Jagadambā Kālī Stotram

 

Dakshina Kali

 

नमामि कृष्णरूपिणीं कृशाङ्गयष्टिधारिणीम् |
समग्रतत्त्वसागरामपारपापगह्वराम् || १ ||
शिवां प्रभासमुज्ज्वलां स्फुरच्छशाङ्कशेखराम् |
ललाटरत्नभास्वरां जगत्प्रदीप्तिभास्कराम् || २ ||
महेन्द्रकश्यपार्चितां सनत्कुमारसंस्तुताम् |
सुरासुरेन्द्रवन्दितां पदार्थनिर्मलाद्भुताम् || ३ ||
अतर्क्यरोचिरूर्जितां विकारदोषवर्जिताम् |
मुमुक्षुभिर्विचिन्तितां समस्तदेववन्दिताम् || ४ ||
मृतास्थिनिर्मितस्रजां मृगेन्द्रवाहनाग्रजाम् |
सुशुद्धतत्त्वतोषणां त्रिवेदसारभूषणाम् || ५ ||
भुजङ्गहारहारिणीं कपालदण्डधारिणीम् |
सुधार्मिकोपकारिणीं सुरेन्द्रवैरिघातिनीम् || ६ ||
कुठारपाशचापिनीं कृतान्तकामभेदिनीम् |
शुभां कपालमालिनीं सुवर्णकल्पशाखिनीम् || ७ ||
श्मशानभूमिवासिनीं द्विजेन्द्रमौलिभाविनीम् |
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम् || ८ ||
सहस्रसूर्यराजिकां धनञ्जयोपकारिकाम् |
सुशुद्धकालकन्दलां सुभृङ्गवृन्दमञ्जुलाम् || ९ ||
प्रजायिनीं प्रजावतीं नमामि मातरं सतीम् |
सवकर्मकारणे गतिं हरप्रियां च पार्वतीम् || १० ||
अनन्तशक्तिकान्तिदां यशोऽर्थभुक्तिमुक्तिदाम् |
पुनः पुनर्जगद्धितां नमाम्यहं सुरार्चिताम् || ११ ||
जयेश्वरि त्रिलोचने प्रसीद देवि पाहि माम् |
जयन्ति ते स्तुवन्ति ये शुभं लभन्त्यसंशयम् || १२ ||
इमां स्तुतिं मयेरितां पथन्ति कालिसाधकाः |
न ते पुनः सुदुस्तरे पतन्ति मोहगह्वरे || १३ ||

|| इति कालीरहस्ये श्रीब्रह्मकृतं काली स्तोत्रम् ||
namāmi kṛṣṇarūpiṇīṃ kṛśāṅgayaṣṭidhāriṇīm |
samagratattvasāgarāmapārapāpagahvarām || 1 ||
śivāṃ prabhāsamujjvalāṃ sphuracchaśāṅkaśekharām |
lalāṭaratnabhāsvarāṃ jagatpradīptibhāskarām || 2 ||
mahendrakaśyapārcitāṃ sanatkumārasaṃstutām |
surāsurendravanditāṃ padārthanirmalādbhutām || 3 ||
atarkyarocirūrjitāṃ vikāradoṣavarjitām |
mumukṣubhirvicintitāṃ samastadevavanditām || 4 ||
mṛtāsthinirmitasrajāṃ mṛgendravāhanāgrajām |
suśuddhatattvatoṣaṇāṃ trivedasārabhūṣaṇām || 5 ||
bhujaṅgahārahāriṇīṃ kapāladaṇḍadhāriṇīm |
sudhārmikopakāriṇīṃ surendravairighātinīm || 6 ||
kuṭhārapāśacāpinīṃ kṛtāntakāmabhedinīm |
śubhāṃ kapālamālinīṃ suvarṇakalpaśākhinīm || 7 ||
śmaśānabhūmivāsinīṃ dvijendramaulibhāvinīm |
tamo.andhakārayāminīṃ śivasvabhāvakāminīm || 8 ||
sahasrasūryarājikāṃ dhananjayopakārikām |
suśuddhakālakandalāṃ subhṛṅgavṛndamanjulām || 9 ||
prajāyinīṃ prajāvatīṃ namāmi mātaraṃ satīm |
savakarmakāraṇe gatiṃ harapriyāṃ ca pārvatīm || 10 ||
anantaśaktikāntidāṃ yaśo.arthabhuktimuktidām |
punaḥ punarjagaddhitāṃ namāmyahaṃ surārcitām || 11 ||
jayeśvari trilocane prasīda devi pāhi mām |
jayanti te stuvanti ye śubhaṃ labhantyasaṃśayam || 12 ||
imāṃ stutiṃ mayeritāṃ pathanti kālisādhakāḥ |
na te punaḥ sudustare patanti mohagahvare || 13 ||

|| iti kālīrahasye śrībrahmakṛtaṃ kālī stotram ||

Facebook
Twitter
LinkedIn