Garbharakshambika Stotram

 

Garbharakshambika

 

श्रीमाधवी काननस्थे
गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ||

वापीतटे वामेभागे
वामदेवस्य देवस्य देवी स्थिता त्वम् |
मान्या वरेण्या वदान्या
पाहि गर्भस्थ जन्तून् तथा भक्तलोकान् ||

श्रीमाधवी काननस्थे
गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ||

श्रीगर्भरक्षापुरे या
दिव्यसौन्दर्ययुक्ता सुमाङ्गल्यगात्री |
धात्री जनित्री जनानां
दिव्यरूपां दयार्द्रां मनोज्ञां भजे ताम् ||

श्रीमाधवी काननस्थे
गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ||

आषाढमासे सुपुण्ये
शुक्रवारे सुगन्धेन गन्धेन लिप्ता |
दिव्याम्बराकल्पवेषा
वाजपेयादि यागस्थ भक्तैः सुदृष्टा ||

श्रीमाधवी काननस्थे
गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ||

ब्रह्मोत्सवे विप्रवीथ्यां
वाद्यघोषेण तुष्टां रथे सन्निविष्टाम् |
सर्वार्थदात्रीं भजेऽहं
देवबृन्दैरपीड्यां जगन्मातरं त्वाम् ||

श्रीमाधवी काननस्थे
गर्भरक्षाम्बिके पाहि भक्तं स्तुवन्तम् ||

śrīmādhavī kānanasthe
garbharakṣāmbike pāhi bhaktaṃ stuvantam ||

vāpītaṭe vāmebhāge
vāmadevasya devasya devī sthitā tvam |
mānyā vareṇyā vadānyā
pāhi garbhastha jantūn tathā bhaktalokān ||

śrīmādhavī kānanasthe
garbharakṣāmbike pāhi bhaktaṃ stuvantam ||

śrīgarbharakṣāpure yā
divyasaundaryayuktā sumāṅgalyagātrī |
dhātrī janitrī janānāṃ
divyarūpāṃ dayārdrāṃ manojnāṃ bhaje tām ||

śrīmādhavī kānanasthe
garbharakṣāmbike pāhi bhaktaṃ stuvantam ||

āṣāḍhamāse supuṇye
śukravāre sugandhena gandhena liptā |
divyāmbarākalpaveṣā
vājapeyādi yāgastha bhaktaiḥ sudṛṣṭā ||

śrīmādhavī kānanasthe
garbharakṣāmbike pāhi bhaktaṃ stuvantam ||

brahmotsave vipravīthyāṃ
vādyaghoṣeṇa tuṣṭāṃ rathe sanniviṣṭām |
sarvārthadātrīṃ bhaje.ahaṃ
devabṛndairapīḍyāṃ jaganmātaraṃ tvām ||

śrīmādhavī kānanasthe
garbharakṣāmbike pāhi bhaktaṃ stuvantam ||

|| वन्दे गुरुं शङ्करम् ||

Facebook
Twitter
LinkedIn