Matrika – Bhairava Dhyanam

 

Ashta Matrika Shakti

 

ब्रह्माणीं हंसयानां द्रुतकनकनिभामब्धिवक्त्रां त्रिनेत्रां
हस्ताब्जैः ब्रह्मकूर्चं कमलमपि लसत्कुण्डमब्जाक्षमालाम् |
बिभ्राणां चारुवेशामथ हरिहयदिक्पत्रमूले यजेत्तां
गन्धाद्यैर्बन्धुराङ्गीं वहति वरजटाजूटभारं सदा या ||

brahmāṇīṃ haṃsayānāṃ drutakanakanibhāmabdhivaktrāṃ trinetrāṃ
hastābjaiḥ brahmakūrcaṃ kamalamapi lasatkuṇḍamabjākṣamālām |
bibhrāṇāṃ cāruveśāmatha harihayadikpatramūle yajettāṃ
gandhādyairbandhurāṅgīṃ vahati varajaṭājūṭabhāraṃ sadā yā ||

माहेशीं तां कपालोज्ज्वलडमरुवराभीतिशूलोरुटङ्कान्
बिभ्राणां बाहुदण्डैः निबिडहिमनिभामग्निदिक्पत्रमूले |
नेत्रैरुद्भासमानां त्रिभिररुणजटाकोटिबद्धेन्दुखण्डां
गन्धाद्यैः पूजयेत्तां वृषभमुडुनिभं या समारुह्य याति ||

māheśīṃ tāṃ kapālojjvalaḍamaruvarābhītiśūloruṭaṅkān
bibhrāṇāṃ bāhudaṇḍaiḥ nibiḍahimanibhāmagnidikpatramūle |
netrairudbhāsamānāṃ tribhiraruṇajaṭākoṭibaddhendukhaṇḍāṃ
gandhādyaiḥ pūjayettāṃ vṛṣabhamuḍunibhaṃ yā samāruhya yāti ||

कौमारीं यौवनाढ्यां सुरुचिरवदनां कुङ्कुमाभां सुशोभां
शक्तिं पाशाङ्कुशौ या वहति निजकरैः दक्षिणे चाभयं च |
हालालोलां विशालामलनयनयुगामर्चयेत् गन्धपुष्पैः
सर्वालङ्कारयुक्तां शिखिनि यमदिशां पत्रमूले निषण्णाम् ||

kaumārīṃ yauvanāḍhyāṃ suruciravadanāṃ kuṅkumābhāṃ suśobhāṃ
śaktiṃ pāśāṅkuśau yā vahati nijakaraiḥ dakṣiṇe cābhayaṃ ca |
hālālolāṃ viśālāmalanayanayugāmarcayet gandhapuṣpaiḥ
sarvālaṅkārayuktāṃ śikhini yamadiśāṃ patramūle niṣaṇṇām ||

रक्षोदिक्पत्रमूले सजलजलधरश्यामलाङ्गीं सुकेशीं
घण्टां कम्बुं कपालं रथचरणमथो बिभ्रतीं बाहुदण्डैः |
आसीनां वैनतेये मणिमयमुकुटोद्भासितां वैष्णवीं तां
गन्धाध्यैरर्चयेत्तां मधुमदमुदितां नित्यमालोलदृष्टिम् ||

rakṣodikpatramūle sajalajaladharaśyāmalāṅgīṃ sukeśīṃ
ghaṇṭāṃ kambuṃ kapālaṃ rathacaraṇamatho bibhratīṃ bāhudaṇḍaiḥ |
āsīnāṃ vainateye maṇimayamukuṭodbhāsitāṃ vaiṣṇavīṃ tāṃ
gandhādhyairarcayettāṃ madhumadamuditāṃ nityamāloladṛṣṭim ||

वाराहीं खेटकास्युद्भटहलमुसलान् बिभ्रतीं पोत्रिवक्त्रां
पाश्चात्ये पत्रमूले मणिमयविलसत्कुण्डलोद्घुष्टगण्डाम् |
या शश्वद्विश्वपूज्या गिरिशिखरधरा भीमकोले निषण्णा
गन्धाद्यैरर्चयेत्तां सुरुचिरवदनां धूमधूम्राङ्गकान्तिम् ||

vārāhīṃ kheṭakāsyudbhaṭahalamusalān bibhratīṃ potrivaktrāṃ
pāścātye patramūle maṇimayavilasatkuṇḍalodghuṣṭagaṇḍām |
yā śaśvadviśvapūjyā giriśikharadharā bhīmakole niṣaṇṇā
gandhādyairarcayettāṃ suruciravadanāṃ dhūmadhūmrāṅgakāntim ||

इन्द्राणीं चन्द्रबिम्बप्रतिमनिजमुखीमिन्द्रनीलाभवर्णां
कर्णान्ताक्रान्तनेत्रां मणिमयमुकुटां वायुदिक्पत्रमूले |
चापं कम्बुं च वज्रं शरमपि दधतीं हस्तपद्मैश्चतुर्भिः
स्वर्मातङ्गे निषण्णां सुरवरविनुतामर्चयेन्नित्यमत्ताम् ||

indrāṇīṃ candrabimbapratimanijamukhīmindranīlābhavarṇāṃ
karṇāntākrāntanetrāṃ maṇimayamukuṭāṃ vāyudikpatramūle |
cāpaṃ kambuṃ ca vajraṃ śaramapi dadhatīṃ hastapadmaiścaturbhiḥ
svarmātaṅge niṣaṇṇāṃ suravaravinutāmarcayennityamattām ||

चामुण्डां चण्डहासोद्भटविकटरदां भीमवक्त्रां त्रिनेत्रां
खड्गं शूलं कपालं निजकरकमलैर्बिभ्रतीं खेटकं च |
निर्मांसां रक्तनेत्रां त्रिभुवनभयदां सौम्यदिक्पत्रमूले
कालीं कङ्कालभूषां पितृवननिलयामर्चयेदूर्ध्वकेशीम् ||

cāmuṇḍāṃ caṇḍahāsodbhaṭavikaṭaradāṃ bhīmavaktrāṃ trinetrāṃ
khaḍgaṃ śūlaṃ kapālaṃ nijakarakamalairbibhratīṃ kheṭakaṃ ca |
nirmāṃsāṃ raktanetrāṃ tribhuvanabhayadāṃ saumyadikpatramūle
kālīṃ kaṅkālabhūṣāṃ pitṛvananilayāmarcayedūrdhvakeśīm ||

पश्चादाश्चर्यरूपां सुरुचिरवदनां शुद्धजाम्बूनदाभां
हस्ताब्जैरक्षसूत्राभयकमललसन्मातुलुङ्गीफलानि |
बिभ्राणामर्चयेत्तां त्रिभुवनजनताभ्यर्चितां लक्षणाढ्यां
लक्ष्मीमुत्तुङ्गपीनस्तनभरनमितामीशदिक्पत्रमूले ||

paścādāścaryarūpāṃ suruciravadanāṃ śuddhajāmbūnadābhāṃ
hastābjairakṣasūtrābhayakamalalasanmātuluṅgīphalāni |
bibhrāṇāmarcayettāṃ tribhuvanajanatābhyarcitāṃ lakṣaṇāḍhyāṃ
lakṣmīmuttuṅgapīnastanabharanamitāmīśadikpatramūle ||

अथासिताङ्गं रुरुचण्डसंज्ञौ
क्रोधीशमुन्मत्तकपालिनौ च |
पलाशमध्येष्वपि भीषणाख्यं
संहारसंज्ञं च यजेत् क्रमेण ||

athāsitāṅgaṃ rurucaṇḍasaṃjnau
krodhīśamunmattakapālinau ca |
palāśamadhyeṣvapi bhīṣaṇākhyaṃ
saṃhārasaṃjnaṃ ca yajet krameṇa ||

दधतोऽञ्जनमेघपुञ्जवर्णान्
उरुवेतालकपालशूलदण्डान् |
लघुदुन्दुभिसंयुतान् त्रिनेत्रान्
करदण्डैः करिहस्तदण्डचण्डैः ||

dadhato.anjanameghapunjavarṇān
uruvetālakapālaśūladaṇḍān |
laghudundubhisaṃyutān trinetrān
karadaṇḍaiḥ karihastadaṇḍacaṇḍaiḥ ||

गजकृत्तिनिवर्तितोत्तरीयान्
भ्रुकुटीसंघटितैर्ललाटपट्टैः |
कुटिलालिकुलाभकुन्तलाग्रान्
मुदितान्तःकरणान् सुयौवनाढ्यान् ||

gajakṛttinivartitottarīyān
bhrukuṭīsaṃghaṭitairlalāṭapaṭṭaiḥ |
kuṭilālikulābhakuntalāgrān
muditāntaḥkaraṇān suyauvanāḍhyān ||

यो हेतुको यस्त्रिपुरान्तकाख्यो
यौ वह्निवेतालहुताशजिह्वौ |
कालः करालश्च तथैकपादो
भीमाकृतिर्यः खलु भीमसंज्ञः ||

yo hetuko yastripurāntakākhyo
yau vahnivetālahutāśajihvau |
kālaḥ karālaśca tathaikapādo
bhīmākṛtiryaḥ khalu bhīmasaṃjnaḥ ||

|| शिवमस्तु ||

Facebook
Twitter
LinkedIn