Vr̥ddhakālī Rājarājēśvarī

 

Saptapretasana

 

Someone asked me the other day if Dhūmāvatī was the only deity worshiped in the form of an elderly woman. Another such deity held in importance in both śrī and Kālī krama is the Vr̥ddhakālī, also known as Rājarājēśvarī. While Bālā represents a child, Sundarī/ṣōḍaśī represents the youthful stage of Parāmbā. Some consider Bhairavī as the third aspect – as a prauḍha-strī while Rājarājēśvarī (known as Vr̥ddhakālī in Kālīkrama) represents the fourth manifestation of Paradēvatā. This dēvatā is worshiped in ṣōḍaśāvaraṇa chakra only on two specific days in a year – on a paurṇāmī and on a specific āmavasya. Vr̥ddhakālī along with her maṇḍala dēvatās is worshiped in samhāra krama along with her consort Vr̥ddha Svacchanda Bhairava. Rājarājēśvarī or Vr̥ddhasundarī is worshiped in sr̥ṣti-sthiti-melana krama along with her parivāra dēvatās and her consort, Vr̥ddhānanda Bhairava. The extremely powerful mantra of this form of Supreme Mother is saptadaśākṣarī kūṭavidyā and represents the stage next to ṣōḍaśī.

Our Guru mentioned to us years ago that this vidyā is capable of reversing the worst kind of māraṇa prayogas and is truly a giver of śakti, aiśvarya, and paripakva ōr vR^iddha-j~nAna.

ṁahopadeshaka SrI ṟajnath zōśiji mēntiōnēd tō mē ōf his ġuru’s initiatiōn intō this vidyA by a mystēriōus Siddha in a śrinē dēdicatēd tō VR^iddhakAlI in Bēnarēs. ḥē is nōt quitē surē if this tēmplē ēkṣists tōday and if it dōēs, ōf its lōcatiōn. ās thē wōrśip ōf this dēity is prōhibitēd in vigraha/bimba (and ōnly pērmittēd in svadēha, shrIyantra ōr ōthēr thrī gahvaras knōwn tō shAkta yogins), tēmplē wōrśip fōr this dēity sīms tō havē bīn rathēr rarē.

परा नित्योदितानन्ता वृद्धकालीति विश्रुता |
घोरा करङ्किणी भीमा कालसङ्कर्षणान्तिमा ||
महासप्तदशीविद्या कला कङ्कालभैरवी |
कटाहखर्परं यस्य भूरि ब्रह्माण्डपूरितम् ||
ग्रासैकलीलया भद्रे गृहीतमिव कार्मुकम् |
यस्य ब्रह्मोत्तमे कोष्ठे सा शवान्तेऽद्वितीयकम् ||
तदन्ताकाशसंलीनमिदं विश्वं चराचरम् |
यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयम ||
प्राणापानप्रवाहेण यस्या यं सचराचरम् |
आब्रह्मभुवनं सर्वं यावदव्यक्तगोचरम् ||
भूरिकोटि ह्यसंख्याता सङ्घट्टविवरान्तरे |
दिग्व्योम्नि कुलसञ्चारे निर्गच्छन्ति विशन्ति च ||
शान्तिमेषा पराकाली घोरकृष्णाञ्जनप्रभा |
वृद्धस्वच्छन्दनाथस्य वल्लभोत्सङ्गगामिनी ||
पञ्चषड्भिस्तु कोटीनां काली सप्तदशाक्षरी |
सा स्थिता मूलजा देवी राजराजेश्वरीन्तिमा ||
सप्तादशाक्षरी प्रख्या खेचरीणां मुखे स्थिता |
मतयामलतन्त्रादि कुलकौलैश्च गोपिता ||
वक्त्रागमे च देवीनां पारम्पर्यक्रमे स्थिता |
आद्याप्यनामया काली सत्याम्शी अथ वल्लभा ||
पूजनीया सदा देवी भैरवोत्सङ्गगामिनी |
सिद्धिदा साधकेन्द्राणां सर्वकामविभूतिदा ||
कालसङ्कर्षिणी विद्या स्वपिण्डे भोगमोक्षदा |
इति सत्यं महाभागे भाषितं दिव्यरूपिणा ||
सिद्धयोगीश्वरीतन्त्रे महालक्ष्मीमतैस्तथा |
सङ्कर्षिणीकुले घोरे तथा मन्थानभैरवे ||
जयद्रथे तथोच्छुष्मे समैश्च विषमैस्तथा |
महासम्मोहिनीतन्त्रे अद्वैते ब्रह्मयामले ||
हड्डामते लाकुले तु तथा श्रीरुद्रयामले |
पिचुतन्त्रे त्रिशीर्षाख्ये वटुके तु महाकुले ||
विश्वरूपमते घोरे ऊर्ध्वस्रोते कुलार्णवे |
तोतले लम्पटाद्ये तु वानसूया तु डामरे ||
रुरुभेदे सुप्रभेदे तथा श्रीसाधने कुले |
पम्पाखण्डे अयोध्याख्ये देव्याख्ये यामले तथा ||
महासारस्वते मते सिद्धकौले तु गह्वरे |
मालिनीविजये तन्त्रे मातृरोहितहेरुके ||
नारसिंहमते घोरे तथा श्रीविष्णुयामले |
भौमहस्ते तथा नन्दे महास्वच्छन्दतन्त्रके ||
ऋक्षकालीमते चैव तथा स्वायम्भुकौलिके |
शुष्कामते तु झङ्कारे बौद्धे सौरे च वैष्णवे ||
शाक्ते च शाम्भवे चैव आरहन्तैवमादिभिः |
मुद्रामण्डलपीठाद्यैस्तन्त्रयोगादि पीठकैः ||
एवमाद्यैरनेकैश्च उक्तानुक्तैर्वरानने |
बहुभेदैः स्मृता ह्येषा विद्या सप्तदशाक्षरी ||

Facebook
Twitter
LinkedIn