Vaṭuka Bhairava Kavacha Stotram

 

Vatuka Bhairava

 

देव्युवाच
देवदेव जगन्नाथ त्रिनाथ श्रीत्रिलोचन |
भवत्प्रसादाद्भगवान् भैरवस्य महात्मनः |
कवचं श्रोतुमिच्छामि तवस्नेहातिशयादहम् ||

शिव उवाच
प्राणिनां रक्षणार्थं च ब्रवीमि सुमुखे गुणान् |

ॐ अस्य श्रीवटुकमहाभैरव कवचस्तोत्र महामन्त्रस्य हरहरिब्रह्मादयो ऋषयः अनुष्टुप् छन्दः श्रीवटुकमहाभैरवो देवता आयुरारोग्यैश्वर्याभिवृद्ध्यर्थे जपे विनियोगः ||

ध्यानम्
शूलखड्गडमरूलसत्करं
सव्यहस्तमपरं करोज्ज्वलम् |
सन्ततं हृदि भजामि भैरवं
स्वाधिरूढमधिकारसिद्धये ||

दिग्वाससं कमलपत्रविशालनेत्रं
भस्माङ्गरागमभयं प्रभुमादिदेवम् |
ध्यायामि तं वटुकनाथमहर्निशं मे
सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ||

शिरो मे भैरवः पातु भालं पुरनिषूदनः |
दृशौ पातु त्रिनेत्रो मे श्रवणं नीलकण्ठकः ||
दिग्वासा मे पातु कण्ठं नासिकामन्त्यवर्जितः |
ओष्ठौ त्रिपुरघाती मे जिह्वां पातु कपालधृक् ||
दन्तान् पातु क्रतुध्वंसी चुबुकं भूतवासकः |
कपाली पातु मे ग्रीवां स्कन्धौ पातु गजान्तकः ||
भुजौ मे पातु कौमारो हृदयं क्षेत्रपलकः |
अभीरुर्मे स्तनौ पातु वक्षः पातु महेश्वरः ||
कुक्षौ मे पातु संहर्ता नाभिं मे षण्मुखप्रियः |
भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ||
ऊरू पातु वृषारूढो जानुनी भूतभावनः |
श्मशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ||

य इदं कवचं देवि पठेत् प्रयतमानसः |
तस्यैश्वर्याभिवृद्ध्यर्थमिष्टार्थं च ददाम्यहम् ||
रोगार्तो मुच्यते रोगात् पुत्रार्थी लभते सुतान् |
जपित्वा श्रद्धया कन्या आयुष्मन्तं पतिं लभेत् ||
विद्याविनयसंपन्नं सुकुलीनं सुरूपिणम् |
जपित्वा भक्तितो नारी वैधव्यं नाप्नुयात् क्वचित् ||
जपित्वा कवचं प्रातर्मुच्यते नात्र संशयः |
नास्ति तस्यापमृत्युश्चाकालमृत्युः कदाचन ||
इह लोके सुखं भुक्त्वा पुत्रपौत्रैः सुबान्धवैः |
अन्ते कैलासमाविश्य मम पादतलं व्रजेत् ||
तस्मात् सर्वप्रयत्नेन जपेन्नित्यमतन्द्रितः |
ये भक्तियुक्ताः कवचं पठन्ति
ते वै कुले स्वे कुलिनो वसन्ति |
तेजोऽधिकं विंशतिसंख्यया दिने
कैलासमाप्नोति मम प्रसादात् ||

devyuvāca
devadeva jagannātha trinātha śrītrilocana |
bhavatprasādādbhagavān bhairavasya mahātmanaḥ |
kavacaṃ śrotumicchāmi tavasnehātiśayādaham ||

śiva uvāca
prāṇināṃ rakṣaṇārthaṃ ca bravīmi sumukhe guṇān |

OM asya śrīvaṭukamahābhairava kavacastotra mahāmantrasya haraharibrahmādayo ṛṣayaḥ anuṣṭup chandaḥ śrīvaṭukamahābhairavo devatā āyurārogyaiśvaryābhivṛddhyarthe jape viniyogaḥ ||

dhyānam
śūlakhaḍgaḍamarūlasatkaraṃ
savyahastamaparaṃ karojjvalam |
santataṃ hṛdi bhajāmi bhairavaṃ
svādhirūḍhamadhikārasiddhaye ||

digvāsasaṃ kamalapatraviśālanetraṃ
bhasmāṅgarāgamabhayaṃ prabhumādidevam |
dhyāyāmi taṃ vaṭukanāthamaharniśaṃ me
sarvārthasiddhimatulāṃ kṛpayā diśantam ||

śiro me bhairavaḥ pātu bhālaṃ puraniṣūdanaḥ |
dṛśau pātu trinetro me śravaṇaṃ nīlakaṇṭhakaḥ ||
digvāsā me pātu kaṇṭhaṃ nāsikāmantyavarjitaḥ |
oṣṭhau tripuraghātī me jihvāṃ pātu kapāladhṛk ||
dantān pātu kratudhvaṃsī cubukaṃ bhūtavāsakaḥ |
kapālī pātu me grīvāṃ skandhau pātu gajāntakaḥ ||
bhujau me pātu kaumāro hṛdayaṃ kṣetrapalakaḥ |
abhīrurme stanau pātu vakṣaḥ pātu maheśvaraḥ ||
kukṣau me pātu saṃhartā nābhiṃ me ṣaṇmukhapriyaḥ |
bhūtanāthaḥ kaṭiṃ pātu guhyaṃ pātu jaṭādharaḥ ||
ūrū pātu vṛṣārūḍho jānunī bhūtabhāvanaḥ |
śmaśānavāsī me pātu pātu sarvāṅgamīśvaraḥ ||

ya idaṃ kavacaṃ devi paṭhet prayatamānasaḥ |
tasyaiśvaryābhivṛddhyarthamiṣṭārthaṃ ca dadāmyaham ||
rogārto mucyate rogāt putrārthī labhate sutān |
japitvā śraddhayā kanyā āyuṣmantaṃ patiṃ labhet ||
vidyāvinayasaṃpannaṃ sukulīnaṃ surūpiṇam |
japitvā bhaktito nārī vaidhavyaṃ nāpnuyāt kvacit ||
japitvā kavacaṃ prātarmucyate nātra saṃśayaḥ |
nāsti tasyāpamṛtyuścākālamṛtyuḥ kadācana ||
iha loke sukhaṃ bhuktvā putrapautraiḥ subāndhavaiḥ |
ante kailāsamāviśya mama pādatalaṃ vrajet ||
tasmāt sarvaprayatnena japennityamatandritaḥ |
ye bhaktiyuktāḥ kavacaṃ paṭhanti
te vai kule sve kulino vasanti |
tejo.adhikaṃ viṃśatisaṃkhyayā dine
kailāsamāpnoti mama prasādāt ||

 

Facebook
Twitter
LinkedIn