Latest Post

Madurai Minakshi

A Moksha Fixation

    For a upāsaka of Bhagavatī, Upaniṣat, Advaita, Jñāna, etc. are but a few approaches to Parāmbā and SHE is the sole focus, not

Read More »
Sringeri Sharada

Shāstrajñāna

    Some time ago, I presided over the Pūrṇābhiṣēka ritual of a gentleman. While I have performed and witnessed several Homas, Navāvaraṇādi pūjā, etc.

Read More »
Mahashodashi

Praṇava and Mahāṣōḍaśī

    वन्दे गुरुं शङ्करम् | श्रीनीलताराधिपतये नमः | There have been several queries if one should add Praṇava before mantras such as Pañcadaśī or

Read More »
Mahamrityunjaya

Mahāmr̥tyuñjaya

    त्र्यम्बकं यजामहे च त्रैलोक्यपितरं प्रभुम्‌ । त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम्‌ ॥ त्रितत्त्वस्य त्रिवह्नेश्च त्रिधाभूतस्य सर्वतः । त्रिदिवस्य त्रिबाहोश्च त्रिधाभूतस्य सर्वतः ॥ त्रिदेवस्य महादेवः

Read More »
Guhyakalika

Amnāya Krama of Guhyakālī

    सङ्कर्षणी सिद्धकाली कुब्जिका सुन्दरी तथा | श्रीमहासिद्धयोगेशी श्रीमत्सिद्धिकरालिका || प्रत्यङ्गिरा शेषिका च शेषमन्त्रोऽपि पार्वति | नवाम्नायादिमन्त्राश्च विज्ञेयाः कालिकामनौ || नववक्त्रं महेशानि गुह्यकाल्यां महेश्वरि

Read More »
Mahishasuramardini

Amnāya Dēvatā Nirvachana

    The āmnāya devatās of śrīkula primarily range from śuddhavidyā to Parā. These are the various forms in which Mahātripurasundarī Parābhaṭṭārikā was invoked by

Read More »