhī |

Tattvāni

pṛthivyaptejo vāyvākāśa gandharasarūpasparśaśabdavākyāni pādapāyūpasthatvak cakṣuśrotrajihvāghrāṇa manobuddhyahaṅkāra cittajnānānīti tattvāni |

Viniyogaḥ

samastapātaka upapātaka mahāpātaka agamyāgamana gohatyā brahmahatyā bhrūṇahatyā vīrahatyā puruṣahatyā ājanmakṛtahatyā strīhatyā guruhatyā pitṛhatyā mātṛhatyā carācarahatyā abhakṣyabhakṣaṇa pratigraha svakarmavicchedana svamyārtihīnakarmakaraṇa paradhanāpaharaṇa śūdrānnabhojana śatrumāraṇa caṇḍālīgamanādi samastapāpaharaṇārthaṃ gāyatrīṃ smaret ||

 

Facebook
Twitter
LinkedIn