Latest Post

Mahaganapati

ṣōḍaśa Gaṇapati Stava

    प्रथमं बालविघ्नेशं द्वितीयं तरुणं तथा | तृतीयं भक्तविघ्नेशं चतुर्थं वीरविघ्नकम् || पञ्चमं शक्तिविघ्नेशं षष्टं ध्वजगणाधिपम् | सप्तमं पिङ्गलं देवं तथा चोच्छिष्टनायकम् || नवमं

Read More »
Dasha Mahavidya

The Twelve Mahāvidyās and their Bhairavas

    महाकाली-कालभैरवः शृणु चार्वङ्गि सुभगे कालिकायाश्च भैरवम् | महाकालं दक्षिणाया दक्षभागे प्रपूजयेत् | महाकालेन वै सार्धं दक्षिणा रमते सदा || तारा-अक्षोभ्यभैरवः ताराया दक्षिणे भागे

Read More »
Sri Chinnamasta

Gr̥dhrakarṇī

    Today, in a weekly discussion group that discusses Tantrāloka, one of my dear friends had several questions about the great Mahāvidyā with a

Read More »
Nataraja

Chidraśmimālā

    The practice of the Raśmimālā mantra is considered indispensable for every śrīvidyā upāsaka in most living traditions today. This mālā, which is an

Read More »
Sri Bhuvaneshvari

Tribhuvanēśvarī

    जाग्रद्बोधसुधामयूखनिचयैराप्लाव्य सर्वा दिशो यस्याः कापि कला कलङ्करहिता षट्चक्रमाक्रामति । दैन्यध्वान्तविदारणैकचतुरा वाचं परां तन्वती सा नित्या भुवनेश्वरी विहरतां हंसीव मन्मानसे ॥ श्रीमृत्युञ्जयनामधेयभगवच्चैतन्यचन्द्रात्मिके ह्रीङ्कारि प्रथमा

Read More »
Ardhanarishvara

Shakti-Shiva

  शुक्लः शिवो रक्तशक्त्यां पराशाम्भववेधतः रक्तशाम्भवरूपेण परातत्त्वेन शक्तितः | रक्तः शिवः शुक्लशक्त्यां परशक्त्यैक्यभवतः रक्तः शिवः शुक्लशक्त्यां सच्चिदानन्दलक्षणः || śuklaḥ śivo raktaśaktyāṃ parāśāmbhavavedhataḥ raktaśāmbhavarūpeṇa parātattvena śaktitaḥ

Read More »
Adbhuta Anjaneya

The Nine forms of Anjaneya

    Though there are numerous forms of ānjaneya, nine forms are said to be most suited for purposes of upāsanā: अनन्तेष्वतारेषु नवैवोपास्तिगोचराः ॥ They

Read More »
Varaha Murti

Mūrtis of Vāsudēva

  बर्हावतंसयुतबर्बरकेशपाशां गुञ्जावलीकृतघनस्तनहारशोभाम् | श्यामां प्रवालवदनां सुकुमारहस्तां त्वामेव नौमि शबरीं शबरस्य जायाम् || The āgamas describe the efficacy of worship of various Mūrtis of Nārāyaṇa

Read More »