Bhairava Stotra of Abhinavagupta

 

Parabhairava

 

Bhairava Stava is a precious gem composed by Mahāmāhēśvara ācārya Abhinavagupta. It is said that one fine day, Abhinavagupta decided to shed his mortal coil and approached the Bhairava-guhā (Cave of Bhairava), followed by twelve hundred disciples. This cave is located in today’s town of Beerwah in Kashmir, which is also identified as Bhadrakālī tīrtha kṣētra. He alone entered the sacred cave, reciting his favorite hymn, Bhairava Stotra. That was the last time Abhinavagupta was seen. This hymn is held in high regard by votaries of Kashmir Shaivism as it is considered to be siddhi-prada. There are several transliterated versions of this hymn floating on the net but they seem to be filled with mistakes. Here is a relatively cleaner version of the hymn based on the pātha published by Mukundarāma śāstrī.

व्याप्तचराचरभावविशेषं
चिन्मयमेकमनन्तमनादिम् |
भैरवनाथमनाथशरण्यं
त्वन्मयचित्ततया हृदि वन्दे || १ ||

त्वन्मयमेतदशेषमिदानीं
भाति मम त्वदनुग्रहशक्त्या |
त्वं च महेश सदैव ममात्मा
स्वात्ममयं मम तेन समस्तम् || २ ||

स्वात्मनि विश्वग(ये )ते त्वयि नाथे
तेन न संसृतिभीतिकथास्ति |
सत्स्वपि दुर्धरदुःखविमोह-
त्रासविधायिषु कर्मगणेषु || ३ ||

अन्तक मां प्रति मा दृशमेनां
क्रोधकरालतमां विनिधेहि |
शङ्करसेवनचिन्तनधीरो
भीषण भैरव शक्तिमयोऽस्मि || ४ ||

इत्थमुपोढभवन्मयसंवि-
द्दीधितिदारितभूरितमिस्रः |
मृत्युयमान्तककर्मपिशाचै-
र्नाथ नमोऽस्तु न जातु बिभेमि || ५ ||

प्रोदितसत्यविबोधमरीचि-
प्रेक्षितविश्वपदार्थसतत्त्वः |
भावपरामृतनिर्भरपूर्णे
त्वय्यहमात्मनि निर्वृतिमेमि || ६ ||

मानसगोचरमेति यदैव
क्लेशदशाऽतनुतापविधात्री |
नाथ तदैव मम त्वदभेद-
स्तोत्रपरामृतवृष्टिरुदेति || ७ ||

शङ्कर सत्यमिदं व्रतदान-
स्नानतपो भवतापविदारि |
तावकशास्त्रपरामृतचिन्ता
स्यन्दति चेतसि निर्वृतिधाराम् || ८ ||

नृत्यति गायति हृष्यति गाढं
संविदियं मम भैरवनाथ |
त्वां प्रियमाप्य सुदर्शनमेकं
दुर्लभमन्यजनैः समयज्ञम् || ९ ||

वसुरसपौषे कृष्णदशम्यां
अभिनवगुप्तः स्तवमिममकरोत् |
येन विभुर्भवमरुसन्तापं
शमयति झटिति जनस्य दयालुः || १० ||

|| समाप्तं स्तवमिदं अभिनवाख्यं पद्यनवकम् ||
 

vyāptacarācarabhāvaviśeṣaṃ
cinmayamekamanantamanādim |
bhairavanāthamanāthaśaraṇyaṃ
tvanmayacittatayā hṛdi vande || 1 ||

tvanmayametadaśeṣamidānīṃ
bhāti mama tvadanugrahaśaktyā |
tvaṃ ca maheśa sadaiva mamātmā
svātmamayaṃ mama tena samastam || 2 ||

svātmani viśvaga(ye)te tvayi nāthe
tena na saṃsṛtibhītikathāsti |
satsvapi durdharaduḥkhavimoha-
trāsavidhāyiṣu karmagaṇeṣu || 3 ||

antaka māṃ prati mā dṛśamenāṃ
krodhakarālatamāṃ vinidhehi |
śaṅkarasevanacintanadhīro
bhīṣaṇa bhairava śaktimayo.asmi || 4 ||

itthamupoḍhabhavanmayasaṃvi-
ddīdhitidāritabhūritamisraḥ |
mṛtyuyamāntakakarmapiśācai-
rnātha namo.astu na jātu bibhemi || 5 ||

proditasatyavibodhamarīci-
prekṣitaviśvapadārthasatattvaḥ |
bhāvaparāmṛtanirbharapūrṇe
tvayyahamātmani nirvṛtimemi || 6 ||

mānasagocarameti yadaiva
kleśadaśā.atanutāpavidhātrī |
nātha tadaiva mama tvadabheda-
stotraparāmṛtavṛṣṭirudeti || 7 ||

śaṅkara satyamidaṃ vratadāna-
snānatapo bhavatāpavidāri |
tāvakaśāstraparāmṛtacintā
syandati cetasi nirvṛtidhārām || 8 ||

nṛtyati gāyati hṛṣyati gāḍhaṃ
saṃvidiyaṃ mama bhairavanātha |
tvāṃ priyamāpya sudarśanamekaṃ
durlabhamanyajanaiḥ samayajnam || 9 ||

vasurasapauṣe kṛṣṇadaśamyāṃ
abhinavaguptaḥ stavamimamakarot |
yena vibhurbhavamarusantāpaṃ
śamayati jhaṭiti janasya dayāluḥ || 10 ||

|| samāptaṃ stavamidaṃ abhinavākhyaṃ padyanavakam ||

Facebook
Twitter
LinkedIn