Rasabhairava Dhyanam

 

Rasabhairava

 

शून्यं शून्यं पुनः शून्यं त्रिशून्यं च निरामयम् |
नभश्च गगनं व्योम खमाकाशं च केवलम् ||
निष्कलं निर्मलं नित्यं निस्तरङ्गं निरामयम् |
निष्प्रपञ्चं निराधारं निर्गुणं गुणगोचरम् |
एवं रूपं सदा ध्यायेत् स्वदेहे रसभैरवम् ||

śūnyaṃ śūnyaṃ punaḥ śūnyaṃ triśūnyaṃ ca nirāmayam |
nabhaśca gaganaṃ vyoma khamākāśaṃ ca kevalam ||
niṣkalaṃ nirmalaṃ nityaṃ nistaraṅgaṃ nirāmayam |
niṣprapancaṃ nirādhāraṃ nirguṇaṃ guṇagocaram |
evaṃ rūpaṃ sadā dhyāyet svadehe rasabhairavam ||

 

Rasabhairava

 

Facebook
Twitter
LinkedIn