Sarvasiddhikari Stuti

 

Sri Kamakshi Mahabhattarika

 

कर्णोपान्ततरङ्गित कटाक्षनिष्यन्दि कर्णदघ्नकृपाम् |
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ||

In the prologue to Rahasya sahasranāma of Lalitāmbikā, Bhagavān Hayagrīva instructs the sādhaka-varga thus:

चक्रराजार्चनं देव्याः जपो नाम्नां च कीर्तनम् |
भक्तस्य कृत्यमेतावदन्यदभ्युदयं विदुः ||

cakrarājārcanaṃ devyāḥ japo nāmnāṃ ca kīrtanam |
bhaktasya kṛtyametāvadanyadabhyudayaṃ viduḥ ||

Navāvaraṇa pūjā, Japa of mūlavidyā (Pañcadaśī/ṣōḍaśI) and recitation of Lalitā sahasranāma are the primary as well as mandatory duties of a śrīvidyā upāsaka. There are also other important stotras one recites for specific purposes. Three stotras are considered important among others: Sarvapūrtikarī, Sarvasiddhikarī, and Sarvarakṣākarī.

Lalitā Triśatī stōtra is called Sarvapūrtikarī as reciting this hymn compensates for omissions or imperfections in activities (mandatory three listed above or others performed for the sake of abhyudaya):

आवाभ्यां कथिता मुख्या सर्वपूर्तिकरी स्तुतिः |
सर्वक्रियाणां वैकल्यपूर्तिर्यज्जपतो भवेत् |
सर्वपूर्तिकरं तस्मादिदं नाम कृता मया ||

āvābhyāṃ kathitā mukhyā sarvapūrtikarī stutiḥ |
sarvakriyāṇāṃ vaikalyapūrtiryajjapato bhavet |
sarvapūrtikaraṃ tasmādidaṃ nāma kṛtā mayā ||

There are two opinions regarding Sarvarakṣākarī stuti. Some votaries hold Khaḍgamālā (or śuddha śakti mālā mantra) as Sarvarakṣākarī stuti or the hymn that offers supreme protection. Some others hold Tripurā Stavarāja from Rudrayāmaḷa as Sarvarakṣākarī stuti. This hymn outlines the entire Navāvaraṇa pūjā procedure while also acting as a kavacha or amour to the upāsaka. These four (Lalitā sahasranāma, Lalitā triśatī, Khaḍgamālā, Tripurā or Pañcamī stavarāja) along with āmnāya stōtra are declared to be the five most important hymns for a śrīvidyā upāsaka:

जपान्ते शुद्धमाला च आम्नायस्तोत्रमुत्तमम् |
ललितानामसाहस्रं सर्वपूर्तिकरं स्तवम् |
स्तवराजं च पञ्चैते भक्तः प्रतिदिनं पठेत् ||

japānte śuddhamālā ca āmnāyastotramuttamam |
lalitānāmasāhasraṃ sarvapūrtikaraṃ stavam |
stavarājaṃ ca pancaite bhaktaḥ pratidinaṃ paṭhet ||

Sarvasiddhikarī stuti is also of great importance both from the point of view of practical usefulness as well as theological content. This stuti occurs in both Tantrarāja Tantra and Nityāṣōḍaśikārṇava of Vāmakēśvara Tantra. By reciting this stuti while contemplating on the akahṇḍa-svarūpa of Parāmbā at the end of worship and Japa, one attains siddhi of the performed karma without fail. In this hymn, Mahātripurasundarī is praised as the embodiment of Gaṇēśa, Navagraha (planets), Nakṣatra (stars), Yōginī, Rāśi (constellations) and Pīṭhas, thus extolling the esoteric tattva of Laghu-ṣōḍhā nyāsa. At the end of sarvabhūta bali (or Gaṇēśa, Vaṭuka, Kṣētrapāla, Yōgīnī, Sarvabhūta, and Rājarājēśvara balis) during the Navāvaraṇa pūjā, Paraśurāma Kalpasūtra instructs the upāsaka to offer pradakṣiṇā, namaskāra, japa, and stotra:

प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य |

pradakṣiṇanamaskārajapastotraiḥ santoṣya |

As part of offering stotra to Parāmbā, one recites the five stotras listed above as also Durgā Saptaśatī stotra based on inclination and availability of time. It is however the mandatory practice to recite Sarvasiddhikarī stuti at this juncture based on the instruction of luminaries such as Umānandanātha, Rāmēśvara and Brahmaśrī Chidānandanātha (‘Sir’ Nediminti Subrahmanya Iyer) of Guhānanda Maṇḍalī.

गणेशग्रहनक्षत्रयोगिनीराशिरूपिणीम् |
देवीं मन्त्रमयीं नौमि मातृकापीठरूपिणीम् || १ ||
प्रणमामि महादेवीं मातृकां परमेश्वरीम् |
कालहल्लोहलोल्लोलकलनाशमकारिणीम् || २ ||
यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः |
रवितार्क्ष्येन्दुकन्दर्पशङ्करानलविष्णुभिः || ३ ||
यदक्षरशशिज्योत्स्नामण्डितं भुवनत्रयम् |
वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् || ४ ||
यदक्षरमहासूत्रप्रोतमेतज्जगत्रयम् |
ब्रह्माण्डादिकटाहान्तं तां वन्दे सिद्धमातृकाम् || ५ ||
यदेकादशमाधारं बीजं कोणत्रयोद्भवम् |
ब्रह्माण्डादिकटाहान्तं जगदद्यापि दृश्यते || ६ ||
अकचादिटतोन्नद्धपयशाक्षरवर्गिणीम् |
ज्येष्ठाङ्गबाहुहृत्पृष्ठकटिपादनिवासिनीम् || ७ ||
(ज्येष्ठाङ्गबाहुपादाग्रमध्यस्वान्तनिवासिनीम् )
तामीकाराक्षरोद्धारां सारात्सारां परात्पराम् |
प्रणमामि महादेवीं परमानन्दरूपिणीम् || ८ ||
अद्यापि यस्या जानन्ति न मनागपि देवताः |
केयं कस्मात् क्वकेनेति सरूपारूपभावनाम् || ९ ||
वन्दे तामहमक्षय्यां क्षकाराक्षररूपिणीम् |
(वन्दे तामहमक्षय्यमातृकाक्षररूपिणीम् )
देवीं कुलकलोल्लोलप्रोल्लसन्तीं परां शिवाम् || १० ||
वर्गानुक्रमयोगेन यस्या मात्राष्टकं स्थितम् |
वन्दे तामष्टवर्गोत्थमहासिद्ध्यष्टकेश्वरीम् || ११ ||
कामपूर्णजकाराख्यश्रीपीठान्तर्निवासिनीम् |
चतुराज्ञाकोशभूतां नौमि श्रीत्रिपुरामहम् || १२ ||
इति द्वादशभिः श्लोकैः स्तवनं सर्वसिद्धिकृत् |
देव्यास्त्वखण्डरूपायाः स्तवनं तव तद्यतः || १३ ||

|| इति षोडशनित्यातन्त्रेषु श्रीकादिमते सर्वसिद्धिकरी स्तुतिः ||

gaṇeśagrahanakṣatrayoginīrāśirūpiṇīm |
devīṃ mantramayīṃ naumi mātṛkāpīṭharūpiṇīm || 1 ||
praṇamāmi mahādevīṃ mātṛkāṃ parameśvarīm |
kālahallohalollolakalanāśamakāriṇīm || 2 ||
yadakṣaraikamātre.api saṃsiddhe spardhate naraḥ |
ravitārkṣyendukandarpaśaṅkarānalaviṣṇubhiḥ || 3 ||
yadakṣaraśaśijyotsnāmaṇḍitaṃ bhuvanatrayam |
vande sarveśvarīṃ devīṃ mahāśrīsiddhamātṛkām || 4 ||
yadakṣaramahāsūtraprotametajjagatrayam |
brahmāṇḍādikaṭāhāntaṃ tāṃ vande siddhamātṛkām || 5 ||
yadekādaśamādhāraṃ bījaṃ koṇatrayodbhavam |
brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate || 6 ||
akacādiṭatonnaddhapayaśākṣaravargiṇīm |
jyeṣṭhāṅgabāhuhṛtpṛṣṭhakaṭipādanivāsinīm || 7 ||
(jyeṣṭhāṅgabāhupādāgramadhyasvāntanivāsinīm )
tāmīkārākṣaroddhārāṃ sārātsārāṃ parātparām |
praṇamāmi mahādevīṃ paramānandarūpiṇīm || 8 ||
adyāpi yasyā jānanti na manāgapi devatāḥ |
keyaṃ kasmāt kvakeneti sarūpārūpabhāvanām || 9 ||
vande tāmahamakṣayyāṃ kṣakārākṣararūpiṇīm |
(vande tāmahamakṣayyamātṛkākṣararūpiṇīm )
devīṃ kulakalollolaprollasantīṃ parāṃ śivām || 10 ||
vargānukramayogena yasyā mātrāṣṭakaṃ sthitam |
vande tāmaṣṭavargotthamahāsiddhyaṣṭakeśvarīm || 11 ||
kāmapūrṇajakārākhya(dya)śrīpīṭhāntarnivāsinīm |
caturājnākośabhūtāṃ naumi śrītripurāmaham || 12 ||
iti dvādaśabhiḥ ślokaiḥ stavanaṃ sarvasiddhikṛt |
devyāstvakhaṇḍarūpāyāḥ stavanaṃ tava tadyataḥ || 13 ||

|| iti ṣoḍaśanityātantreṣu śrīkādimate sarvasiddhikarī stutiḥ ||

 

Facebook
Twitter
LinkedIn