Paduka Panchakam of Adinatha

 

Pādukā Pañchakam of ādinātha is one of the most sacred and esoteric of hymns celebrating the sacred Gurupādukā.

ब्रह्मरन्ध्रसरसीरुहोदरे
नित्यलग्नमवदातमद्भुतम् |
कुण्डलीविवरकाण्डमण्डितं
द्वादशार्णसरसीरुहं भजे || १ ||

तस्य कन्दलितकर्णिकापुटे
क्ल्प्तरेखमकथादिरेखया |
कोणलक्षितहळक्षमण्डली
भावलक्ष्यमबलालयं भजे || २ ||

तत्पुटे पटुतडित्कडारिम-
स्पर्धमानमणिपाटलप्रभम् |
चिन्तयामि हृदि चिन्मयं वपुः
नादबिन्दुमणिपीठमण्डलम् || ३ ||

ऊर्ध्वमस्य हुतभुक् शिखात्रयं
तद्विलासपरिबृंहणास्पदम् |
विश्वघस्मरमहच्चिदोत्कटं
व्यामृशामि युगमादिहंसयोः || ४ ||

तत्र नाथचरणारविन्दयोः
कुङ्कुमासवझरीमरन्दयोः |
द्वन्द्वमिन्दुमकरन्दशीतलं
मानसं स्मरति मङ्गलास्पदम् || ५ ||

brahmarandhrasarasīruhodare
nityalagnamavadātamadbhutam |
kuṇḍalīvivarakāṇḍamaṇḍitaṃ
dvādaśārṇasarasīruhaṃ bhaje || 1 ||

tasya kandalitakarṇikāpuṭe
klptarekhamakathādirekhayā |
koṇalakṣitahaldakṣamaṇḍalī
bhāvalakṣyamabalālayaṃ bhaje || 2 ||

tatpuṭe paṭutaḍitkaḍārima-
spardhamānamaṇipāṭalaprabham |
cintayāmi hṛdi cinmayaṃ vapuḥ
nādabindumaṇipīṭhamaṇḍalam || 3 ||

ūrdhvamasya hutabhuk śikhātrayaṃ
tadvilāsaparibṛṃhaṇāspadam |
viśvaghasmaramahaccidotkaṭaṃ
vyāmṛśāmi yugamādihaṃsayoḥ || 4 ||

tatra nāthacaraṇāravindayoḥ
kuṅkumāsavajharīmarandayoḥ |
dvandvamindumakarandaśītalaṃ
mānasaṃ smarati maṅgalāspadam || 5 ||

The following pāṭhabheda (which closely follows Garbhakulārṇava, Paramānanda and Hamsamāheśvara Tantras) is traditionally used in our lineage as the dhyāna śloka for śrīvidyā mahāpādukā mantra along with some extra verses.

ब्रह्मरन्ध्रसरसीरुहोदने
नित्यलग्नमवदातमद्भुतम् |
कुण्डलीकनककाण्डशोभितं
द्वादशान्तसरसीरुहं भजे || १ ||

तस्य कन्दलितकर्णिकापुटे
क्लृप्तवर्णमकथादिरेखया |
कोणलक्षितहळक्षमण्डलं
भावलक्ष्यमनलालयं भजे || २ ||

तत्पुटे पटुतडित्कडरिम-
स्पर्धमानपरिपाटलप्रभम् |
चिन्तयामि हृदि चिन्मयं सदा
बिन्दुनादमणिपीठमण्डलम् || ३ ||

ऊर्ध्वमस्य हुतभुक् शिखारुणं
चिद्विलासपरिबृंहणास्पदम् |
विश्वघस्मरमहच्छटाकुलं
व्यामृशामि युगमादिहंसयोः || ४ ||

तत्र नाथचरणारविन्दयोः
सम्विदमृतझरीमरन्दयोः |
द्वन्द्वमिन्दुकरकन्दशीतलं
मानसं स्मरतु मङ्गलास्पदम् || ५ ||

brahmarandhrasarasīruhodane
nityalagnamavadātamadbhutam |
kuṇḍalīkanakakāṇḍaśobhitaṃ
dvādaśāntasarasīruhaṃ bhaje || 1 ||

tasya kandalitakarṇikāpuṭe
klṛptavarṇamakathādirekhayā |
koṇalakṣitahaldakṣamaṇḍalaṃ
bhāvalakṣyamanalālayaṃ bhaje || 2 ||

tatpuṭe paṭutaḍitkaḍarima-
spardhamānaparipāṭalaprabham |
cintayāmi hṛdi cinmayaṃ sadā
bindunādamaṇipīṭhamaṇḍalam || 3 ||

ūrdhvamasya hutabhuk śikhāruṇaṃ
cidvilāsaparibṛṃhaṇāspadam |
viśvaghasmaramahacchaṭākulaṃ
vyāmṛśāmi yugamādihaṃsayoḥ || 4 ||

tatra nāthacaraṇāravindayoḥ
samvidamṛtajharīmarandayoḥ |
dvandvamindukarakandaśītalaṃ
mānasaṃ smaratu maṅgalāspadam || 5 ||

 

Facebook
Twitter
LinkedIn