Dēvīkr̥ta Shiva Stavarāja

 

देव्युवाच

श्रुतं सर्वं मया देव मोक्षमार्गैकसाधनम् |
स्तोतुमिच्छामि देव त्वामनुजानीहि मां प्रभो || १ ||

शिवस्तुतिः
नमस्ते देवेदेवेश नमस्ते भक्तवत्सल |
नमस्ते करुणासिन्धो परमेशाय ते नमः || २ ||
ईशानाय नमस्तुभ्यं नमस्तत्पुरुषाय च |
अघोराय नमो देव वामदेवाय ते नमः |
सद्योजाताय देवाय पञ्चब्रह्मात्मने नमः || ३ ||
षट् त्रिंशत्तत्त्वरूपाय तत्त्वातीताय शम्भवे |
परतत्त्वस्वरूपाय तत्त्ववेद्याय ते नमः || ४ ||
कालान्तक महादेव कालार्चितपदाम्बुज |
कालकल्पितमार्गाय कालरूपाय ते नमः || ५ ||
किरातरूपमास्थाय विधेरन्यायवर्तिनः |
शिरोहराय दुष्टानां शासकाय च ते नमः || ६ ||
दक्षाध्वरविनाशाय दक्षशीर्षापहारिणे |
भूयो रक्षितदक्षाय स्वयं दक्षाय ते नमः || ७ ||
त्यक्तेश्वराणां विप्राणां दर्शयित्वा स्वकं महः |
तद्रक्षणं कृतं येन तस्मै ते प्रभवे नमः || ८ ||
समुद्रमथनोद्भूतहालाहलमहाभयात् |
त्रिजगद्रक्षितं येन विषकण्ठाय ते नमः || ९ ||
कृतापराधं कन्दर्पं दग्ध्वा फालेक्षणाग्निना |
सोऽप्यनङ्गः कृतो येन तस्मै कामजिते नमः || १० ||
मेरुकार्मुकशेषज्याविष्णुसायकभूरथः |
अजयत् त्रिपुरं यस्तु तस्मै ते जिष्णवे नमः || ११ ||
व्याघ्रासुरमहादर्पदलनं वै विधाय च |
दध्रे तच्चर्म यस्तस्मै व्याघ्रामित्राय ते नमः || १२ ||
त्रिलोकभीकरं घोरमन्धकाख्यमहासुरम् |
यो जघान नमस्तस्मै अन्धकासुरवैरिणे || १३ ||
जलन्धरमहादैत्यं पादाङ्गुष्ठकृतेन च |
चक्रेण योऽहरत् तस्मै जलन्धिरजिते नमः || १४ ||
नरसिंहजिते तस्मै ब्रह्मशीर्षकपालिने |
तन्मालालङ्कृताङ्गाय हरिब्रह्महृते नमः || १५ ||
जित्वा त्रिविक्रमं भूयस्तत्कङ्कालधराय च |
शिरोवेष्टितमत्स्याय स्वतन्त्राय च वै नमः || १६ ||
महावराहदंष्ट्राभिर्भूषिताय महात्मने |
सोमसूर्याग्निनेत्राय महादेवाय ते नमः || १७ ||
बाणासुरस्तव प्रीत्या दत्तबाहुसहस्रिणे |
निवार्य तत्तमस्तस्मै वरदाय च ते नमः || १८ ||
पुरा चतुर्मुखं सृष्ट्वा तस्मै विश्वसृजे मुदा |
ददौ यश्चतुरो वेदान् तस्मै वेदात्मने नमः || १९ ||
विष्णवे लोकरक्षार्थं शङ्खं चक्रं च यो ददौ |
सर्गादौ कृपया तस्मै नमो विष्णुपराय ते || २० ||
कल्पान्ते संहृतं कृत्वा जगत् स्थावरजङ्गमम् |
एको ननर्त यस्तस्मै महानाट्याय ते नमः || २१ ||
ब्रह्मणा हंसरूपेण विष्णुना क्रोडरूपिणा |
अनिर्देश्यमहालिङ्गमूर्तये ज्योतिषे नमः || २२ ||
सर्वभूताधिपतये सर्वविद्याधिपाय च |
सदाशिवाय ते देव ब्रह्माधिपतये नमः || २३ ||
विश्वतः पाणिपादाय विश्वतोऽक्षिमुखाय च |
विश्वतो व्याप्तरूपाय नमो विश्वात्मकाय ते || २४ ||
अव्यक्ताय पुराणाय बहुरूपैकरूपिणे |
संस्थिताय तमःपारे तेजोरूपाय ते नमः || २५ ||
वेदाः समस्ता अपि मुख्यवृत्त्या
भवन्तमेव प्रतिपादयन्ति |
कर्तारमेकं जगतां तथापि
मायावृतास्त्वां नहि जानते हि || २६ ||
इन्द्रोऽनलो दण्डधरोऽथ नैरृतिः
पाशी च वायुर्धनदश्च शूली |
कुर्वन्ति नित्यं निजकृत्यजातं
यत्प्रेरितास्तं शरणं व्रजामि || २७ ||
विष्णुर्जगत्पाति सृजत्यजश्च
रुद्रो हरत्येव लयावसाने |
यदाज्ञया ते निजकार्यदक्षा-
स्तं शङ्करं त्वां शरणं व्रजामि || २८ ||
ददाति लक्ष्मीः श्रियमम्बिकाऽपि
ज्ञानं च दिव्यं परमात्मनिष्ठम् |
वाणी च वाचं जनसंहतीनां
यदाज्ञया तं शरणं व्रजामि || २९ ||
आपश्च भूतान्यपि जीवयन्ति
वायुश्च वाति ज्वलतीह वह्निः |
धत्ते च धात्रीमपि पन्नगेशो
यदाज्ञया तं शरणं व्रजामि || ३० ||
इन्द्रादयः सर्वसुराश्च नित्यं
त्वच्छासनेन प्रभवन्ति भूयः |
अन्ते च यान्ति स्वपदं पुराणं
त्वामेव तस्माच्छरणं गताऽस्मि || ३१ ||
त्वन्मायया मोहितमेव जातं
त्वत्प्रेरितं चित्तमिदं हि नित्यम् |
करोति कृत्यं नियतं त्वदुक्तं
तस्माच्छरण्यं सततं भजे त्वाम् || ३२ ||
ब्रह्माण्डसंघास्त्वयि संस्थिता हि
यथा महाब्धौ जलबुद्बुदौघाः |
ब्रह्माण्डकोट्याश्रितदिव्यरूपं
तस्मादहं त्वां प्रणता भवामि || ३३ ||
गृहं श्मशानं भसितं त्वदङ्गे
भृत्याश्च ते घोरपिशाचसंघाः |
भूषा तवास्थीनि करोटिमाला
चित्रं तथापीश्वर ते शिवत्वम् || ३४ ||
वस्त्रं च ते व्याघ्रकठोरचर्म
हाराश्च सर्पा विषपूर्णवक्त्राः |
करस्थशूलाग्निकपालपाशा
तथापि चित्रं शिवरूपमेतत् || ३५ ||
त्यक्त्वा सतां वर्त्म पितुश्च पादौ
छित्वा भवन्तं शरणं गताय |
विप्राय नित्यत्वफलप्रदाय
तस्मै नमस्ते नतवत्सलाय || ३६ ||
येनावृते खं च मही च भानुः
यत्तेजसा निस्तपति प्रभावान् |
विश्वाधिकं रुद्रमृषिं महान्तं
वदन्ति तस्मै पुरुषाय ते नमः || ३७ ||
वेदाश्च यं स्तोतुमशक्नुवन्त-
स्त एव भूयो मनसा निवृत्ताः |
अप्राप्य चानन्दनिधिं महेशं
तं नौम्यवाङ्मानसगोचरं त्वाम् || ३८ ||
उत्पद्यते विलीयन्ते यथाऽब्धौ वीचयस्तथा |
त्वयि सर्वमिदं दृश्यं जगदेतच्चराचरम् || ३९ ||
स्वतन्त्रशक्तिमान् देव त्वमेव पुरुषोत्तमः |
त्वदधीनमिदं विश्वं विश्वनाथाय ते नमः || ४० ||
समस्तसाधनोपाय सर्वसिद्धिप्रदायक |
सर्वाधार विरूपाक्ष भक्तवत्सल ते नमः || ४१ ||
शैवसिद्धान्तमार्गस्थभक्तकायस्थ शङ्कर |
नमस्ते दीनसुजनपरित्राणपरायण || ४२ ||
नमश्चापत्प्रतीकारकरणाय महात्मने |
सर्वान्तरात्मने तुभ्यं नमस्ते परमात्मने || ४३ ||
अखिलाम्नायसंस्तुत्य भक्तिग्राह्य स्त्वप्रिय |
सर्वव्यापक देवेश नमस्ते भद्रदायक || ४४ ||
उपमातीत सर्वेश समस्तामरपूजित |
समस्तशक्तिसङ्काश परब्रह्मन् नमोऽस्तु ते || ४५ ||
अनन्तकोटिमार्ताण्डचण्डतेजःस्वरूपिणे |
सच्चिदानन्दरूपाय निर्गुणाय नमोऽस्तु ते || ४६ ||
ज्ञानज्ञातृज्ञेयरूप कर्तृकृत्यक्रियात्मक |
भूतभव्यभवन्नाथ नमस्ते त्रिगुणात्मने || ४७ ||
नित्य निर्मल निर्द्वन्द्व निरामय निरञ्जन |
देवाचार्य नमस्तुभ्यं भूयो भूयो नमो नमः || ४८ ||
महिमानं महादेव ज्ञातुं स्तोतुं तव प्रभो |
श्रुतयोऽप्यसमर्था हि मादृशानां कुतो मतिः || ४९ ||
सर्वापराधान् मे स्वामिन् क्षमस्व जगतां प्रभो |
यतोऽहं देवदेवेश त्वदाज्ञावशवर्तिनी || ५० ||
मया चापल्यभावेन यद्यदुक्तं तवाग्रतः |
तत्सर्वं क्षम्यतां देव कृपादृष्ट्याऽवलोक्य माम् || ५१ ||

शिव उवाच
स्तोत्रेणानेन तुषोऽस्मि तव भक्त्या च पार्वति |
वरं वरय दास्यामि यत्ते मनसि रोचते || ५२ ||

देव्युवाच
वरमन्यं न याचेऽहं तव भक्तिं विना प्रभो |
तामेव सुदृढां देहि सैव मे परमा गतिः || ५३ ||

शिव उवाच
तथैव सततं भूयात् किमलभ्यं तव प्रिये |
पुनर्भक्तहितार्थय वरमन्यं ददामि ते || ५४ ||

स्तोत्रमहिमा
त्वया कृतमिदं स्तोत्रं भक्तिभावेन भावितः |
यः पठेन्नित्यतो भूत्वा स याति परमां गतिम् || ५५ ||
अभ्यसेदन्वहं देवि संवादमिममावयोः |
षट् स्थलज्ञानसंपन्नः प्राप्नुयान्मुक्तिमुत्तमाम् || ५६ ||
एवमुक्तं मया देवि मोक्षमार्गैकसाधनम् |
वेदागमपुराणानां सारभूतं तव प्रिये || ५७ ||
गोपनीयमिदं शास्त्रं वीरमाहेश्वरप्रियम् |
तेषामेव हि वक्तव्यं वीरमार्गानुसारिणाम् || ५८ ||
इति श्रुत्वा महाज्ञानं पावनं शिवशासनम् |
ध्यायमाना शिवं देवि तस्थौ सन्तुष्टमानसा || ६० ||

|| इति श्रीसूक्ष्मागमे क्रियापादे शिवस्तोत्रनिरूपणं नाम दशमः पटलः ||
 

devyuvāca

śrutaṃ sarvaṃ mayā deva mokṣamārgaikasādhanam |
stotumicchāmi deva tvāmanujānīhi māṃ prabho || 1 ||

śivastutiḥ
namaste devedeveśa namaste bhaktavatsala |
namaste karuṇāsindho parameśāya te namaḥ || 2 ||
īśānāya namastubhyaṃ namastatpuruṣāya ca |
aghorāya namo deva vāmadevāya te namaḥ |
sadyojātāya devāya pancabrahmātmane namaḥ || 3 ||
ṣaṭ triṃśattattvarūpāya tattvātītāya śambhave |
paratattvasvarūpāya tattvavedyāya te namaḥ || 4 ||
kālāntaka mahādeva kālārcitapadāmbuja |
kālakalpitamārgāya kālarūpāya te namaḥ || 5 ||
kirātarūpamāsthāya vidheranyāyavartinaḥ |
śiroharāya duṣṭānāṃ śāsakāya ca te namaḥ || 6 ||
dakṣādhvaravināśāya dakṣaśīrṣāpahāriṇe |
bhūyo rakṣitadakṣāya svayaṃ dakṣāya te namaḥ || 7 ||
tyakteśvarāṇāṃ viprāṇāṃ darśayitvā svakaṃ mahaḥ |
tadrakṣaṇaṃ kṛtaṃ yena tasmai te prabhave namaḥ || 8 ||
samudramathanodbhūtahālāhalamahābhayāt |
trijagadrakṣitaṃ yena viṣakaṇṭhāya te namaḥ || 9 ||
kṛtāparādhaṃ kandarpaṃ dagdhvā phālekṣaṇāgninā |
so.apyanaṅgaḥ kṛto yena tasmai kāmajite namaḥ || 10 ||
merukārmukaśeṣajyāviṣṇusāyakabhūrathaḥ |
ajayat tripuraṃ yastu tasmai te jiṣṇave namaḥ || 11 ||
vyāghrāsuramahādarpadalanaṃ vai vidhāya ca |
dadhre taccarma yastasmai vyāghrāmitrāya te namaḥ || 12 ||
trilokabhīkaraṃ ghoramandhakākhyamahāsuram |
yo jaghāna namastasmai andhakāsuravairiṇe || 13 ||
jalandharamahādaityaṃ pādāṅguṣṭhakṛtena ca |
cakreṇa yo.aharat tasmai jalandhirajite namaḥ || 14 ||
narasiṃhajite tasmai brahmaśīrṣakapāline |
tanmālālaṅkṛtāṅgāya haribrahmahṛte namaḥ || 15 ||
jitvā trivikramaṃ bhūyastatkaṅkāladharāya ca |
śiroveṣṭitamatsyāya svatantrāya ca vai namaḥ || 16 ||
mahāvarāhadaṃṣṭrābhirbhūṣitāya mahātmane |
somasūryāgninetrāya mahādevāya te namaḥ || 17 ||
bāṇāsurastava prītyā dattabāhusahasriṇe |
nivārya tattamastasmai varadāya ca te namaḥ || 18 ||
purā caturmukhaṃ sṛṣṭvā tasmai viśvasṛje mudā |
dadau yaścaturo vedān tasmai vedātmane namaḥ || 19 ||
viṣṇave lokarakṣārthaṃ śaṅkhaṃ cakraṃ ca yo dadau |
sargādau kṛpayā tasmai namo viṣṇuparāya te || 20 ||
kalpānte saṃhṛtaṃ kṛtvā jagat sthāvarajaṅgamam |
eko nanarta yastasmai mahānāṭyāya te namaḥ || 21 ||
brahmaṇā haṃsarūpeṇa viṣṇunā kroḍarūpiṇā |
anirdeśyamahāliṅgamūrtaye jyotiṣe namaḥ || 22 ||
sarvabhūtādhipataye sarvavidyādhipāya ca |
sadāśivāya te deva brahmādhipataye namaḥ || 23 ||
viśvataḥ pāṇipādāya viśvato.akṣimukhāya ca |
viśvato vyāptarūpāya namo viśvātmakāya te || 24 ||
avyaktāya purāṇāya bahurūpaikarūpiṇe |
saṃsthitāya tamaḥpāre tejorūpāya te namaḥ || 25 ||
vedāḥ samastā api mukhyavṛttyā
bhavantameva pratipādayanti |
kartāramekaṃ jagatāṃ tathāpi
māyāvṛtāstvāṃ nahi jānate hi || 26 ||
indro.analo daṇḍadharo.atha nairṛtiḥ
pāśī ca vāyurdhanadaśca śūlī |
kurvanti nityaṃ nijakṛtyajātaṃ
yatpreritāstaṃ śaraṇaṃ vrajāmi || 27 ||
viṣṇurjagatpāti sṛjatyajaśca
rudro haratyeva layāvasāne |
yadājnayā te nijakāryadakṣā-
staṃ śaṅkaraṃ tvāṃ śaraṇaṃ vrajāmi || 28 ||
dadāti lakṣmīḥ śriyamambikā.api
jnānaṃ ca divyaṃ paramātmaniṣṭham |
vāṇī ca vācaṃ janasaṃhatīnāṃ
yadājnayā taṃ śaraṇaṃ vrajāmi || 29 ||
āpaśca bhūtānyapi jīvayanti
vāyuśca vāti jvalatīha vahniḥ |
dhatte ca dhātrīmapi pannageśo
yadājnayā taṃ śaraṇaṃ vrajāmi || 30 ||
indrādayaḥ sarvasurāśca nityaṃ
tvacchāsanena prabhavanti bhūyaḥ |
ante ca yānti svapadaṃ purāṇaṃ
tvāmeva tasmāccharaṇaṃ gatā.asmi || 31 ||
tvanmāyayā mohitameva jātaṃ
tvatpreritaṃ cittamidaṃ hi nityam |
karoti kṛtyaṃ niyataṃ tvaduktaṃ
tasmāccharaṇyaṃ satataṃ bhaje tvām || 32 ||
brahmāṇḍasaṃghāstvayi saṃsthitā hi
yathā mahābdhau jalabudbudaughāḥ |
brahmāṇḍakoṭyāśritadivyarūpaṃ
tasmādahaṃ tvāṃ praṇatā bhavāmi || 33 ||
gṛhaṃ śmaśānaṃ bhasitaṃ tvadaṅge
bhṛtyāśca te ghorapiśācasaṃghāḥ |
bhūṣā tavāsthīni karoṭimālā
citraṃ tathāpīśvara te śivatvam || 34 ||
vastraṃ ca te vyāghrakaṭhoracarma
hārāśca sarpā viṣapūrṇavaktrāḥ |
karasthaśūlāgnikapālapāśā
tathāpi citraṃ śivarūpametat || 35 ||
tyaktvā satāṃ vartma pituśca pādau
chitvā bhavantaṃ śaraṇaṃ gatāya |
viprāya nityatvaphalapradāya
tasmai namaste natavatsalāya || 36 ||
yenāvṛte khaṃ ca mahī ca bhānuḥ
yattejasā nistapati prabhāvān |
viśvādhikaṃ rudramṛṣiṃ mahāntaṃ
vadanti tasmai puruṣāya te namaḥ || 37 ||
vedāśca yaṃ stotumaśaknuvanta-
sta eva bhūyo manasā nivṛttāḥ |
aprāpya cānandanidhiṃ maheśaṃ
taṃ naumyavāṅmānasagocaraṃ tvām || 38 ||
utpadyate vilīyante yathā.abdhau vīcayastathā |
tvayi sarvamidaṃ dṛśyaṃ jagadetaccarācaram || 39 ||
svatantraśaktimān deva tvameva puruṣottamaḥ |
tvadadhīnamidaṃ viśvaṃ viśvanāthāya te namaḥ || 40 ||
samastasādhanopāya sarvasiddhipradāyaka |
sarvādhāra virūpākṣa bhaktavatsala te namaḥ || 41 ||
śaivasiddhāntamārgasthabhaktakāyastha śaṅkara |
namaste dīnasujanaparitrāṇaparāyaṇa || 42 ||
namaścāpatpratīkārakaraṇāya mahātmane |
sarvāntarātmane tubhyaṃ namaste paramātmane || 43 ||
akhilāmnāyasaṃstutya bhaktigrāhya stvapriya |
sarvavyāpaka deveśa namaste bhadradāyaka || 44 ||
upamātīta sarveśa samastāmarapūjita |
samastaśaktisaṅkāśa parabrahman namo.astu te || 45 ||
anantakoṭimārtāṇḍacaṇḍatejaḥsvarūpiṇe |
saccidānandarūpāya nirguṇāya namo.astu te || 46 ||
jnānajnātṛjneyarūpa kartṛkṛtyakriyātmaka |
bhūtabhavyabhavannātha namaste triguṇātmane || 47 ||
nitya nirmala nirdvandva nirāmaya niranjana |
devācārya namastubhyaṃ bhūyo bhūyo namo namaḥ || 48 ||
mahimānaṃ mahādeva jnātuṃ stotuṃ tava prabho |
śrutayo.apyasamarthā hi mādṛśānāṃ kuto matiḥ || 49 ||
sarvāparādhān me svāmin kṣamasva jagatāṃ prabho |
yato.ahaṃ devadeveśa tvadājnāvaśavartinī || 50 ||
mayā cāpalyabhāvena yadyaduktaṃ tavāgrataḥ |
tatsarvaṃ kṣamyatāṃ deva kṛpādṛṣṭyā.avalokya mām || 51 ||

śiva uvāca
stotreṇānena tuṣo.asmi tava bhaktyā ca pārvati |
varaṃ varaya dāsyāmi yatte manasi rocate || 52 ||

devyuvāca
varamanyaṃ na yāce.ahaṃ tava bhaktiṃ vinā prabho |
tāmeva sudṛḍhāṃ dehi saiva me paramā gatiḥ || 53 ||

śiva uvāca
tathaiva satataṃ bhūyāt kimalabhyaṃ tava priye |
punarbhaktahitārthaya varamanyaṃ dadāmi te || 54 ||

stotramahimā
tvayā kṛtamidaṃ stotraṃ bhaktibhāvena bhāvitaḥ |
yaḥ paṭhennityato bhūtvā sa yāti paramāṃ gatim || 55 ||
abhyasedanvahaṃ devi saṃvādamimamāvayoḥ |
ṣaṭ sthalajnānasaṃpannaḥ prāpnuyānmuktimuttamām || 56 ||
evamuktaṃ mayā devi mokṣamārgaikasādhanam |
vedāgamapurāṇānāṃ sārabhūtaṃ tava priye || 57 ||
gopanīyamidaṃ śāstraṃ vīramāheśvarapriyam |
teṣāmeva hi vaktavyaṃ vīramārgānusāriṇām || 58 ||
iti śrutvā mahājnānaṃ pāvanaṃ śivaśāsanam |
dhyāyamānā śivaṃ devi tasthau santuṣṭamānasā || 60 ||

|| iti śrīsūkṣmāgame kriyāpāde śivastotranirūpaṇaṃ nāma daśamaḥ paṭalaḥ ||

Facebook
Twitter
LinkedIn