Panchamahāyudha Stotram

 

स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्करकोटितुल्यम् |
सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये || १ ||

विष्णोर्मुखोत्थानिलपूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता |
तं पाञ्चजन्यं शतकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये || २ ||

हिरण्मयीं मेरुसमानसारां कौमोदकीं दैत्यकुलैकहन्त्रीम् |
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये || ३ ||

रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरच्छोणितदिग्धधारम् |
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये || ४ ||

यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः |
भवन्ति दैत्याशनि बाणवर्षैः शार्ङ्गं सदाऽहं शरणं प्रपद्ये || ५ ||

इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते |
समस्तदुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति || ६ ||

वने रणे शत्रुजलाग्निमध्ये यदृच्छयापत्सु महाभयेषु |
इदं पठन् स्तोत्रमनाकुलात्मा सुखी भवेत् तत्कृतसर्वरक्षः || ७ ||

यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं पीताम्बरं कौस्तुभवत्सलाञ्छितम् |
श्रिया समेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये || ८ ||

जले रक्षतु वाराहः स्थले रक्षतु वामनः |
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ||

|| इति शिवम् ||
sphuratsahasrāraśikhātitīvraṃ sudarśanaṃ bhāskarakoṭitulyam |
suradviṣāṃ prāṇavināśi viṣṇoḥ cakraṃ sadā.ahaṃ śaraṇaṃ prapadye || 1 ||

viṣṇormukhotthānilapūritasya yasya dhvanirdānavadarpahantā |
taṃ pāncajanyaṃ śatakoṭiśubhraṃ śaṅkhaṃ sadā.ahaṃ śaraṇaṃ prapadye || 2 ||

hiraṇmayīṃ merusamānasārāṃ kaumodakīṃ daityakulaikahantrīm |
vaikuṇṭhavāmāgrakarābhimṛṣṭāṃ gadāṃ sadā.ahaṃ śaraṇaṃ prapadye || 3 ||

rakṣo.asurāṇāṃ kaṭhinograkaṇṭhacchedakṣaracchoṇitadigdhadhāram |
taṃ nandakaṃ nāma hareḥ pradīptaṃ khaḍgaṃ sadā.ahaṃ śaraṇaṃ prapadye || 4 ||

yajjyāninādaśravaṇātsurāṇāṃ cetāṃsi nirmuktabhayāni sadyaḥ |
bhavanti daityāśani bāṇavarṣaiḥ śārṅgaṃ sadā.ahaṃ śaraṇaṃ prapadye || 5 ||

imaṃ hareḥ pancamahāyudhānāṃ stavaṃ paṭhedyo.anudinaṃ prabhāte |
samastaduḥkhāni bhayāni sadyaḥ pāpāni naśyanti sukhāni santi || 6 ||

vane raṇe śatrujalāgnimadhye yadṛcchayāpatsu mahābhayeṣu |
idaṃ paṭhan stotramanākulātmā sukhī bhavet tatkṛtasarvarakṣaḥ || 7 ||

yaccakraśaṅkhaṃ gadakhaḍgaśārṅgiṇaṃ pītāmbaraṃ kaustubhavatsalānchitam |
śriyā sametojjvalaśobhitāṅgaṃ viṣṇuṃ sadā.ahaṃ śaraṇaṃ prapadye || 8 ||

jale rakṣatu vārāhaḥ sthale rakṣatu vāmanaḥ |
aṭavyāṃ nārasiṃhaśca sarvataḥ pātu keśavaḥ ||

|| iti śivam ||

Facebook
Twitter
LinkedIn