Adyakali Stavaraja

 

Adya Kali

 

शृणु वत्स प्रवक्ष्यामि आद्या स्तोत्रं महाफलम् |
यः पठेत्सततं भक्त्या स एव विष्णुवल्लभः ||
मृत्युर्व्याधिभयं तस्य नास्ति किञ्चित्कलौ युगे |
अपुत्रा लभते पुत्रं त्रिपक्षश्रवणेन हि ||
द्वौ मासौ बन्धनान्मुक्तिः विप्रवक्त्रात् श्रुतं यदि |
मृतवत्सा जीववत्सा षण्मासं श्रवणं यदि ||
नौकायां सङ्कटे युद्धे पठनाज्जयमाप्नुयात् |
लिखित्वा स्थापयेद्गेहे नाग्निचौरभयं क्वचित् |
राजस्थाने जयी नित्यं प्रसन्नाः सर्वदेवताः ||

ॐ ह्रीं ब्रह्माणी ब्रह्मलोके च वैकुण्ठे सर्वमङ्गला |
इन्द्राणी अमरावत्यामम्बिका वरुणालये||
यमालये कालरूपा कुबेरभवने शुभा |
महानन्दाग्णिकोने च वायव्यां मृगवाहिनी ||
नैऋत्यां रक्तदन्ता च ऐशान्यां शूलधारिणी |
पाताले वैष्णवीरूपा सिंहले देवमोहिनी ||
सुरसा च मणिद्विपे लङ्कायां भद्रकालिका |
रामेश्वरी सेतुबन्धे विमला पुरुषोत्तमे ||
विरजा औड्रदेशे च कामाख्या नीलपर्वते |
कालिका वङ्गदेशे च अयोध्यायां महेश्वरी ||
वाराणस्यामन्नपूर्णा गयाक्षेत्रे गयेश्वरी |
कुरुक्षेत्रे भद्रकाली व्रजे कात्यायनी परा ||
द्वारकायां महामाया मथुरायां महेश्वरी |
क्षुधा त्वं सर्वभूतानां वेला त्वं सागरस्य च ||
नवमी शुक्लपक्षस्य कृष्णसैकादशी परा |
दक्षस्य दुहिता देवी दक्षयज्ञविनाशिनी ||
रामस्य जानकी त्वं हि रावणध्वंसकारिणी |
चण्डमुण्डवधे देवी रक्तबीजविनाशिनी ||
निशुम्भशुम्भमथनी मधुकैटभघातिनी |
विष्णुभक्तिप्रदा दुर्गा सुखदा मोक्षदा सदा ||
आद्यास्तवमिमं पुण्यं यः पठेत् सततं नरः |
सर्वज्वरभयं न स्यात् सर्वव्याधिविनाशनम् ||
कोटितीर्थफलं तस्य लभते नात्र संशयः |
जया मे चाग्रतः पातु विजया पातु पृष्ठतः ||
नारायणी शीर्षदेशे सर्वाङ्गे सिंहवाहिनी |
शिवदूती उग्रचण्डा प्रत्यङ्गे परमेश्वरी ||
विशालाक्षी महामाया कौमारी शङ्खिनी शिवा |
चक्रिणी जयदात्री च रणमत्ता रणप्रिया ||
दुर्गा जयन्ती काली च भद्रकाली महोदरी |
नारसिंही च वाराही सिद्धिदात्री सुखप्रदा |
भयङ्करी महारौद्री महाभयविनाशिनी ||

|| इति ब्रह्मयामले ब्रह्मनारदसंवादे आद्या स्तोत्रम् ||
 

śṛṇu vatsa pravakṣyāmi ādyā stotraṃ mahāphalam |
yaḥ paṭhetsatataṃ bhaktyā sa eva viṣṇuvallabhaḥ ||
mṛtyurvyādhibhayaṃ tasya nāsti kincitkalau yuge |
aputrā labhate putraṃ tripakṣaśravaṇena hi ||
dvau māsau bandhanānmuktiḥ vipravaktrāt śrutaṃ yadi |
mṛtavatsā jīvavatsā ṣaṇmāsaṃ śravaṇaṃ yadi ||
naukāyāṃ saṅkaṭe yuddhe paṭhanājjayamāpnuyāt |
likhitvā sthāpayedgehe nāgnicaurabhayaṃ kvacit |
rājasthāne jayī nityaṃ prasannāḥ sarvadevatāḥ ||

OM hrīṃ brahmāṇī brahmaloke ca vaikuṇṭhe sarvamaṅgalā |
indrāṇī amarāvatyāmambikā varuṇālaye||
yamālaye kālarūpā kuberabhavane śubhā |
mahānandāgṇikone ca vāyavyāṃ mṛgavāhinī ||
naiṛtyāṃ raktadantā ca aiśānyāṃ śūladhāriṇī |
pātāle vaiṣṇavīrūpā siṃhale devamohinī ||
surasā ca maṇidvipe laṅkāyāṃ bhadrakālikā |
rāmeśvarī setubandhe vimalā puruṣottame ||
virajā auḍradeśe ca kāmākhyā nīlaparvate |
kālikā vaṅgadeśe ca ayodhyāyāṃ maheśvarī ||
vārāṇasyāmannapūrṇā gayākṣetre gayeśvarī |
kurukṣetre bhadrakālī vraje kātyāyanī parā ||
dvārakāyāṃ mahāmāyā mathurāyāṃ maheśvarī |
kṣudhā tvaṃ sarvabhūtānāṃ velā tvaṃ sāgarasya ca ||
navamī śuklapakṣasya kṛṣṇasaikādaśī parā |
dakṣasya duhitā devī dakṣayajnavināśinī ||
rāmasya jānakī tvaṃ hi rāvaṇadhvaṃsakāriṇī |
caṇḍamuṇḍavadhe devī raktabījavināśinī ||
niśumbhaśumbhamathanī madhukaiṭabhaghātinī |
viṣṇubhaktipradā durgā sukhadā mokṣadā sadā ||
ādyāstavamimaṃ puṇyaṃ yaḥ paṭhet satataṃ naraḥ |
sarvajvarabhayaṃ na syāt sarvavyādhivināśanam ||
koṭitīrthaphalaṃ tasya labhate nātra saṃśayaḥ |
jayā me cāgrataḥ pātu vijayā pātu pṛṣṭhataḥ ||
nārāyaṇī śīrṣadeśe sarvāṅge siṃhavāhinī |
śivadūtī ugracaṇḍā pratyaṅge parameśvarī ||
viśālākṣī mahāmāyā kaumārī śaṅkhinī śivā |
cakriṇī jayadātrī ca raṇamattā raṇapriyā ||
durgā jayantī kālī ca bhadrakālī mahodarī |
nārasiṃhī ca vārāhī siddhidātrī sukhapradā |
bhayaṅkarī mahāraudrī mahābhayavināśinī ||

|| iti brahmayāmale brahmanāradasaṃvāde ādyā stotram ||

Facebook
Twitter
LinkedIn