Rauravagamokta Sadashiva Stotram

 

Sadashiva Bhattaraka

 

॥ रौरवागमोक्त सदाशिव स्तोत्रम्‌ ॥

सुराधिपं नमस्कृत्य शशाङ्ककृतशेखरम्‌ ।
कपालमालिनं देवं प्रणतोऽस्मि सदाशिवम्‌ ॥ १ ॥
कालेश्वरं महाकालं कालञ्जरनिवासिनम्‌ ।
कालकृत्कालवेत्तारं प्रणतोऽस्मि सदाशिवम्‌ ॥ २ ॥
सर्वकृत्सर्ववेत्तारं सर्वज्ञमपराजितम्‌ ।
सर्वभूतात्मभूतस्थं प्रणतोऽस्मि सदाशिवम्‌ ॥ ३ ॥
योऽसृजत्‌ सर्वभूतानि ब्रह्माद्यांश्च सुरासुरान्‌ ।
तमहं लोककर्तारं प्रणतोऽस्मि सदाशिवम्‌ ॥ ४ ॥
वरं वरेण्यं वरदं वरिष्ठं वरवाहनम्‌ ।
वनमालाधरं देवं प्रणतोऽस्मि सदाशिवम्‌ ॥ ५ ॥
प्रीतिमत्‌ प्रीतिदातारं सुप्रियं प्रियदर्शनम्‌ ।
उमाप्रियं सदा कान्तं प्रणतोऽस्मि सदाशिवम्‌ ॥ ६ ॥
धर्माधर्ममयं देवं सुखदुःखफलोदयम्‌ ।
बन्धमोक्षप्रणेतारं प्रणतोऽस्मि सदाशिवम्‌ ॥ ७ ॥
मनोबुद्धिरहङ्कारतन्मात्रेन्द्रियगोचरम्‌ ।
प्रधानपुरुषेशानं प्रणतोऽस्मि सदाशिवम्‌ ॥ ८ ॥
यं ध्यायन्ति महात्मानो मुनयः संशितव्रताः ।
तमोङ्कारपरं सूक्ष्मं प्रणतोऽस्मि सदाशिवम्‌ ॥ ९ ॥
सूक्ष्मं सर्वगतं नित्यं सर्वविद्येश्वरेश्वरम्‌ ।
सर्वतत्त्वाश्रयं देवं प्रणतोऽस्मि सदाशिवम्‌ ॥ १० ॥
भूमिरापोऽग्निरनिलः खमात्मा चन्द्रभास्करौ ।
मनोबुद्धिरहङ्कारः पराप्रकृतिरेव च ॥ ११ ॥
यस्येच्छामनुवर्तन्ते भावाभावविकारिणीम्‌ ।
तस्मै परमदेवाय पराय परमात्मने ॥ १२ ॥
नमस्ते कालबोधाय कालान्तक नमोऽस्तुते ।
कालाधिप नमस्तेऽस्तु सर्वकालप्रवर्तक ॥ १३ ॥
कलासकलरूपेण कलाभिर्विश्वरूपधृक्‌ ।
विश्वेश्वर नमस्तेऽस्तु ह्यादिकालप्रवर्तक ॥ १४ ॥
महद्भ्यश्चातिमहते महामायातिमायिने ।
सूक्ष्मेभ्योऽप्यतिसूक्ष्माय नमस्ते परमात्मने ॥ १५ ॥

॥ इति शिवम्‌ ॥

|| Rauravāgamōkta Sadāśiva Stōtram ||

surādhipaṁ namaskr̥tya śaśāṅkakr̥taśēkharam |
kapālamālinaṁ dēvaṁ praṇatō’smi sadāśivam || 1 ||
kālēśvaraṁ mahākālaṁ kālañjaranivāsinam |
kālakr̥tkālavēttāraṁ praṇatō’smi sadāśivam || 2 ||
sarvakr̥tsarvavēttāraṁ sarvajñamaparājitam |
sarvabhūtātmabhūtasthaṁ praṇatō’smi sadāśivam || 3 ||
yō’sr̥jat sarvabhūtāni brahmādyāṁśca surāsurān |
tamahaṁ lōkakartāraṁ praṇatō’smi sadāśivam || 4 ||
varaṁ varēṇyaṁ varadaṁ variṣṭhaṁ varavāhanam |
vanamālādharaṁ dēvaṁ praṇatō’smi sadāśivam || 5 ||
prītimat prītidātāraṁ supriyaṁ priyadarśanam |
umāpriyaṁ sadā kāntaṁ praṇatō’smi sadāśivam || 6 ||
dharmādharmamayaṁ dēvaṁ sukhaduḥkhaphalōdayam |
bandhamōkṣapraṇētāraṁ praṇatō’smi sadāśivam || 7 ||
manōbuddhirahaṅkāratanmātrēndriyagōcaram |
pradhānapuruṣēśānaṁ praṇatō’smi sadāśivam || 8 ||
yaṁ dhyāyanti mahātmānō munayaḥ saṁśitavratāḥ |
tamōṅkāraparaṁ sūkṣmaṁ praṇatō’smi sadāśivam || 9 ||
sūkṣmaṁ sarvagataṁ nityaṁ sarvavidyēśvarēśvaram |
sarvatattvāśrayaṁ dēvaṁ praṇatō’smi sadāśivam || 10 ||
bhūmirāpō’gniranilaḥ khamātmā candrabhāskarau |
manōbuddhirahaṅkāraḥ parāprakr̥tirēva ca || 11 ||
yasyēcchāmanuvartantē bhāvābhāvavikāriṇīm |
tasmai paramadēvāya parāya paramātmanē || 12 ||
namastē kālabōdhāya kālāntaka namō’stutē |
kālādhipa namastē’stu sarvakālapravartaka || 13 ||
kalāsakalarūpēṇa kalābhirviśvarūpadhr̥k |
viśvēśvara namastē’stu hyādikālapravartaka || 14 ||
mahadbhyaścātimahatē mahāmāyātimāyinē |
sūkṣmēbhyō’pyatisūkṣmāya namastē paramātmanē || 15 ||

|| iti śivam ||

 

Facebook
Twitter
LinkedIn