Latest Post

Guhyakalika

Guhyakālī and Guhyasundarī

    आपाटलांशुकधरां आदिरसोन्मेषवासितकटाक्षाम् | आम्नायसारगुळिकां आद्यां सङ्गीतमातृकां वन्दे || In śrīkula Tantra, one performs the āvaraṇa pūjā of five forms of Kālikās during five

Read More »
Purnachandi

Pūrṇachaṇḍī – Siddhilakṣmī

    खट्वाङ्गाङ्कुशपाशशूलवरकृद्भीत्राणपात्रं शिरः कुम्भासिज्वलितोद्भटैर्भुजवरैराभासमानां शिवाम् | रुद्रस्कन्धगतां शरच्छशिनिभां पञ्चाननां सुन्दरीं पञ्चत्र्यक्षविराजितां भगवतीं श्रीसिद्धिलक्ष्मीं भजे|| khaṭvāṅgāṅkuśapāśaśūlavarakṛdbhītrāṇapātraṃ śiraḥ kumbhāsijvalitodbhaṭairbhujavarairābhāsamānāṃ śivām | rudraskandhagatāṃ śaracchaśinibhāṃ pancānanāṃ sundarīṃ pancatryakṣavirājitāṃ

Read More »
Chidamabaram Kali

Kumārī Pūjā

    The worship of Bhagavatī is incomplete without the worship of Kumārī. The Tattva of Kumārī is not only represented by Bālā Paramēśvarī, but

Read More »
Kamala Srikanthanatha

Kāmakalā

    A Nepalese idol of the yāmala of śrīkaṇṭhanātha and kāmakalā. śrīkaṇṭha bears three eyes that signify sūrya, chandra and agni. He sports ardhacandra

Read More »
Kali Yantra

Commentators on Tantra

  There are great scholars and practitioners of tantra who have done yeomen service to the sādhaka-varga through their commentaries. While Abhinavagupata and Bhāskararāya are

Read More »
Ashtamukha Narasimha

Aṣṭamukha Kālāgnirudra Narasimha

    विधिवेदप्रदं वीरं विघ्ननाशं रमापतिम्‌ । वज्रखड्गधरं धीरं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ म्हं म्हं म्हं शब्दसहितं मन्त्रराजपदस्तुतम्‌ । भल्लूकवक्त्रं भीतिघ्नं श्रीं क्ष्रौं

Read More »
Mahishasuramardini

Durgā Gurumaṇḍala

  It is said without knowing the Guru sampradāya, the mantra does not yield siddhi. During śarannavarātra, we worship Durgā or Caṇḍikā. And most seem

Read More »
Svarnakarshana Ganapati

Svarṇākarṣaṇa Gaṇapati

    स्वर्णाभं वरदाभये गजमुखं पाशाङ्कुशौ बिभ्रतं गेहे स्वर्णमये स्थितं शशिधरं पीताम्बरं सुन्दरम् | नित्यं ऋद्धिसमृद्धियुक्तमनिशं शङ्खादिभिः सेवितं स्वर्णाकर्षणनामकं च वसुमत्याद्यावृतं चिन्तये || svarṇābhaṃ varadābhaye

Read More »
Lalitambika

Amnāyabhēdasamsēvyā Tripurā Sarvatōmukhī

    अहं शून्यस्वरूपेण परा दिव्यतनुर्ह्यहं अहं सा मालिनीदेवी अहं सा सिद्धयोगिनी | अहं सा कालिका काचित् कुलयोगेश्वरी ह्यहं अहं सा चर्चिकादेवी कुब्जिकाहं च षड्विधा || ahaṃ śūnyasvarūpeṇa parā divyatanurhyahaṃ ahaṃ sā mālinīdevī ahaṃ sā siddhayoginī |

Read More »
Saptapretasana

Panchaprētāsanāsīnā

    Srīvidyā Paramēśvarī is depicted as seated on pañca-prētas (or pañca-brahmāsana) signifying her transcendence of these mūrti-s as well as their kr̥tyas. The pañcabrahma

Read More »
Kirtimukha

Kīrtimukha

    One always sees the image of Kīrtimukha on the śukanāsa of any traditionally constructed temple. This peculiar figure consists in itself the symbolism

Read More »