Saptaśati Chaṇḍikā Aṣṭōttaraśatanāma Stotram

 

Chandika Durga

 

माहेश्वरी महादेवी जयन्ती सर्वमङ्गला |
लज्जा भगवती वन्द्या भवानी पापनाशिनी || १ ||
चण्डिका कालरात्रिश्च भद्रकाल्यपराजिता |
महाविद्या महामेधा महामाया महाबला || २ ||
कात्यायनी जया दुर्गा मन्दारवनवासिनी |
आर्या गिरिसुता धात्री महिषासुरघातिनी || ३ ||
सिद्धिदा बुद्धिदा नित्या वरदा वरवर्णिनी |
अम्बिका सुखदा सौम्या जगन्माता शिवप्रिया || ४ ||
भक्तसन्तापसंहर्त्री सर्वकामप्रपूरिणी |
जगत्कर्त्री जगद्धात्री जगत्पालनतत्परा || ५ ||
अव्यक्ता व्यक्तरूपा च भीमा त्रिपुरसुन्दरी |
अपर्णा ललिता वेद्या पूर्णचन्द्रनिभानना || ६ ||
चामुण्डा चतुरा चन्द्रा गुणत्रयविभाविनी |
हेरम्बजननी काली त्रिगुणा परमेश्वरी || ७ ||
उमा कलशहस्ता च दैत्यदर्पनिषूदिनी |
बुद्धिः कान्तिः क्षमा शान्तिः पुष्टिस्तुष्टिः धृतिर्मतिः || ८ ||
वरायुधधरा धीरा गौरी शाकम्भरी शिवा |
अष्टसिद्धिप्रदा वामा शिववामाङ्गवासिनी || ९ ||
धर्मदा धनदा श्रीदा कामदा मोक्षदाऽपरा |
चित्स्वरूपा चिदानन्दा जयश्रीः जयदायिनी || १० ||
सर्वमङ्गलमाङ्गल्या जगत्रयहितैषिणी |
शर्वाणी पार्वती धन्या स्कन्दमाताखिलेश्वरी || ११ ||
प्रपन्नार्तिहरा देवी सुभगा कामरूपिणी |
निराकारा च साकारा महाकाली सुरेश्वरी || १२ ||
शर्वा श्रद्धा ध्रुवा कृत्या मृडाणी भक्तवत्सला |
सर्वशक्तिसमायुक्ता शरण्या सर्वकामदा || १३ ||

|| इति कात्यायनीतन्त्रे स्कन्दनारदसंवादे अष्टोत्तरशतनामस्तोत्रम् ||
māheśvarī mahādevī jayantī sarvamaṅgalā |
lajjā bhagavatī vandyā bhavānī pāpanāśinī || 1 ||
caṇḍikā kālarātriśca bhadrakālyaparājitā |
mahāvidyā mahāmedhā mahāmāyā mahābalā || 2 ||
kātyāyanī jayā durgā mandāravanavāsinī |
āryā girisutā dhātrī mahiṣāsuraghātinī || 3 ||
siddhidā buddhidā nityā varadā varavarṇinī |
ambikā sukhadā saumyā jaganmātā śivapriyā || 4 ||
bhaktasantāpasaṃhartrī sarvakāmaprapūriṇī |
jagatkartrī jagaddhātrī jagatpālanatatparā || 5 ||
avyaktā vyaktarūpā ca bhīmā tripurasundarī |
aparṇā lalitā vedyā pūrṇacandranibhānanā || 6 ||
cāmuṇḍā caturā candrā guṇatrayavibhāvinī |
herambajananī kālī triguṇā parameśvarī || 7 ||
umā kalaśahastā ca daityadarpaniṣūdinī |
buddhiḥ kāntiḥ kṣamā śāntiḥ puṣṭistuṣṭiḥ dhṛtirmatiḥ || 8 ||
varāyudhadharā dhīrā gaurī śākambharī śivā |
aṣṭasiddhipradā vāmā śivavāmāṅgavāsinī || 9 ||
dharmadā dhanadā śrīdā kāmadā mokṣadā.aparā |
citsvarūpā cidānandā jayaśrīḥ jayadāyinī || 10 ||
sarvamaṅgalamāṅgalyā jagatrayahitaiṣiṇī |
śarvāṇī pārvatī dhanyā skandamātākhileśvarī || 11 ||
prapannārtiharā devī subhagā kāmarūpiṇī |
nirākārā ca sākārā mahākālī sureśvarī || 12 ||
śarvā śraddhā dhruvā kṛtyā mṛḍāṇī bhaktavatsalā |
sarvaśaktisamāyuktā śaraṇyā sarvakāmadā || 13 ||

|| iti kātyāyanītantre skandanāradasaṃvāde aṣṭottaraśatanāmastotram ||

Facebook
Twitter
LinkedIn