Tripura Gayatri Mantra

 

Tripurasundari

 

A category of Tantras holds Veda as the supreme scripture and shun practices considered to be Vēdabāhya. Such śrīkula Tantras insist on adherence to a smārta framework such as the varṇāśrama dharma, sandhyāvandana, etc. Tāntrikī sandhyā and worship of Tripurā Gāyatrī is one such example. There are different versions of Tripurā Gāyatrī mantras and sandhyā procedures detailed in a number of Tantras ranging from the Tantrarāja to the Gandharva Tantra. For those outside the Vedic framework (vēdācārabahiṣkr̥tāḥ), women and śūdras or even the fallen souls on account of surāpāna, anyāyamaithuna, etc. and thus lacking bhakti, yoga, and jñāna, propitiation of tāntrikī sandhyā is prescribed.

The benefit of observing tāntrikī sandhyā is twofold. One, it grants the adhikāra to practice śrīvidyā as vēdācāravihīnatva is seen as resulting in anadhikāritā for śrīvidyā by these śrīkula Tantras. Two, it destroys pāpa and hence aids in mantra-siddhi. If one observes the fruits of reciting Tripurā Gāyatrī, they are mainly concerned with nivr̥tti of various kinds of sins, and also granting sāyujya, sārupyādi siddhis with Brahmā, Viṣṇu, Rudra, īśvara, and Sadāśiva. This is quite natural as mōkṣa or kaivalya is typically the forte of the mūlavidyā, which is Pañcadaśī or ṣōḍaśī in this case. While these Tantras mandate the observance of tāntrikī sandhyā and Tripurā Gāyatrī for strī, śūdra, and vrātya-s (who lose basic adhikāra when not observing the sandhyā for three straight days – Umāyamala), a traivarṇika performing vaidikī sandhyā is not exempted from observing them either. These observances translate to sāmānya dharma for the above-said triad whereas constitute the viśēṣa dharma for the traivarṇikas. Though some Brāhmaṇas reject tāntrika sandhyāvandana as unnecessary, such sentiment does not seem to have the sanction of several śrīkula Tantras which, while accepting the necessity of Vedic sandhyāvandana as the primary observance, do not fail to point out the need to observe tāntrikī sandhyā as well. Rudrayāmala states that the sthūla and sūkṣma śarīras are cleansed by Vaidikī sandhyā whereas tāntrikī sandhyā purifies the mantra and kāraṇa śarīras.

The combined need for both tāntrika and vaidika vidhis for an upāsaka is thus illustrated in one such verse:

śrāddhē vivāhē dānē ca snānē caiva tu tarpaṇē |
sarvadā sarvakāryēṣu tāntrikē vaidikē tathā ||
traipuraṁ bhairavaṁ caiva smarēttripurasundarīm |
svavidyāṁ samsmaran kuryāt kriyāṁ sarvatra cōditām ||

Another Tantra illustrates the same, clearly differentiating between the case of a dvija and a dvijētara:

dvijātīnāṁ ca saṁskārō vēdōktaḥ samudāhr̥taḥ |
tēṣāṁ tu tatra tatrāpi vidyayā vidhimācarēt |
anyēṣāmapi varṇānāṁ vidyayaiva samāpayēt ||

A popular form of Tripurā Gāyatrī is illustrated below:

त्रिकारं चम्पकापीतं ब्रह्मविष्णुशिवात्मकम् |
शतपत्रासनारूढं ध्यायेत् पद्मासनस्थितम् || १ ||
पुकारं चिन्तयेदेवमतसीपुष्पसन्निभम् |
पद्ममध्यस्थितं सौम्यमुपपातकनाशनम् || २ ||
कारं कपिलं नित्यं कमलासनसंस्थितम् |
ध्यायेच्छान्तं सुरश्रेष्ठ महापातकनाशनम् || ३ ||
सुकारं चिन्तयेदेवमिन्द्रनीलसमप्रभम् |
निर्दहेत् सर्वदुःखनि ग्रहरोगोद्भवानि च || ४ ||
न्दकारं वह्निदीप्ताभं चिन्तनात् पुरुषर्षभ |
भ्रूणहत्याकृतं पापं तत्क्षणादेव नश्यति || ५ ||
रिकारं विमलं ध्यायेत् ब्रह्महत्याविनाशनम् || ६ ||
विकारं चिन्तयेद्विद्वान् शुद्धस्फटिकसन्निभम् |
पापं नश्यति तत्क्षिप्रमगम्यगमनोद्भवम् || ७ ||
द्मकारं चिन्तयेद्योगी शुद्धस्फटिकसन्निभम् |
अभक्ष्यभक्षणं पापं तत्क्षणादेव नश्यति || ८ ||
हेकारं तारकावर्णमिन्दुशीर्षविभूषितम् |
योगिनां वरदं ध्यायेत् ब्रह्महत्याविनाशनम् || ९ ||
काकारं कृष्णवर्णं च नीलमेघसमप्रभम् |
ध्यात्वा पुरुषशार्दूल पापं नाशयति ध्रुवम् || १० ||
मेकारं रक्तवर्णं च कमलासनसंस्थितम् |
गोहत्यादिकृतं पापं नाशयत्येव तत्क्षणात् || ११ ||
श्वकारं परमं ध्यायेत् तप्तकाञ्चनसन्निभम् |
गुरुहत्याकृतं पापं ध्यात्वा दहति तत्क्षणात् || १२ ||
रिकारं शुक्लवर्णं तु जतीपुष्पसमप्रभम् |
कमलासनमासीनं मन्त्री हत्याविमोचनम् || १३ ||
धीकारं चिन्तयेच्छुक्लं कुन्दपुष्पसमप्रभम् |
पितृमातृवधात् पापान्मुच्यते नात्र संशयः || १४ ||
कारं पद्मरागाभं चिन्तयेद्दीप्ततेजसम् |
पूर्वजन्मार्जितं पापं तत्क्षणादेव नश्यति || १५ ||
हिकारं शंखवर्णं तु पूर्णचन्द्रसमप्रभम् |
अशेषपापदहनं ध्यायेन्नित्यमिहाच्युत || १६ ||
त्कारं पाण्डुरं ध्यायेत् पद्मस्योपरि संस्थितम् |
प्रतिग्रहकृतं पापं स्मरणादेव नश्यति || १७ ||
नःकारं रक्तवर्णं तु इन्द्रगोपसमुद्भवम् |
ध्यात्वा प्राणिवधं पापं निर्दहेज्जगदीश्वर || १८ ||
क्लिन्कारं रक्तवर्णं तु स्मरेद्वज्रसमप्रभम् |
निर्दहेत् सर्वपापानि नान्यैः पापैः प्रलिप्यते || १९ ||
नेकारं तु मुखं पूर्वमुद्यदर्कसमप्रभम् |
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेद्ब्रह्मणः पदम् || २० ||
नीलोत्पलदळश्यामं प्रकारं दक्षिणाननम् |
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेद्वैष्णवं पदम् || २१ ||
सौम्यं गोरोचनापीतं चोकारं चोत्तराननम् |
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेद्रुद्रतां पुनः || २२ ||
शरच्चन्द्रनिभं शान्तं दकारं पश्चिमाननम् |
सकृद्ध्यात्वा सुरश्रेष्ठ स गच्छेदैश्वरं पदम् || २३ ||
यात्कारं च शिरः प्रोक्तमूर्ध्वाननमितीरितम् |
सकृद्ध्यात्वा सुरश्रेष्ठ सदाशिवपुरं व्रजेत् || २४ ||

The dēvatās for each letter in the above mantra are: Agni, Vāyu, Sūrya, Vidyut, Yama, Varuṇa, Br̥haspati, Parjanya, Indra, Gandharva, Pūṣā, Shiva, Vasavaḥ, Marut, Sōma, Aṅgirā, Viśvēdēvā, Aśvinau, Prajāpati, Sarvadēvatā, Rudra, Brahmā, and Viṣṇu. The importance of adding the kūṭatraya of śrīvidyā to the above mantra is also illustrated by the Tantra:

lalitāyāstribhirbījaistripadīyaṁ trayīmayī ||

It is described that Dattātrēya, Paraśurāma, Chandra, Agni, Mīnanātha and others were liberated from grave sins such as surāpāna, mātr̥hatyā, gurutalpagamana, sarvabhakṣaṇa, and abhakṣyabhakṣaṇa because of the power of this mantra.

 

Facebook
Twitter
LinkedIn