Mahanirvanasundari

 

Panchami Mahavidya

 

सप्तसप्ततिभेदेन सुन्दरी तु प्रतिष्ठिता |
चत्वारिंशत्प्रभेदेन भैरवी भुवि कीर्तिता ||
भुवनेश्यष्टभेदा स्यान्मातङ्गी पञ्चधा स्मृता |
कमला शतभेदा च षट्त्रिंशद्बगला स्मृता ||
धूमावती पञ्चभेदा तारा त्रिर्वा त्रयोदश |
दशधा कालिका छिन्ना तथा षोडशधा स्मृता ||
दक्षिणा सूर्ययुग्मा च श्मशाना दशधा स्मृता |
भद्रकाली षोडशधा कालकाली तु ह्यष्ठधा ||
गुह्यकाली च नवधा सप्तधा कामकालिका |
नवधा धनकाली च सिद्धकाली त्रयोदश |
चन्द्रकाली विंशतिधा हंसकाली च सप्ततिः ||

saptasaptatibhedena sundarī tu pratiṣṭhitā |
catvāriṃśatprabhedena bhairavī bhuvi kīrtitā ||
bhuvaneśyaṣṭabhedā syānmātaṅgī pancadhā smṛtā |
kamalā śatabhedā ca ṣaṭtriṃśadbagalā smṛtā ||
dhūmāvatī pancabhedā tārā trirvā trayodaśa |
daśadhā kālikā chinnā tathā ṣoḍaśadhā smṛtā ||
dakṣiṇā sūryayugmā ca śmaśānā daśadhā smṛtā |
bhadrakālī ṣoḍaśadhā kālakālī tu hyaṣṭhadhā ||
guhyakālī ca navadhā saptadhā kāmakālikā |
navadhā dhanakālī ca siddhakālī trayodaśa |
candrakālī viṃśatidhā haṃsakālī ca saptatiḥ ||

The Ten Mahāvidyā Goddesses have not one but many forms. Each form has a name, corresponding mantra, and a dīkṣā-vidhi.

Mahātripurasundarī – Seventy-seven
Tripurabhairavī – Forty
Bhuvanēśvarī – Eight
Mātaṅgī – Five
Kamalātmikā – One Hundred
Bagalāmukhī – Thirty-six
Dhūmāvatī – Five
Tārā – Thirteen
Chinnamastā – Sixteen
Kālikā – Ten
Dakṣiṇā Kālī – Twenty-four
Shmaśāna Kālikā – Ten
Bhadrakālī – Sixteen
Kāmakalākālī – Seven
Guhyakālī – Nine
Kālakālī – Eight
Dhanakālī – Nine
Siddhikālī – Thirteen
Chandrakālī – Twenty
Haṁsakālī – Seventy

Altogether, this results in a dēvatā-samūha of 496 Mahāśaktis. All these raśmis constitute the form of the one Mahānirvāṇasundarī (496 -> 4+9+6 = 19 -> 1+9 = 10 -> 1+0 = 1) who shines above and beyond mahāpūrṇa and mahāśūnya, transcending the concepts of Shiva, Shakti, and Shivaśaktyaikya.

 

Facebook
Twitter
LinkedIn