Srividya

The upāsanā of Mahātripurasundarī Parābhaṭṭārikā in the śrīcakra is called Srīvidyā. Specifically, this refers to the Pañcadaśī and ṣōḍaśī mahāmantras. Srīvidyā is the most complete and sophisticated school of Tantra today. This school derives its metaphysics from the Kāśmīra śaiva darśana. The three main sampradāyas of śrīvidyā are Dakṣiṇāmūrti, Hayagrīva and Paramānandabhairava.

The three major streams of śrīvidyā are:
- Kādi propagated by Manmatha or Kāmarāja
- Hādi propagated Lōpāmudrā
- Sādi propagated by Sage Durvāsā

In the Southern recession of śrīvidyā, the worship of Mahātripurasundarī and her retinue of deities - Mahāgaṇapati, Bālā, Rājamātaṅgī, Mahāvārāhī, and Parā - is codified in the Paraśurāma Kalpasūtra. In the Northern recession of Sarvāmnāya Krama followed in our lineage, Rājarājēśvarī is worshiped in the ṣōḍaśāvaraṇa śrīcakra along with Ugratārā, Bhuvanēśvarī, Dakṣiṇā Kālī, Navaratna Kubjikā, Triśakti Chāmuṇḍā, Kāmakalā Guhyakālī, and Bālāmbikā. This procedure is derived from Br̥hadbaḍabānala Tantra.

Bhāskararāya Makhīndra is the most well-known luminary of śrīvidyā. His three works - Saubhāgyabhāskara, Varivasyārahasya and the commentary on Nityāṣōḍaśikārṇava - constitute the Prasthānatraya of śrīvidyā. Several living lineages today trace their schools to Bhāskararāya.

Srīvidyā upāsanā is followed in all four āmnāya maṭhas established by Adi Shaṅkarācārya. The worship of śrīcakra is performed every day in these maṭhas.

Articles

Kamakshi Mahatmyam

वटतरुनिकटनिवासम् पटुतरविज्ञानमुद्रित कराब्जम् । कन्चन देशिकमाद्यम् कैवल्यानन्दकन्दलम् वन्दे ॥ सकलभुवनरन्ग स्थापना स्तम्भयष्टिः सकरुण-रसव्र्ष्टिः तत्त्वमालासमष्टिः । सकलसम्यस्र्ष्टिः सच्चिदानन्दद्र्ष्टिः निवसतु मयि नित्यम् श्रीगुरोः दिव्यद्र्ष्टिः ॥ श्रीदक्षिणामूर्तिस्वरूपानन्दभैरवय नमः

Read More »

Mahashambhava Diksha

[Query] I am initiated into Baalaa mantra. Can I perform shodha nyasa and shambhava rashmi nyasa? Also, my brother was initiated into panchadashi without bala.

Read More »

Maha Prasada Paddhati

Avarana krama for Maha prAsada Vidya is different from Srichakra Navavarana and is described in the Krama Tantras. Also, one should understand that the Maha

Read More »

Mahaganapati Mahamantra

The sacred mantra of shrI mahAgaNapati constitutes of twenty-eight letters. As the shAstra says, gaNeshastarpaNa priyaH, one can earn the grace of the Lord speedily

Read More »

Kumari Puja

by ज्ञानकुन्जस्थ महामहोपाध्याय श्री गोपीनाथ कविराज ठे महाकाल संहिता states that the best way of propitiating shiva is to worship kumArI (virgin) and to feed

Read More »

कुलामृतैकरसिका

कुलामृतैकरसिकायै नमः एतदादि षड्भिर्नामभिः समयापरपर्याय कुलमतनिरूपणोपयिगितया प्रतहमं तावत्कुलं समयैकदेशिमतं निरूपयति । 1. कुले कुलमते यदमृतं मन्त्रपूतत्वेन स्वतर्पणयोग्यमादिमं तदेकरसिका, मुख्यतया तदास्वादनतत्परा । यद्व कुलामृतमादिमं तद्रसिकेति वा

Read More »

Kula

गुरुमूर्ते त्वाम् नमामि कामाक्षि Rahasya सहस्रनाम states clearly: kaulinI kulayoginI. The words kula and kaula are not restricted to mean a set of AchAras, considered

Read More »

Kubjika

[Query] What is the relation between mata kubjika and saptashati? namaH shrIkubjikAyai None directly, I can think of, when saptashatI is considered in its entirety.

Read More »

Kshira Bhavani

namaH shrIpurabhairavyai A member of our Mandali recounted a fascinating experience at the shrine of Khir Bhavani (kShIra bhavAnI), as she remained in meditation reciting

Read More »