Mahasudarshana Ashtottara Shatanama Stotram

 

Sudarshana Narasimha

 

सुदर्शनश्चक्रराजस्तेजोव्यूहो महाद्युतिः |
सहस्रबाहुर्दीप्ताङ्गो ह्यरुणाक्षः प्रतापवान् || १||
अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः |
सौदामिनीसहस्राभः मणिकुण्डलशोभितः || २||
पञ्चभूतमनोरूपो षट्कोणान्तरसंस्थितः |
हरान्तःकरणोद्भूतरोषभीषणविग्रहः || ३||
हरिपाणिलसत्पद्मविहारारमनोहरः |
स्राकाररूपस्सर्वज्ञः सर्वलोकार्चितप्रभुः || ४||
चतुर्दशसहस्रारः चतुर्वेदमयोऽनलः |
भक्तचान्द्रमसज्योतिः भवरोगविनाशकः || ५||
रेफात्मको मकारश्च रक्षोसृग्रूषिताङ्गकः |
सर्वदैत्यग्रीवनालविभेदनमहागजः || ६||
भीमदंष्ट्रोज्ज्वलाकारो भीमकर्मा विलोचनः |
नीलवर्त्मा नित्यसुखो निर्मलश्रीर्निरञ्जनः || ७||
रक्तमाल्यांबरधरो रक्तचन्दनरूषितः |
रजोगुणाकृतिश्शूरो रक्षःकुलयमोपमः || ८||
नित्यक्षेमकरः प्राज्ञः पाषण्डजनखण्डनः |
नारायणाज्ञानुवर्ती नैगमान्तःप्रकाशकः || ९||
बलिनन्दनदोर्दण्डखण्डनो विजयाकृतिः |
मित्रभावी सर्वमयो तमोविध्वंसकस्तथा || १०||
रजस्सत्त्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत् |
हरिमायागुणोपेतः अव्ययोऽक्षस्वरूपभाक् || ११||
परमात्मा परंज्योतिः पञ्चकृत्यपरायणः |
ज्ञानशक्तिबलैश्वर्यवीर्यतेजःप्रभामयः || १२||
सदसत्परमः पूर्णो वाङ्मयो वरदोऽच्युतः |
जीवो गुरुर्हंसरूपः पञ्चाशत्पीठरूपकः || १३||
मातृकामण्डलाध्यक्षो मधुध्वंसी मनोमयः |
बुद्धिरूपश्चित्तसाक्षी सारो हंसाक्षरद्वयः || १४||
मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः |
स्रष्टा क्रियास्पदश्शुद्धः आधारश्चक्ररूपकः || १५||
निरायुधो ह्यसंरम्भः सर्वायुधसमन्वितः |
ओङ्काररूपी पूर्णात्मा आंकारस्साध्यबन्धनः || १६||
ऐंकारो वाक्प्रदो वग्मी श्रींकारैश्वर्यवर्धनः |
क्लींकारमोहनाकारो हुंफट्क्षोभणाकृतिः || १७||
इन्द्रार्चितमनोवेगो धरणीभारनाशकः |
वीराराध्यो विश्वरूपः वैष्णवो विष्णुरूपकः || १८||
सत्यव्रतः सत्यधरः सत्यधर्मानुषङ्गकः |
नारायणकृपाव्यूहतेजश्चक्रस्सुदर्शनः || १९||

sudarśanaścakrarājastejovyūho mahādyutiḥ |
sahasrabāhurdīptāṅgo hyaruṇākṣaḥ pratāpavān || 1||
anekādityasaṅkāśaḥ prodyajjvālābhiranjitaḥ |
saudāminīsahasrābhaḥ maṇikuṇḍalaśobhitaḥ || 2||
pancabhūtamanorūpo ṣaṭkoṇāntarasaṃsthitaḥ |
harāntaḥkaraṇodbhūtaroṣabhīṣaṇavigrahaḥ || 3||
haripāṇilasatpadmavihārāramanoharaḥ |
srākārarūpassarvajnaḥ sarvalokārcitaprabhuḥ || 4||
caturdaśasahasrāraḥ caturvedamayo.analaḥ |
bhaktacāndramasajyotiḥ bhavarogavināśakaḥ || 5||
rephātmako makāraśca rakṣosṛgrūṣitāṅgakaḥ |
sarvadaityagrīvanālavibhedanamahāgajaḥ || 6||
bhīmadaṃṣṭrojjvalākāro bhīmakarmā vilocanaḥ |
nīlavartmā nityasukho nirmalaśrīrniranjanaḥ || 7||
raktamālyāṃbaradharo raktacandanarūṣitaḥ |
rajoguṇākṛtiśśūro rakṣaḥkulayamopamaḥ || 8||
nityakṣemakaraḥ prājnaḥ pāṣaṇḍajanakhaṇḍanaḥ |
nārāyaṇājnānuvartī naigamāntaḥprakāśakaḥ || 9||
balinandanadordaṇḍakhaṇḍano vijayākṛtiḥ |
mitrabhāvī sarvamayo tamovidhvaṃsakastathā || 10||
rajassattvatamodvartī triguṇātmā trilokadhṛt |
harimāyāguṇopetaḥ avyayo.akṣasvarūpabhāk || 11||
paramātmā paraṃjyotiḥ pancakṛtyaparāyaṇaḥ |
jnānaśaktibalaiśvaryavīryatejaḥprabhāmayaḥ || 12||
sadasatparamaḥ pūrṇo vāṅmayo varado.acyutaḥ |
jīvo gururhaṃsarūpaḥ pancāśatpīṭharūpakaḥ || 13||
mātṛkāmaṇḍalādhyakṣo madhudhvaṃsī manomayaḥ |
buddhirūpaścittasākṣī sāro haṃsākṣaradvayaḥ || 14||
mantrayantraprabhāvajno mantrayantramayo vibhuḥ |
sraṣṭā kriyāspadaśśuddhaḥ ādhāraścakrarūpakaḥ || 15||
nirāyudho hyasaṃrambhaḥ sarvāyudhasamanvitaḥ |
oṅkārarūpī pūrṇātmā āṃkārassādhyabandhanaḥ || 16||
aiṃkāro vākprado vagmī śrīṃkāraiśvaryavardhanaḥ |
klīṃkāramohanākāro huṃphaṭkṣobhaṇākṛtiḥ || 17||
indrārcitamanovego dharaṇībhāranāśakaḥ |
vīrārādhyo viśvarūpaḥ vaiṣṇavo viṣṇurūpakaḥ || 18||
satyavrataḥ satyadharaḥ satyadharmānuṣaṅgakaḥ |
nārāyaṇakṛpāvyūhatejaścakrassudarśanaḥ || 19||

|| इति शिवम् ||

Facebook
Twitter
LinkedIn