Shurangama Dharani Mantra

 

By examining the Sitātapatrā Pratyaṅgirā Dhāraṇī famous for the Śūraṅgama Mantra, one can easily note the anti-Shaivite tone of this Dhāraṇī. This throws light on the period of its composition, social and religions influence of those times and the nāstika aversion for the āstika religion of the day in general and Shaivism in particular.

एतेषां सर्वेषां सर्वविघ्नांश्छिन्दयाम्यसिना कीलयामि वज्रेण।
परिव्राजकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
डाकडाकिनीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
ब्रह्मकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
शक्रकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
नारायणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
महापशुपतिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
महाकालकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
मातृकागणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
कापालिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
शबरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
पुक्कसकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
अथर्वणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
वज्रकौमारीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
यमारिकृतां विद्यां छिन्दयाम्यसिना किलयामि वज्रेण।
यमदूतकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
क्रूरनागकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
अधिकर्मकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
विनायककृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
कुमारकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
चतुर्महाराजकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
चतुर्भगिनीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
गरुडकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
जयकरमधुकरसिद्धिकरसर्वार्थसाधनकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण। शृंगिरिटिनन्दिकेश्वरकार्त्तिकेयचन्द्रसूर्यगणपतिसहायकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण
नग्नश्रमणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
अर्हतकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
अवलोकितेश्वरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
वीतरागकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
वज्रपाणि गुह्यकाधिपतिकृतां विद्यां चीन्दयाम्यसिना कीलयामि वज्रेण।
यत्र यत्रकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
येन कारितां तस्य कृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
मुण्डश्रमणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
दूतदूती-चेटचेतीकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
सर्वर्षिवरकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
सर्वदेवतगणकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।
सर्वाहितैषिपतिकृतां विद्यां छिन्दयाम्यसिना कीलयामि वज्रेण।

One should note the grouping of Mahākāla, Avalōkitēśvara, Vajrapāṇi, and Garuḍa with deities of āstika cannon.

 

Facebook
Twitter
LinkedIn